Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 213 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīlakṣmīruvāca |
ṛṣivaṃśamaha śrotumicchāmi pāvanaṃ prabhau |
saṃkṣepāt tata samākhyāhi śrutvā hṛt pāvanāyate || 1 ||
[Analyze grammar]

śrīnārāyaṇa uvāca |
kaśyapo gotrakāmastu cacāra paramaṃ tapaḥ |
gotrasūtrau sutau me ca bhavetāmityacintayat || 2 ||
[Analyze grammar]

asito'pi ca vatsāro vrahmarūpau babhūvatuḥ |
vatsārasya nidhruvaśca raibhyaśceti sutāvubhau || 3 ||
[Analyze grammar]

raibhyāśca ṛṣayo raibhyāḥ saṃjātā bahukīrtayaḥ |
nidhruvasya sumedhāśca jātāśca kuṇḍapāyinaḥ || 4 ||
[Analyze grammar]

asitasyaikaparṇāyāṃ brahmiṣṭhaḥ samajāyata |
nidhruvāḥ śāṇḍilā raibhyāstrayaḥ ete tu kāśyapāḥ || 5 ||
[Analyze grammar]

devalasya varā prakhyā ṛṣayo hyabhavaṃstathā |
mānasasya ca riṣyantastasya dama iti smṛtaḥ || 6 ||
[Analyze grammar]

damasya tṛṇabinduśca maharṣiḥ samajāyata |
tṛṇabindusutā tviḍavilā pulastyasaṃpriyā || 7 ||
[Analyze grammar]

tasmācca viśravā jātastatpatnī devavarṇinī |
bṛhaspaterbṛhatkīrtistasyaiṣā kanyakā matā || 8 ||
[Analyze grammar]

tasyāṃ vaiśravaṇaḥ kubero vai jātaḥ kurūpakaḥ |
atrerdattaśca durvāsāścadraśceti trayaḥ sutāḥ || 9 ||
[Analyze grammar]

kaśyapānnāradaścaiva parvato'rundhatī tathā |
arundhatyāṃ vaśiṣṭhasya śaktiḥ putro'bhavacchubhaḥ || 10 ||
[Analyze grammar]

pulastyasya rāvaṇaśca kuṃbhakarṇo vibhīṣaṇaḥ |
tadvaṃśā rākṣasā jātā brāhmaṇā api sākṣarāḥ || 11 ||
[Analyze grammar]

bhṛgoḥ khyātirajījanat dhātṛvidhātṛsaṃjñakau |
ekāṃ kanyāṃ śrīṃ ca patnī jyeṣṭhā nārāyaṇasya sā || 12 ||
[Analyze grammar]

sādhvi nārāyaṇīyau ca balotsāhau sutau mama |
dhāturbhāryā niyatiśca vidhātustvāyatirmatā || 12 ||
[Analyze grammar]

tayoḥ putrau kramāt pāṇḍurmṛkaṇḍuśca sanātanau |
mṛkaṇḍośca manasvinyāṃ mārkaṇḍeyo vyajāyata || 14 ||
[Analyze grammar]

tasya vedaśirāḥ putro mūrdhanyāyāṃ vyajāyata |
tasya vaṃśo'bhavat sarvo mārkaṇḍeya itiprathaḥ || 15 ||
[Analyze grammar]

pāṇḍoḥ puṇḍarikāyāṃ ca dyutimān sṛjamānakaḥ |
tayoḥ putrāḥ prapautrāśca bhārgavāste prakīrtitāḥ || 16 ||
[Analyze grammar]

patnī marīceḥ saṃbhūtiḥ pūrṇamāsama vyajījanat |
kuṣṭiṃ puṣṭiṃ tviṣāṃ cā'pacitiṃ kanyācatuṣṭayam || 17 ||
[Analyze grammar]

pūrṇamāsaḥ sarasvatyāṃ virajaṃ parvasaṃ sutau |
virajasya sudhāmā'bhūt tasya vairājanāmakaḥ || 18 ||
[Analyze grammar]

gaurīputraḥ sudharmā ca lokapālo'bhavat tadā |
parvasaḥ parvasāyāṃ tu yajñavāmaṃ ca kāśyapam || 19 ||
[Analyze grammar]

āṃgirasaḥ smṛtirvyajījanat kanyācatuṣṭayam |
sinīvālīṃ kuhūṃ rākāmanumatiṃ ca kanyakāḥ || 20 ||
[Analyze grammar]

bharatāgniṃ kīrtimantaṃ putrau dvau lokaviśrutau |
agneḥ putrastu parjanyaḥ sahatyāṃ samajāyata || 11 ||
[Analyze grammar]

hiraṇyaromā parjanyāt mārīcyāṃ samabhūtsutaḥ |
kṣamā tu suṣuve putrān pulahasya prajāpateḥ || 22 ||
[Analyze grammar]

kardamaścāmbarīṣaśca sahiṣṇuśceti te trayaḥ |
ūrjāyāṃ tu vasiṣṭhasya vāsiṣṭhā bahavo'bhavan || 23 ||
[Analyze grammar]

vāśiṣṭheṣu kāśyapeṣu tathā bhagvaṃgiro'triṣu |
pañcasveteṣu jāyante gotreṣu brahmavādinaḥ || 24 ||
[Analyze grammar]

kratoḥ putrā vālakhilyā bhṛgoḥ śukraḥ suto'bhavat |
tvaṣṭā varūtrī śaṇḍaścā'markaśceti kaveḥ sutāḥ || 25 ||
[Analyze grammar]

yajanyāṃ devayānī ca śukrasya duhitā' bhavat |
triśirā viśvarūpastu tvaṣṭuḥ putro'bhavanmahān || 26 ||
[Analyze grammar]

yaśodharāyāmutpanno viśvakarmā'nujaḥ sutaḥ |
pracetasaścyavano'bhūt cyāvaneyāstato matāḥ || 27 ||
[Analyze grammar]

bhārgavasya ātmavāṃśca dadhīcaścetyubhau sutau |
ātmavataścorudeśādaurvaḥ prasamajāyata || 28 ||
[Analyze grammar]

ṛcīkasya jamadagniḥ satyavatyāṃ vyajāyata |
jamadagneḥ parśurāmo reṇukāyāṃ vyajāyata || 29 ||
[Analyze grammar]

atharvaṇasya dāyādo bṛhaspatiśca dhiṣṇukaḥ |
saṃvartaśca vicittiśca hyutathyo vāmadevakaḥ || 30 ||
[Analyze grammar]

utathyasya śaradvāṃśca hyete ātharvaṇā matāḥ |
bṛhaspaterbharadvājo bhāradvājaśca tatsutaḥ || 31 ||
[Analyze grammar]

marīcestvariṣṭanemiḥ kaśyapaśceti vai sutau |
somasya tu budhaḥ putro budhasya tu purūravā || 32 ||
[Analyze grammar]

tasya hyamāvasurattasya bhīmastasya ca kāṃcanaḥ |
tasya suhotrastasya jahnuryajjānostu jāhnavī || 33 ||
[Analyze grammar]

jahnorbhāryā ca kāverī tasyāṃ jātaḥ suhotrakaḥ |
tasyā'jakaśca tasyāpi balākāśca itīritaḥ || 34 ||
[Analyze grammar]

tasya kuśastasya sutaḥ kuśiko gādhināmakaḥ |
tasya viśvāmitraḥ putro brahmarṣirabhavatpurā || 35 ||
[Analyze grammar]

viśvāmitrasya putrastu devarāta iti smṛtaḥ |
kauśikā bahavo jātāḥ ṛṣayo vai tapodhanāḥ || 36 ||
[Analyze grammar]

viśvāmitraśca māndhātā saṃskṛtiśca kapistathā |
kapestu purukutsaśca satyaścānṛhavānṛthuḥ || 37 ||
[Analyze grammar]

ārṣṭiṣeṇo'jamīḍhaśca bhāgānyo'nyastathaiva ca |
kākṣīvaścaiva śijayastathā'nye ca mahārathāḥ || 38 ||
[Analyze grammar]

rathītaraśca rundhaśca viṣṇuvṛddhādayo nṛpāḥ |
kṣatropetāḥ smṛtā hyete tapasā ṛṣitāṃ gatāḥ || 39 ||
[Analyze grammar]

pururavasastvāyustasya sutahotrasaṃjñakaḥ |
tasya gṛtsamadastasya śunakastasya śaunakaḥ || 40 ||
[Analyze grammar]

suhotrasya śalastasya hyārṣṭiṣeṇastaponidhiḥ |
suhotrasya sutaḥ kāśastasya dīrghatapāḥ sutaḥ || 41 ||
[Analyze grammar]

dīrghatapasaḥ suputro vidvān dhanvantariḥ prabhuḥ |
dhanvantare ketumāṃśca divodāsaśca tatsutaḥ || 42 ||
[Analyze grammar]

tasya pratardanaḥ putrastasya gargaśca vatsakaḥ |
vatsaputro hyalarkaśca sannatistasya cātmajaḥ || 43 ||
[Analyze grammar]

tasya vaṃśe ca gārgyo vatsasya vātsyo'bhavadṛṣiḥ |
brāhmaṇāḥ kṣatriyāścaite maharṣayo'bhavaṃstathā || 44 ||
[Analyze grammar]

marutto hyabhavadrājā maharṣiḥ sātvataḥ paraḥ |
nahuṣasya yayātyādyā dhārmikā hyabhavan nṛpāḥ || 45 ||
[Analyze grammar]

ūśijo mamatāyāṃ ca dīrghatamā hyajāyata |
baleḥ kṣetre sudeṣṇāyāṃ dīrghatamo'karotsutam || 46 ||
[Analyze grammar]

sa kakṣīvānabhavacca tatputrāstu sahasraśaḥ |
ātreyo vaṃśajo medhātithiḥ kāṇṭhāyanā dvijāḥ || 47 ||
[Analyze grammar]

vṛhaspatermamatāyāṃ bharadvājo'bhavat sutaḥ |
tasya vaṃśe'bhavat trayyāruṇirnāmarṣipuṃgavaḥ || 48 ||
[Analyze grammar]

bṛhatkṣatrasya putro'bhūt suhotrasaṃjñakaḥ ṛṣiḥ |
tasya vaṃśe'bhavanmedhātithirnāma ṛṣirmahān || 49 ||
[Analyze grammar]

pauravaśca kauthumo'bhūt sāmavedasya śākhayā |
rikṣasya mudgalaḥ putro maudgalyāstasya vaṃśajāḥ || 50 ||
[Analyze grammar]

ahalyāyāḥ śatānandastasya sutaśca suvrataḥ |
cyavanasyoparicaravasustasya kuśāgrakaḥ || 51 ||
[Analyze grammar]

kuśāgrasya sutaḥ ṛṣabhākhyastasyārṣabharṣayaḥ |
brahmakṣatrā ime proktāḥ ṛṣayo lokapāvanāḥ || 52 ||
[Analyze grammar]

bhavantyanye'pi pṛthivyāmṛṣayo vedabodhakāḥ |
tāpasāścāpi jāyante tairvai saṃrakṣitaṃ jagat || 53 ||
[Analyze grammar]

karmakāṇḍaparāḥ kecit kecidbrahmaparāstathā |
kecidyogaparāścānye tapomātraparāstathā || 54 ||
[Analyze grammar]

siddhiparāstathā cānye hyupāsanāditatparāḥ |
bhavantyeva paraśreyaḥ pradāste puṇyaśālinaḥ || 55 ||
[Analyze grammar]

mukhyā hyete maharṣayo madaṃśasaṃbhavāḥ khalu |
kathitāste mahālakṣmi kimanyacchrotumicchasi || 56 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne brahmakṣatrarṣāṇāṃ vaṃśādipradarśananāmā trayodaśādhikadviśatatamo'dhyāyaḥ || 213 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 213

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: