Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 212 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīlakṣmīruvāca |
dvāparānte tadā cā''dye kāśyapeyīṃ ca maithunīm |
sṛṣṭiṃ śrotuṃ samicchāmi vada me parameśvara || 1 ||
[Analyze grammar]

śrīnārāyaṇa uvāca |
śṛṇu kaśyapadāyādān vacmi te tu yathākramam |
dakṣeṇa svasya putrstu kaśyapāya caturdaśa || 2 ||
[Analyze grammar]

dattā vivāhavidhinā tāsāṃ nāmāni me śṛṇu |
aditirdevamātā'bhūt daityamātā ditistathā || 3 ||
[Analyze grammar]

kadrūśca sarpamātā'bhūd vinatā pakṣisūstathā |
surabhiśca gavāṃ mātā paśūnāṃ cāpi sā prasūḥ || 4 ||
[Analyze grammar]

sārameyādisattvānāṃ saramā sūścatupadām |
danuḥ prasūrdānavānāṃ timiryādogaṇaprasūḥ || 5 ||
[Analyze grammar]

tāmrā sūḥ śyenagṛdhrāṇāṃ munirapsarasāṃ prasūḥ |
krodhavaśā prasūḥ sarpadandaśūkādiroṣiṇām || 6 ||
[Analyze grammar]

ilā prasūḥ pādapānāṃ surasā yātudhānasūḥ |
gandharvaprasūrariṣṭā yāsāṃ prajāmayaṃ jagat || 7 ||
[Analyze grammar]

indraśca dvādaśādityā upendrādyāḥ surāstathā |
kathitāścāditeḥ putrā mahābalaparākramāḥ || 8 ||
[Analyze grammar]

indraputro jayantaśca patnyāṃ śacyāmajāyata |
śanaiścarayamau sūryāt saṃjñāyāṃ yamunā tathā |
upendravīryāt pṛthvyāṃ tu maṃgalaḥ samajāyata || 9 ||
[Analyze grammar]

upendrarūpamālokya kāmārtā ca vasundharā |
vidhāya sundarīveṣaṃ śayyāyāṃ samupasthitā || 10 ||
[Analyze grammar]

upendrastanmano jñātvā śṛṃgāraṃ pracakāra ha |
vīryādhānaṃ ca yajjātaṃ durbalā rakṣituṃ ca tat || 11 ||
[Analyze grammar]

pravālapatre patitaṃ kumāraḥ samapadyata |
tejasā sūryasadṛśo nārāyaṇasutaḥ svayam || 12 ||
[Analyze grammar]

maṃgalākhyaḥ sa hariṇā graheṣu sthāpitaḥ śubhaḥ |
atha diterhiraṇyakaśipurhiraṇyanetrakau || 13 ||
[Analyze grammar]

kanyā ca siṃhikā jātā saihikeyaśca tatsutaḥ |
nirṛtiḥ siṃhikā sā ca tena rāhuśca nairṛtaḥ || 14 ||
[Analyze grammar]

vārāheṇa hiraṇyākṣo jalamadhye yuvā hataḥ |
hiraṇyakaśipoḥ putraḥ prahlādo vaiṣṇavāgraṇīḥ || 15 ||
[Analyze grammar]

virocanaśca tatputrastatputraśca baliḥ svayam |
balerbāṇo mahāyogī ditivaṃśaḥ prakīrtitaḥ || 16 ||
[Analyze grammar]

atha kadrvā sutāḥ sarpāḥ kālīyo vāsukistathā |
karkoṭako dhanañjayastakṣakaḥ padma ityapi || 17 ||
[Analyze grammar]

airāvato mahāpadmaḥ śaṃkuḥ śaṃkhastathā'paraḥ |
dhṛtarāṣṭraḥ saṃvaraṇo durdharṣo durjayastathā || 18 ||
[Analyze grammar]

durmukhaśca balaścaiva gokṣo gokārmukastathā |
virūpaśceti pravarāḥ sarvā vai sarpajātayaḥ || 19 ||
[Analyze grammar]

jaratkārvīti vai kanyā jaratkārustu yatpatiḥ |
āstīkatanayo viṣṇutulyaguṇaparākramaḥ || 20 ||
[Analyze grammar]

eteṣāṃ nāmamātreṇa nāgabhītirna vai bhavet |
atha danordvimūrdhā ca śaṃkukarṇo nirāmayaḥ || 21 ||
[Analyze grammar]

mahāviśvo gaveṣṭhiśca dundubhiraṃgirāvṛtaḥ |
marīcirakṣakaścaiva mahāgārgyo hyajāmukhaḥ || 22 ||
[Analyze grammar]

śilo vāmanasaścaiva vikṣobhyaḥ suhṛdastathā |
suketuśca suvīryaśca cendrajit viśvajittathā || 23 ||
[Analyze grammar]

suravimardanaścaikacakraśca tārakastathā |
mahābalaḥ suvāhaśca pulomā ca pravīṇakaḥ || 24 ||
[Analyze grammar]

vaiśvānaro mahāśirāḥ svarbhānurmuṇḍakastathā |
vṛṣaparvā dhṛtarāṣṭraḥ sūkṣmaśca tāpinastathā || 25 ||
[Analyze grammar]

ūrṇanābho mahāgirirasilomā sukeśakaḥ |
sadaśca balakaścaiva kuṃbhanābho mahodaraḥ || 26 ||
[Analyze grammar]

pramodāho vyomamūrdhā kupatho hayamastakaḥ |
asuraśca virūpākṣaḥ śatamāyuśca śambaraḥ || 27 ||
[Analyze grammar]

śarabhaḥ śalabhaścaiva danoḥ putrāḥ prakīrtitāḥ |
teṣāmaparisaṃkhyeyaṃ putrapautrādyanantakam || 28 ||
[Analyze grammar]

siṃhikāyāmathotpannā vipracittisutāstvime |
śatagālaśca balavān nyāsaḥ śāmbastathā'paraḥ || 29 ||
[Analyze grammar]

ilvalo namuciścāpi vātāpī dasṛyājakaḥ |
harakalpaḥ kālanābho bhaumaśca narakastathā || 30 ||
[Analyze grammar]

rāhuścaite saiṃhikeyā daśasāhasrasaṃkhyakāḥ |
bhavantyeva vaṃśaparamparājātāḥ surāriṇaḥ || 31 ||
[Analyze grammar]

citrasena ugrasena ūrṇāyuranaghastathā |
dhṛtarāṣṭraḥ pulomā ca sūryavarcāstathaiva ca || 32 ||
[Analyze grammar]

yugapat tṛṇapat kāliditiścitrarathastathā |
bhramiśirāśca parjanyaḥ kaliśca nāradastathā || 33 ||
[Analyze grammar]

ityete devagandharvā mauneyāḥ parikīrtitāḥ |
miśrakeśī tathā cāśī parṇinī cā'pyalambuṣā || 34 ||
[Analyze grammar]

māricī putrikā caiva vidyudvāṇī tilottamā |
adrikā lakṣaṇā caiva devī raṃbhā manoramā || 35 ||
[Analyze grammar]

suvarā ca subāhvī ca pūrṇitā ca pratiṣṭhitā |
puṇḍarikā sugandhā ca sudantā surasā tathā || 36 ||
[Analyze grammar]

hemā śāradvatī caiva suvṛttā kamalā tathā |
subhujā haṃsapādā ca laukikyo'psarasastathā || 37 ||
[Analyze grammar]

gandharvā'psaraso hyetā mauneyāḥ parikīrtitāḥ |
suyaśāyā duhitaraścatasro'psarasaḥ smṛtāḥ || 38 ||
[Analyze grammar]

lauheyī bharatā caiva kṛśāṃgī ca viśālikā |
viśālena ca tābhyastu yakṣā utpāditā yathā || 39 ||
[Analyze grammar]

lauheyā bharateyāśca kṛśāṃgeyā viśālajāḥ |
śivā ca sumanā caiva kanye dve'pi sulocane || 40 ||
[Analyze grammar]

tābhyāṃ viśravasā vidyādharā utpāditāḥ samam |
vikrāntena ca tenaivotpāditāḥ kinnarā api || 41 ||
[Analyze grammar]

samudrasenaḥ kālindo mahānetro mahābalaḥ |
suvarṇaghoṣaḥ sugrīvo mahāghoṣaśca vīryavān || 42 ||
[Analyze grammar]

hayānanānāmevaṃ ca kinnarāṇāṃ gaṇastathā |
naramukhāḥ kinnarāścotpāditāḥ śāṃśapāyanāḥ || 43 ||
[Analyze grammar]

hariṣeṇaḥ suṣeṇaśca vāriṣeṇaśca vīryavān |
rudradattendradattau ca candradrumamahādrumau || 44 ||
[Analyze grammar]

binduśca bindusāraśca candravaṃśā hi kinnarāḥ |
lauheyā duhitā suravindeti nāmadhāriṇī || 45 ||
[Analyze grammar]

bhūtāstasyāḥ samutpannā āveśakaniveśakāḥ |
sutāraḥ kālabhavanā'nirdeśakavideśakāḥ || 46 ||
[Analyze grammar]

vṛkṣāgramātramākāśaṃ te caranti tarusthitāḥ |
paiśācena vivāhena sudatyāṃ buddhavāhanaḥ || 47 ||
[Analyze grammar]

kanyādvayaṃ janayāmāseti te hi picāśike |
brahmadhanā jantudhanā tābhyāṃ piśācakoṭayaḥ || 48 ||
[Analyze grammar]

rākṣasāścāpi cotpannāḥ koṭikoṭyarbudāśca te |
yakṣamātā kratusthalī cāpsaro hi matā śubhā || 49 ||
[Analyze grammar]

yakṣo rajatanābhastu guhyakānāṃ pitāmahaḥ |
catvāro viṃśatiścaiva puṇyāḥ puṇyajanā matāḥ || 50 ||
[Analyze grammar]

maṇibhadrātpuṇyajanyāmete puṇyajanāḥ smṛtāḥ |
evaṃ maṇivarasyaite yakṣāśca guhyakāḥ sutāḥ || 51 ||
[Analyze grammar]

khaśāyāśca praputrāste rākṣasāḥ kāmarūpiṇaḥ |
vikacāyāṃ ca rākṣasyāṃ nairṛtinā piśācakāḥ || 52 ||
[Analyze grammar]

pūtanāścotpāditāste bālanāśakarā matāḥ |
krodhāyāṃ kanyakā jātā dvādaśa hyātmasaṃbhavāḥ || 53 ||
[Analyze grammar]

mṛgī ca mṛgamandā ca haribhadrā irāvatī |
bhūtā kapiśā daṃṣṭrā ca niśā tiryā tathaiva ca || 54 ||
[Analyze grammar]

śvetā caiva svarā caiva surasā ceti viśrutāḥ |
mṛgyāstu hariṇāḥ putrā mṛgāścānye śaśāstathā || 55 ||
[Analyze grammar]

nyaṃkavaḥ śarabhā ye ca ruravaḥ pṛṣatāśca ye |
mṛgarājā mṛgamandā gavayāścāpare tathā || 56 ||
[Analyze grammar]

mahiṣoṣṭravarāhāśca khaṅgagauramukhāstathā |
harestu harayaḥ putrā golāṃgulāstarakṣavaḥ || 57 ||
[Analyze grammar]

vānarāḥ kinnarāścaiva vyāghrāḥ kiṃpuruṣāstathā |
irāvatyāḥ suto gaja airāvata iti smṛtāḥ || 58 ||
[Analyze grammar]

dvidantāśca caturdantā aṣṭadantāstathā'pare |
tatputrapautrādayo'pi gajā jātā anantaśaḥ || 59 ||
[Analyze grammar]

atha bhūtyāḥ sutā bhūtāḥ sarve te hyūrdhvaretasaḥ |
bhavabhaktāśca te sarve bhāryāputravihīnakāḥ || 60 ||
[Analyze grammar]

kuṣmāṇḍī kapiśānputrān kapiśebhyaḥ piśācakān |
suṣuve ṣoḍaśānyeṣāṃ yugmāni piśitāśinām || 61 ||
[Analyze grammar]

chagalaḥ chagalī caiva vakro vakramukhī tathā |
sūciḥ sūcīmukhī caiva kuṃbhī ca kuṃbhapātrakaḥ || 62 ||
[Analyze grammar]

vajradaṃṣṭraśca dundubhiḥ upacāro'pacārikā |
ulūkhalī ulūkhalo hyanakā'narka ityapi || 63 ||
[Analyze grammar]

kukhaṇḍikā kukhaṇḍakaḥ pāṃśuḥ pāṃśumatī tathā |
pāṇipātraḥ pāṇipātrī nipuṇā nipuṇastathā || 64 ||
[Analyze grammar]

nituṇḍaśca nituṇḍī ca praskandaḥ skandikā tathā |
chalādoccheṣaṇā caiva gaṇāścānantavaṃśagāḥ || 65 ||
[Analyze grammar]

ajāmukhā bakamukhāḥ kuṣmāṇḍānāṃ gaṇāḥ smṛtāḥ |
sarvāṃgakeśā vṛttākhyā daṃṣṭriṇo nakhinastathā || 66 ||
[Analyze grammar]

tiryaṃgāḥ puruṣādāśca piśācāste hyadhomukhāḥ |
ṛṣāyāśca mīnā mātā vṛttā parivṛttā tathā || 67 ||
[Analyze grammar]

anuvṛttā duhitaraḥ tāsāṃ vai śṛṇuta prajāḥ |
sahasradantā makarāḥ pāṭhināstimirohitāḥ || 68 ||
[Analyze grammar]

ete maino gaṇaḥ prokto grāhāśca śiśumārakāḥ |
vṛttā kūrmavikārāṇi janayāmāsa śaṃkhalān || 69 ||
[Analyze grammar]

maṇḍukānāṃ vikārāṇi hyanuvṛttā hyajījanat |
aiṇeyān śaṃbūkāṃścaiva śuktīn varāṭakāṃstathā || 70 ||
[Analyze grammar]

tathā śaṃkhavikārāṇi parivṛttā vyajījanat |
svedāyāḥ putrapautrādyāḥ koṭikoṭyaṃśavaṃśajāḥ || 71 ||
[Analyze grammar]

jalajā nṛkṣajāstiryagjātāścetanajāstathā |
pṛthivījalajātāśca varṣāyogasamudbhavāḥ || 72 ||
[Analyze grammar]

tathā śuṣkavikārebhyo gomayādibhya eva ca |
kardamādisamutpannāḥ sūryoṣmāsaṃbhavāstathā || 73 ||
[Analyze grammar]

kāśyapīyaṃ prajā yonijanyāścā'yonijāstathā |
saramāyāḥ prajā tūlātśvakaḥ kolaḥ śivā tathā || 74 ||
[Analyze grammar]

śyāmaśca śabalaścaiva hyarjuno haritastathā |
kṛṣṇo dhūmrāruṇaścaiva tūlā'lābūśca kadrukāḥ || 75 ||
[Analyze grammar]

surasā'jījanatputraśatamekaṃ śiromṛtān |
sarpān takṣakamūrdhanyān nāgān vāsukiśobhanān || 76 ||
[Analyze grammar]

tāmrāyāṃ pulahasutāt śyenī bhāsī śukī tathā |
dhṛtarāṣṭrī tathā krauṃcī jajñire śyenirāruṇāt || 77 ||
[Analyze grammar]

sampātiṃ ca jaṭāyuṃ cājījanat pakṣisattamau |
jaṭāyuṣastu putrādyāḥ kākagṛdhrāśca karṇinaḥ || 78 ||
[Analyze grammar]

śukī garutmataḥ putrān suṣuve garuḍān bahūn |
caturdaśasahasrāṇi vistaraḥ pannagāśinām || 79 ||
[Analyze grammar]

bhāsīputrāḥ smṛtā bhāsā ulūkāḥ kākakukkuṭāḥ |
mayūrāḥ kalaviṃkāśca kapotā lāvatittirāḥ || 80 ||
[Analyze grammar]

krauṃcī vārdhīṇasād śyenī kurarān sārasān bakān |
dhṛtarāṣṭrī tu haṃsāṃśca kalahaṃsāṃś bhāminī || 81 ||
[Analyze grammar]

cakravākāṃśca vihagān tayā dvijānantakān |
ilāyāstisraḥ putryaśca latā vallī ca vīrudhā || 82 ||
[Analyze grammar]

latā vanaspatīn putrān hyapuṣpān pulinasthitān |
evaṃ puṣpaphalavṛkṣāṃścāpi hyudyānasaṃsthitān || 83 ||
[Analyze grammar]

atha vallī tu gulmāṃśca tvaksārāṃśca tṛṇādikān |
virudhā virudhān putrān patrasārāṃśca mūlakān || 84 ||
[Analyze grammar]

etāsāṃ ca prajānāṃ vai deśakālavigauṇake |
rūpakriyāvibhedaiśca vairūpyaṃ saṃprajāyate || 85 ||
[Analyze grammar]

kṣetrabhede tu bījasya rūpaṃ saṃkaratāṃ vrajet |
bījabhede ca garbhasya rūpaṃ rūpāntaraṃ vrajet || 86 ||
[Analyze grammar]

latāvallīvirudhānāmanekayogasambhave |
vividhāstā bhavantyeva nāntastāsāṃ hi vidyate || 87 ||
[Analyze grammar]

vṛkṣadrumatarūṇāṃ ca vibhinnayogasambhave |
rūpāt rūpāntaraṃ tatra jāyate'nekajātikam || 88 ||
[Analyze grammar]

devarṣimānavānāṃ ca yakṣarākṣasaroṣiṇām |
sāṃkarye ca prajāścānyā bhinnarūpā bhavanti hi || 89 ||
[Analyze grammar]

pārthivānāṃ jalīyānāṃ taijasā cāpi dehinām |
yathāvikṛtirūpāṇi vibhidyante navāni vai || 90 ||
[Analyze grammar]

sṛṣṭau sṛṣṭyantare golāntare pralayajāntare |
kati kidṛk kiṃ ca jātaṃ pāraye'haṃ na padmaje || 91 ||
[Analyze grammar]

saṃkṣepāt kāśyapī sṛṣṭirmayā proktā prasiddhigā |
sṛṣṭervistārasattve'pi varṇane na prayojanam || 92 ||
[Analyze grammar]

kālo hyayaṃ niravadhiḥ sṛṣṭeścānto na vidyate |
mukhyaṃ mukhyaṃ kathitaṃ te kimanyacchrotumicchasi || 93 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyā prathame kṛtayugasantāne diteraditeḥ kadravā vinatāyāḥ surabheḥ saramāyā danostimestāmrāyā muneḥ krodhāyā ilāyāḥ sura |
sāyā ariṣṭāyāśca kāśyapīprajāyāścaturdaśabhuvanīyāyā nirdeśanāmā dvādaśādhikadviśatatamo'dhyāyaḥ || 212 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 212

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: