Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 211 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīlakṣmīruvāca |
agnayo vai brahmamukhā brahmāṃśā yajñadevatāḥ |
kadā kasmātsamutpannāstatkathāṃ śrāvaya prabho || 1 ||
[Analyze grammar]

śrīnārāyaṇa uvāca |
uṣṇasparśavataścāgneḥ kāryātmakasya kāraṇam |
devaḥ sa cetano vahnirbrahmaṇo mānasaḥ sutaḥ || 2 ||
[Analyze grammar]

agnyabhimānidevaḥ saḥ tasmāt svāhā vyajāyata |
pāvakaḥ pavamānaśca śuciśceti trayaḥ sutāḥ || 3 ||
[Analyze grammar]

sauraḥ śucirbhavatyeva pāvakā vaidyutā matāḥ |
śrāddhe vahniḥ pavamānastatsutaḥ kavyavāhanaḥ || 4 ||
[Analyze grammar]

pāvakasya suputro'bhūt saharakṣābhidhastathā |
śuceḥ putro havyavāho devānāṃ bhojanapradaḥ || 5 ||
[Analyze grammar]

pitṝṇāṃ kavyavāhaścā'surāṇāṃ saharakṣakaḥ |
eteṣāṃ putrapautrāśca catvāriṃśattathā nava || 6 ||
[Analyze grammar]

vaidyutasya brahmaudanastatsuto bharatāhvayaḥ |
tasya vaiśvānaravahnistasya kāvyo hyapāṃ rasaḥ || 7 ||
[Analyze grammar]

puṣkarodadhimathanādatharvā'gnirajāyata |
tasya sutaśca dadhyaṃgo bodhyo vai vahnimaṇḍale || 8 ||
[Analyze grammar]

atharvā ca bhṛguḥ prokto'ṅgirāścā'tharvaṇaḥ sutaḥ |
ataśca bhārgavoṃ'girā laukikāgniḥ prakathyate || 9 ||
[Analyze grammar]

pavamānastu nirmathyo gārhapatyo'pi nāmataḥ |
tasya putradvayaṃ śaṃsyaḥ śukraśceti pranāmataḥ || 10 ||
[Analyze grammar]

śaṃsyastvāhavanīyo'gniryo havyavāṭ kriyātmakaḥ |
tathā sabhyā'vasathyau dvau śaṃsyasyā'gneḥ sutau matau || 11 ||
[Analyze grammar]

śaṃsyastu ṣoḍaśanadīścakame pramadāvarāḥ |
kāverīṃ kṛṣṇaveṇīṃ ca narmadāṃ yamunāṃ tathā || 12 ||
[Analyze grammar]

godāvarīṃ vitastāṃ ca candrabhāgāmirāvatīm |
vipāśāṃ kauśikīṃ caiva śatadruṃ sarayūṃ tathā || 13 ||
[Analyze grammar]

sītāṃ sarasvatīṃ caiva hrādinīṃ pāvanīṃ ca tāḥ |
tāsūtpannā hyagnayo ye dhiṣṇayaste prakīrtitāḥ || 14 ||
[Analyze grammar]

ṛtuḥ pravāhaṇognīdhraḥ samrāḍagniḥ kṛśānukaḥ |
samrāḍagnayastvaṣṭau ca parṣannāmnā nabhastathā || 15 ||
[Analyze grammar]

vasuśca havyasūryaśca viśvasyāyaśca paṃcamaḥ |
ṛtudhāmā'jaikapāccā'hirbudhnaśceti te smṛtāḥ || 16 ||
[Analyze grammar]

śaṃsyasutā hyupastheyā viharaṇīyāstatsutāḥ |
aṣṭau viharaṇīyāḥ syuḥ śāntiḥ pracetāḥ satyakaḥ || 17 ||
[Analyze grammar]

viśvadevaścā'vakṣuśca hyacchāvāka uśīrakaḥ |
vyaratniśceti te bodhyāḥ yajñe savanasaṃkramāt || 18 ||
[Analyze grammar]

apāṃ garbhe pāvako'vabhṛthastasya ca hṛcchrayaḥ |
jāṭharasya suto manyustasya ghorasaṃvartakaḥ || 19 ||
[Analyze grammar]

samudre sa vaḍavākhyastatsutaḥ saharakṣaka |
tasya kṣāmastasya kravyādo'gniḥ pāvakavaṃśajāḥ || 20 ||
[Analyze grammar]

śuceścāraṇeyavahnirāyurnāmā sa ucyate |
tasya mahimān putraśca tasya śāvānsuto mataḥ || 21 ||
[Analyze grammar]

tasyāpi savanaḥ putrastasyāpyadbhuta ucyate |
adbhutasya viviciśca tasyā'rkaḥ suta ucyate || 22 ||
[Analyze grammar]

arkasyā'nīkavān vāsṛjavāśca rakṣohā tathā |
pitṛkṛt tathā surabhiḥ rukmavāṃśceti vahnayaḥ || 23 ||
[Analyze grammar]

manvantareṣu sarveṣu bhavanti jātavedasaḥ |
prajānāṃ patayaḥ sarve jyotiṣmantaśca te smṛtāḥ || 24 ||
[Analyze grammar]

iti te kathitā lakṣmi vahnayo mukhyanāmataḥ |
homādyaiḥ phaladāḥ sarve mantrasiddhikarāḥ sadā || 25 ||
[Analyze grammar]

itiśrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne vahnivaṃśavarṇanaṃ nāmaikādaśādhikadviśatatamo'dhyāyaḥ || 211 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 211

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: