Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 209 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi yayau paścānnārado merusaṃjñakam |
sthalaṃ tīrthaṃ śubhaṃ brahmakuṇḍāddakṣiṇataḥ sthitam || 1 ||
[Analyze grammar]

narā''vāsagirirmeruḥ sthāpito hariṇā'tra saḥ |
yadā bhagavatā vāso viśālāyāṃ kṛtaḥ śubhaḥ || 2 ||
[Analyze grammar]

tadā meruṃ vihāyaiva savidyādharacāraṇāḥ |
devā maharṣayaḥ siddhā harerdarśanalālasāḥ || 3 ||
[Analyze grammar]

viśālāyāṃ sadā sthātuṃ samāyātāḥ samutsukāḥ |
bhagavaddarśanalabdhitiraskṛtatadālayāḥ || 4 ||
[Analyze grammar]

merurdevādihīno 3 jātaḥ śokaṃ cakāra ha |
bhūtvā dīno yayau nārāyaṇaṃ prārthanahetave || 5 ||
[Analyze grammar]

prāha he bhagavan sarve tava darśanalālasāḥ |
māṃ vihāyā'tra saṃyātā vinā'haṃ vasatiṃ śubhām || 6 ||
[Analyze grammar]

śobhe nāto mayā tatra naiva vastavyameva ha |
ahamapyatra vasitumicchāmi caraṇe tava || 7 ||
[Analyze grammar]

bhagavāṃśca tadā prāha naivaṃ kṣemāya vai bhavet |
tava sthityā caturdaśabhuvanānāṃ sthitirmatā || 8 ||
[Analyze grammar]

tasmāddevādibhistatra sthātavyaṃ vai madājñayā |
dvitīyasvasvarūpaiśca sthātavyamatra caiva yat || 9 ||
[Analyze grammar]

tvayā'pyatra dvitīyena svarūpeṇa mamāśrame |
sadā sthātavyamevā'tra matsevā lābhasaṃbhavāt || 10 ||
[Analyze grammar]

ityājñāṃ samanuprāpya meruśṛṃgāṇi sarvaśaḥ |
rūpaṃ dvitīyamāsādya samāyātāni sūkṣmataḥ || 11 ||
[Analyze grammar]

tāni kāṃcanarūpāṇi hariṇā svakareṇa hi |
gṛhītāni sthāpitāni sarvavāsāya tatra vai || 12 ||
[Analyze grammar]

sarve cālokya śṛṃgāṇi svarṇarūpāṇi harṣitāḥ |
prasannāstuṣṭuvurdevaṃ nārāyaṇaṃ kṛpākaram || 13 ||
[Analyze grammar]

dayālurbhagavān devo divānāṃ sukhahetave |
meroḥ śṛṃgāṇyānināya tasmai namo vidhema ca || 14 ||
[Analyze grammar]

bhaktakṛpālpabhaktestu bahudhā phalado'sti yaḥ |
so'yaṃ kṛpālayo devastuṣyatāṃ śrīnarāyaṇaḥ || 15 ||
[Analyze grammar]

sakaruṇaḥ sadā śikṣāṃ piteva vidhāti naḥ |
karuṇāsāgaraḥ kṛṣṇaḥ prapāyād vipado'pi naḥ || 16 ||
[Analyze grammar]

vidyādharāṇāṃ siddhānāmṛṣīṇāṃ mānaseṣṭadaḥ |
sadā rakṣatu naścātra bhagavān bhaktarakṣakaḥ || 17 ||
[Analyze grammar]

tatastuṣṭo hi bhagavān varaṃ vṛṇudhvamāha tān |
devāḥ prāhurmeruśṛṃgāṇi paśyanti ca ye janāḥ || 18 ||
[Analyze grammar]

teṣāṃ tava prasādena merau vāsau hi jāyatām |
tvayā naitatsthalaṃ tyājyaṃ merustyājyo na vai tathā || 19 ||
[Analyze grammar]

merau vāsaṃ ca labdhānāṃ bhogā'nte'stu layastvayi |
evamastviti saṃbhāṣya tatraivā'ntarhito hariḥ || 20 ||
[Analyze grammar]

tataḥ prabhṛti devādyā naranārāyaṇāśrame |
kvacinmerau kvacitsvarge kvacidvai raivatācale || 21 ||
[Analyze grammar]

nirviśaṃkā nivasanti yatra nārāyaṇo naraḥ |
evaṃ vai nārado merutīrthaṃ kṛtvā yayau tataḥ || 22 ||
[Analyze grammar]

lokapālairadhiśritaṃ tīrthaṃ saumyaṃ saroyutam |
hariḥ svayaṃ gato merau dṛṣṭāstatra ca devatāḥ || 23 ||
[Analyze grammar]

ṛṣayaścātha munayo lokapālāḥ surādayaḥ |
dṛṣṭvā''ha lokapālānsaḥ yūyaṃ rājāna eva vai || 24 ||
[Analyze grammar]

ṛṣyādivasatau vāso na yogyau bhavatāṃ kṛte |
āgacchantu mayā klṛpte sthāne yogye bhavatkṛte || 25 ||
[Analyze grammar]

nivasantu ca tatraiva mama sānnidhyamāśritāḥ |
ityānītā lokapālā merumadhyapradeśataḥ || 26 ||
[Analyze grammar]

sthāpitāstatsukhārthaṃ ca jalāśayo mahān kṛtaḥ |
daṇḍena ca bhuvaṃ hatvā krīḍāpuṣkariṇī kṛtā || 27 ||
[Analyze grammar]

lokapālāśca gandharvā gīrvāṇāḥ pramadāyutāḥ |
vicarantyanumodante pragāyanti ca sarvadā || 28 ||
[Analyze grammar]

vanāni kusumāmodaramyāṇi ca kṛtāni vai |
bhagavānapi sarveṣāmatyānandaṃ samāvahan || 29 ||
[Analyze grammar]

dvādaśyāṃ paurṇamāsyāṃ ca svayamāyāti majjane |
dṛśyate paramaṃ tejo jale madhyāhnakālataḥ || 30 ||
[Analyze grammar]

sarvatīrthāvagāhasya phalaṃ tatraiva labhyate |
daṇḍapuṣkariṇītīrthamihā'mutra phalapradam || 31 ||
[Analyze grammar]

piṇḍadānācca jāyeta gayāto'ṣṭaguṇaṃ phalam |
dvādaśyāṃ śuklapakṣasya jyeṣṭhamāse'tra puṣkare || 32 ||
[Analyze grammar]

yajñaṃ dānaṃ tapaḥ kṛtvā kṛtakṛtyo bhavejjanaḥ |
akṣayyaṃ phalamaśnāti mokṣaṃ yāti tataḥ param || 33 ||
[Analyze grammar]

badarītīrthamadhye tu guptametaddhi vartate |
bahuprasūtapuṇyā vai paśyantyetanna cetare || 34 ||
[Analyze grammar]

iti daṇḍodakaṃ tīrthaṃ kṛtvā ca nārado yayau |
gaṃgāyāṃ mānasodbhedasaṃgame tīrthasūttame || 35 ||
[Analyze grammar]

triṃśadvarṣasahasrāṇi prayāge tapasaḥ phalam |
tatphalaṃ mānasodbhede tīrthe snānakṛtaṃ bhavet || 36 ||
[Analyze grammar]

saṃgamāddakṣiṇe bhāge dharmasya bhavanaṃ śubham |
yatra mūrtyāṃ janma cāptau naranārāyaṇāvṛṣī || 37 ||
[Analyze grammar]

yatra dharmaścatuṣpādaḥ satyaṃ yajñastapastathā |
dānaṃ ceti vartate smā'nuṣṭhitasyā'kṣayaṃ phalam || 38 ||
[Analyze grammar]

tato dakṣiṇadigbhāge urvaśīsaṃgamābhidham |
kūrmoddhārastatastīrthaṃ snānātsattvasya śuddhikṛt || 39 ||
[Analyze grammar]

brahmāvartastatastīrthaṃ brahmalokapradaṃ hi tat |
evaṃ bahūni tīrthāni bhavanti badarīvane || 40 ||
[Analyze grammar]

darśanātsmaraṇātsnānātpānādācamanāttathā |
mārjanātpāpahantṝṇi mokṣadāni ca yogataḥ || 41 ||
[Analyze grammar]

kṛtvā sarvāṇi tīrthāni nāradaḥ punarāyayau |
narasyā''śramamādivyaṃ sthitvā naramukhāttataḥ || 42 ||
[Analyze grammar]

śuśrāva kṣetramāhātmyaṃ śāntyaikāgradhiyā''rttihṛt |
badaryākhyaṃ hareḥ kṣetraṃ triṣu lokeṣu durlabham || 43 ||
[Analyze grammar]

smaraṇāścāsya pāpāni naśyanti dāruṇānyapi |
anyatīrthe kṛtaṃ puṇyaṃ badaryāḥ smaraṇādbhavet || 44 ||
[Analyze grammar]

aśvamedhasahasrāṇāṃ vāyubhojyasya yatphalam |
kṣetrāntare badaryāṃ tu tatphalaṃ kṣaṇamātrataḥ || 45 ||
[Analyze grammar]

kṛte muktipradā nāmnā tretāyāṃ yogasiddhidā |
viśālā dvāpare nāmnā kalau badryāśramo hi saḥ || 46 ||
[Analyze grammar]

mukteḥ pradā ca yogasya siddhidā sarvathā yathā |
śālātmakasya dehasya viśālā tu vināśanāt || 47 ||
[Analyze grammar]

badarītaruyogāddhi badarikāśramo hi saḥ |
tyajetsarvāṇi tīrthāni kāle yugāntare'pi ca || 48 ||
[Analyze grammar]

badarīṃ tu harirnārāyaṇo muñcati naiva hi |
ṣaṣṭivarṣasahasrāṇi yogātkāśyāṃ tu yatphalam || 49 ||
[Analyze grammar]

badaryā tu dinaikena tatphalaṃ samavāpyate |
devatīrtharṣīṇāṃ śālā viśiṣṭāḥ santi yatra hi || 50 ||
[Analyze grammar]

viśālā ca matā sārthā śālā jñānasya vestathā |
viśālā'nādisiddhā sā yathā vedā harestanuḥ || 51 ||
[Analyze grammar]

anyatra maraṇānmuktiḥ svadharmavidhipūrvakāt |
badarīdarśanādeva muktiṃ puṃsāṃ kare sthitā || 52 ||
[Analyze grammar]

dharmādharmau vijityā'tha badarīśaṃ narāyaṇam |
dṛṣṭvā muktiṃ tūpayāti vinā''yāsaṃ jano'tra vai || 53 ||
[Analyze grammar]

sarvayugeṣu bhagavān vaikuṇṭhasadṛśīṃ śubhām |
badarīṃ samanuprāpya sākṣādevā'vatiṣṭhate || 54 ||
[Analyze grammar]

vinā jñānena yogena tīrthāṭanapariśramaiḥ |
ekena janmanā jantuḥ kaivalyapadamaśrute || 55 ||
[Analyze grammar]

janmāntarasahasraiśca yena cārādhito hariḥ |
sa gacched badarīṃ draṣṭuṃ yatra gatvā na śocati || 56 ||
[Analyze grammar]

badarībadarītyuktvā prasaṃgānmuktibhāgbhavet |
viśālāṃ badarīṃ dṛṣṭvā puṃso mṛtyubhayaṃ kutaḥ || 57 ||
[Analyze grammar]

saśailakānanā pṛthvī daśadhā dakṣiṇīkṛtā |
hareḥ pradakṣiṇaṃ bhūmau badaryāṃ tu pade pade || 58 ||
[Analyze grammar]

aśvamedhasya yajñasya vājapeyaśatasya ca |
hareḥ pradakṣiṇāyāśca puṇyaṃ pade padetra vai || 59 ||
[Analyze grammar]

badaryāṃ bhagavānatti yadannaṃ divyatāṃ gatam |
tatsattvaśuddhaye sarvairbhoktavyamavicāritam || 60 ||
[Analyze grammar]

amarā harinaivedyaṃ bhoktuṃ bhavanti tatparāḥ |
bālyayauvanavārdhakye kṛtaṃ prāṇāntapātakam || 61 ||
[Analyze grammar]

viṣṇorniveditaṃ bhuktvā badaryāṃ tannivartate |
naivedyabhakṣaṇādatra sālokyaṃ labhate hareḥ || 62 ||
[Analyze grammar]

hṛdi rūpaṃ mukhe nāma naivedyamudare hareḥ |
pādodakaṃ sanirmālyaṃ mastake yasya so'cyutaḥ || 63 ||
[Analyze grammar]

brahmahatyādipāpāni naśyanti caraṇāmṛtāt |
kiṃ dānaistapasā tīrthairniyamaiśca pariśramaiḥ || 64 ||
[Analyze grammar]

badaryā viṣṇupādāderbindumātraṃ miled yadi |
sūryagrahe kurukṣetre mahādānaphalaṃ hi yat || 65 ||
[Analyze grammar]

badaryāṃ grāsamātreṇa cāturmāsyaphalādhikam |
vedāntaśravaṇātpuṇyaṃ badaryāṃ caraṇāmṛtāt || 66 ||
[Analyze grammar]

badaryāṃ vaiṣṇavīṃ dīkṣāṃ ye gṛhṇanti jaḍā api |
muktiḥ karatale teṣāṃ bhūmikādarśanādapi || 67 ||
[Analyze grammar]

ya idaṃ śṛṇuyānnityaṃ śrāvayeccāpi pāṭhayet |
paṭhedvā pāpamuktaḥ saḥ padaṃ viṣṇoḥ prapadyate || 68 ||
[Analyze grammar]

rājā vijayamāpnoti sutārthī labhate sutam |
kanyārthī labhate kanyāṃ kanyā vindati satpatim || 69 ||
[Analyze grammar]

dhanārthī dhanamāpnoti vyādhyādhyadhananāśanam |
daurbhāgyā'pamṛtyugrahaduḥsvapnādivināśanam || 70 ||
[Analyze grammar]

śrutvā natvā naranārāyaṇau bhuktvā prasādakam |
yayau satyaṃ brahmalokaṃ vivāhārthaṃ sa nāradaḥ || 71 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne merutīrthadaṇḍapuṣkariṇīmānasodbhedanaranārāyaṇajanmasthānadharmorvaśīsaॆgamakūrmoddhārabrahmāvartāditīrtha |
tatkṣetraprasādacaraṇāmṛtamāhātmyādinirūpaṇanāmā navā'dhikadviśatatamo'dhyāyaḥ || 209 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 209

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Help me keep this site Ad-Free

For over a decade, this site has never bothered you with ads. I want to keep it that way. But I humbly request your help to keep doing what I do best: provide the world with unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: