Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 208 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi tato yayau nāradaḥ somakuṇḍakam |
tapaścacāra bhagavān somo yatra sthale purā || 1 ||
[Analyze grammar]

atrestu tanayaḥ somaḥ divyaṃ svargasukhaṃ mahat |
gandharvebhyo'sakṛcchrutvā pitaraṃ prāptikāraṇam || 2 ||
[Analyze grammar]

papraccha ca punaḥ prāha bhavāmyahaṃ yathā pitaḥ |
grahanakṣatratārāṇāmoṣadhīnāṃ patiḥ paraḥ || 3 ||
[Analyze grammar]

tathā me sādhanaṃ brūhi śrutvā'triḥ samuvāca tam |
tapasā prāpyate sarvaṃ samārādhya hariṃ tathā || 4 ||
[Analyze grammar]

na cāsti durlabhaṃ kiñcitsādhūnāmubhayatra vai |
tādṛśaṃ ca paraṃ tīrthaṃ badrikāśramamasti hi || 5 ||
[Analyze grammar]

śrutvā jagāma badarīṃ somo viṣṇoḥ prapūjanam |
aṣṭākṣaramanorjāpapūrvakaṃ pracakāra vai || 6 ||
[Analyze grammar]

aṣṭāśītisahasrāṇi varṣāṇi bhagavatparaḥ |
nityatriṣavaṇasnāyī tapastepe'tidāruṇam || 7 ||
[Analyze grammar]

śrīharistattapasā ca prasannaḥ san samāgataḥ |
somaṃ provāca tu varaṃ varayeti muhurmuhuḥ || 8 ||
[Analyze grammar]

somo natvā hariṃ tatra daṃḍavat prahasaṃstadā |
grahanakṣatratārāṇāmoṣadhīnāmahaṃ patiḥ || 9 ||
[Analyze grammar]

dvijānāmapi sarveṣāṃ bhūyāsaṃ te prasādataḥ |
hariḥ prāha na te tādṛk tapo'styanyadvṛṇuṣva ca || 10 ||
[Analyze grammar]

somo nānyaṃ yayāce vai varaṃ tepe punastapaḥ |
triṃśadvarṣasahasrāṇi tataśca bhagavānagāt || 11 ||
[Analyze grammar]

varaṃ varaya somaṃ ca prāha somo'pi tādṛśam |
vavre śrutvā'ntardadhe ca hariḥ somaḥ punastadā || 12 ||
[Analyze grammar]

catvāriṃśatsahasrāṇi tapastepe'tidāruṇam |
tatastuṣṭo haristatra śaṃkhacakragadābjadhṛk || 13 ||
[Analyze grammar]

prāvirbabhūva covāca vṛṇuṣva varadānakam |
somaḥ prāha yadi tuṣṭastaṃ varaṃ saṃprayaccha me || 14 ||
[Analyze grammar]

grahanakṣatratārāṇāmādhipatyaṃ prayaccha me |
tathauṣadhīnāṃ viprāṇāṃ yāminyāśca jagatpate || 15 ||
[Analyze grammar]

bhagavānāha somaṃ vai prārthitaṃ durlabhaṃ tvayā |
tathāpi vitarāmyadya bhava rājā tathāvidhaḥ || 16 ||
[Analyze grammar]

tato divaukasaḥ sarve militā badarīvane |
abhiṣiṣicurvidhivatsomaṃ rājānamādṛtāḥ || 17 ||
[Analyze grammar]

tato vimānamāruhya rājā bhūtvā niśākaraḥ |
divaṃ yātaśca tīrthaṃ tatsomakuṇḍeti viśrutam || 18 ||
[Analyze grammar]

darśanādgatadoṣāḥ syuḥ somalokaṃ prayānti ca |
tatsparśanād yadvā snānādviṣṇulokaṃ prayānti ca || 19 ||
[Analyze grammar]

na teṣāṃ punarāvṛttiḥ kalpakoṭiśatairapi |
trirātreṇa sthito mantraṃ japan siddhiṃ suvindati || 20 ||
[Analyze grammar]

somatīrthaṃ tadā kṛtvā yayau śrīnārado muniḥ |
dvādaśā''dityatīrthe saḥ snānaṃ cakre vidhānataḥ || 21 ||
[Analyze grammar]

kaśyapasyā'diteḥ putrāstapastaptvā'tidāruṇam |
ādityāḥ sūryatāṃ prāptāstīrthaṃ pāpaharaṃ hi tat || 22 ||
[Analyze grammar]

ravivāreṣu saptamyāṃ saṃkrāntyāṃ vidhivajjanaḥ |
snānena saptajanmā''ptapāpanāśaṃ karoti hi || 23 ||
[Analyze grammar]

pārākakṛchravrataṃ tu vidhivacca karoti yaḥ |
sūryaloke sukhaṃ bhuktvā viṣṇulokaṃ prayāti saḥ || 24 ||
[Analyze grammar]

snātvā pītvā mahārogānmucyate nātra saṃśayaḥ |
tīrthaṃ kṛtvā yayau catuḥsrotaṃ tīrthavaraṃ tataḥ || 25 ||
[Analyze grammar]

dharmārthakāmamokṣāśca vartante'tra dravātmakāḥ |
pūrvādidikṣu kramaśo bhūtānāṃ muktirūpakāḥ || 26 ||
[Analyze grammar]

vartante'tra pare kṣetre harerājñānusārataḥ |
nānyakṣetre milantyete devānāmapi durlabhaḥ || 27 ||
[Analyze grammar]

puruṣārthānmūrtimantaste paśyantyatra sāttvikāḥ |
yaistu puṇyānyarjitāni nārāyaṇasya sevayā || 28 ||
[Analyze grammar]

pumarthatīrthe brahmādyāḥ ṛṣayo munayastathā |
parvaṇi prayatāḥ snātumāyānti tatprasiddhaye || 29 ||
[Analyze grammar]

tattīrthaṃ samanuṣṭhāya yayau śrīnārado naraḥ |
tīrthaṃ satyapadaṃ nāma trikoṇakuṇḍamaṇḍitam || 30 ||
[Analyze grammar]

brahmā viṣṇuśca rudraśca trikoṇasthāḥ samāhitāḥ |
tapaḥ kurvanti lokānāṃ toṣāya saharṣibhiḥ || 31 ||
[Analyze grammar]

ekādaśyāṃ haristatra svayamāyāti pāvanaḥ |
ṛṣayo munayaścaiva surāścānye tapodhanāḥ || 32 ||
[Analyze grammar]

snātumāyānti kuṇḍe'tra harerbhaktiparāyaṇāḥ |
japaṃ tapaḥ stutiṃ dhyānaṃ vaṃdanaṃ pūjanaṃ hareḥ || 33 ||
[Analyze grammar]

kurvatāṃ brahmaṇā puṇyapuñjaṃ vaktuṃ na pāryate |
snātvā kṛtvā copavāsaṃ pūjayitvā hariṃ prabhum || 34 ||
[Analyze grammar]

jīvanmuktaścātra bhūtvā brahmamuktastato bhavet |
snātvā prāpya satyalokaṃ tato mokṣapadaṃ vrajet || 35 ||
[Analyze grammar]

gandharvā'psarasāṃ yatra madhyāhne harivāsare |
gānaṃ divyaṃ śrūyate vai satyavrataparāyaṇaiḥ || 36 ||
[Analyze grammar]

darśanātpātakādīni līyante tatpratāpataḥ |
yayau tīrthavidhiṃ kṛtvā naranārāyaṇāśramam || 37 ||
[Analyze grammar]

tīrthaṃ tīrthādimūrdhanyaṃ jalaṃ paramanirmalam |
dvividhaṃ dṛśyate tatra śvetaṃ cā'śvetamityapi || 38 ||
[Analyze grammar]

tatra snātvā pūjayitvā hariṃ pāpāt pramucyate |
tatra tīrthavidhiṃ kṛtvā hyurvaśītīrthamuttamam || 39 ||
[Analyze grammar]

yayau nārāyaṇā''vāsaśikhare vimalaṃ jalam |
vartate yatra śaityāḍhyaṃ nārado munirāṭ tataḥ || 40 ||
[Analyze grammar]

papraccha ca naraṃ tasya vṛttāntaṃ prāha vai naraḥ |
dharmasya patnī mūrtyāsīnnaranārāyaṇau tayoḥ || 41 ||
[Analyze grammar]

putrau jātau tu bhagavān harirakṣaradhāmavān |
naro'kṣara iti prokto nārāyaṇo hariḥ svayam || 42 ||
[Analyze grammar]

tau ca tapo vidhātuṃ vai sthitau ca nagayordvayoḥ |
pitroḥ samājñayā śaśvat tepāte dāruṇaṃ tapaḥ || 43 ||
[Analyze grammar]

prajārakṣārthamevaitau dharmarakṣārthamityapi |
indrastattapasā bhīto rājyanāśābhiśaṃkitaḥ || 44 ||
[Analyze grammar]

preṣayāmāsa sagaṇaṃ kāmaṃ vasantapārśvakam |
harṣaḥ premā tathā bāṇāḥ dhanuścāpsarasastathā || 45 ||
[Analyze grammar]

pavanaśca sugandhāḍhyaḥ śītalo modakṛttathā |
meghakaṇairmiśritaśca niśāyāḥ samayaḥ śubhaḥ || 46 ||
[Analyze grammar]

cāndrajyotsnāpi dhavalā kokilāścātakāstathā |
mayūrā gāyakāścaiva nartakā vādakāstathā || 47 ||
[Analyze grammar]

evaṃ sarve militvaiva na nyūnaṃ sādhanaṃ bhavet |
tathendrasyā''jñayā sarve kāmena saha saṃgatāḥ || 48 ||
[Analyze grammar]

yayuryatra naranārāyaṇau tapataḥ sanmunī |
prathamaṃ candramāstatra jyotsnāṃ vistārayan sthitaḥ || 49 ||
[Analyze grammar]

sarvaṃ śāntaṃ ca dhāvalyadhautamivā'bhavattalam |
niśā'pi rājasaṃ vegamacchatimirabhāsayā || 50 ||
[Analyze grammar]

samaprāsārayattatra samayo'pi ca rājasaḥ |
rajaḥsaṃkalpamādadhan prottejako'bhavanmuhuḥ || 51 ||
[Analyze grammar]

kokilā devalokasthā menāścaiva mayūrakāḥ |
kūjanāni miṣṭaśabdān kekāścārebhire śanaiḥ || 52 ||
[Analyze grammar]

āmrāḥ puṣpairmañjarībhiḥ śobhante kāmabodhakāḥ |
vasanto vṛkṣavallīṣu surabhipuṣparūpabhāk || 53 ||
[Analyze grammar]

sugandhāḍhyāstadā jāto mandaśca śītalo'nilaḥ |
gāyakā nartakāḥ sarve vādakāścānurūpataḥ || 54 ||
[Analyze grammar]

gāyanaṃ nartanaṃ vādyaṃ hyakurvan kāmamiśritam |
harṣaḥ premā viviśaturnaranārāyaṇau tadā || 55 ||
[Analyze grammar]

dhanuṣā mohanādyāśca bāṇāḥ kṣiptā manobhuvā |
apsarasāṃ gaṇo divyo hāvabhāvavilāsakṛt || 56 ||
[Analyze grammar]

vividhāṃgapracālanapradarśanapramohanam |
cakāronapañcadaśavarṣarūpadharastadā || 57 ||
[Analyze grammar]

naranārāyaṇayośca pādau mamarda bhāvataḥ |
cucumba bahudhā pārśve gatvā gatvā punaḥ punaḥ || 58 ||
[Analyze grammar]

kāmasparśāṃstathā cakre gaṇḍahastakasakthiṣu |
kāmo mumoca vai bāṇān pariśramamagāt tataḥ || 59 ||
[Analyze grammar]

sarvavikārayoge'pi naranārāyaṇau yathā |
sthitau tu niścalanetrau tapasyeva tathā sthitau || 60 ||
[Analyze grammar]

manāgapi na calitau dhyānamagnau tathā sthitau |
samājaśca tadā kāmadevasya niṣphalo'bhavat || 61 ||
[Analyze grammar]

tapodhvaṃsaṃ prakartuṃ te samarthā nā'bhavanyadā |
vimanaskā gatāḥ sarve mahendramūcurasthirāḥ || 62 ||
[Analyze grammar]

na tatrā'smadbalaṃ kiñcidvikramate hi niṣphalam |
sarvaṃ jātaṃ kṛtaṃ yadyat kūrmaścājñāṃ yathā hareḥ || 63 ||
[Analyze grammar]

indraḥ śrutvā ca tānsarvān nītvā tatsthalamāyayau |
punaḥ kāmaprayogāṃśca kārayāmāsa tāṃstathā || 64 ||
[Analyze grammar]

niṣphalā abhavan samyak samādhisthahareḥ puraḥ |
nārāyaṇaḥ svayaṃ dhyānādutthāyā''ha samāgatān || 65 ||
[Analyze grammar]

kimarthamāgatā yūyamātithyaṃ gṛhyatāmiti |
ityuktvā phalamūlāni tebhyo dadau sa bhūriśaḥ || 66 ||
[Analyze grammar]

nārāyaṇastataḥ prāha naraṃ paśyendramaṇḍalam |
apsarobhirmahendro'yaṃ garvaṃ karoti mānase || 67 ||
[Analyze grammar]

naitādṛśyo'nyatra santi mohikā vai surāṃganāḥ |
na ca jānātyayaṃ me tvaiśvaryaleśaṃ vimohitaḥ || 68 ||
[Analyze grammar]

mayaiva racitāḥ sarvā mayi līnā bhavanti ca |
mayaiva poṣitā rūpavatyo jānāti naiva saḥ || 69 ||
[Analyze grammar]

tasmādānaya cāmrāṇāṃ mañjarīrgaccha mā ciram |
tāśca vāmena sakthnā tvaṃ mardayā'tra hi sannidhau || 70 ||
[Analyze grammar]

naraiṇaivaṃ kṛte tatrotpannā nārī mahojjvalā |
ūrorjātā corvaśī sā dvādaśādvāpi kāmukī || 71 ||
[Analyze grammar]

rūpānurūpā'vayavā yadagre'psaraso'sitāḥ |
nistejaskāstadā jātāḥ kāmo'pi garvakhaṇḍitaḥ || 72 ||
[Analyze grammar]

indro mlānānano jāto dṛṣṭvorvaśīṃ navīkṛtām |
yasya sparśena puṣpādvai śreṣṭhaṃ trilokasundaram || 73 ||
[Analyze grammar]

nārīratnaṃ samutpannaṃ kastaṃ mohayituṃ kṣamaḥ |
matvaivaṃ ca kṣamāyācanārthaṃ nārāyaṇaṃ yayau || 74 ||
[Analyze grammar]

patitaḥ pādayoḥ śīghraṃ trāhi kṛtāparādhataḥ |
uvāca vihvalo bhūtvā cāparādhīva mānavaḥ || 75 ||
[Analyze grammar]

nārāyaṇastadā prāha tava kāryaṃ kṛtaṃ tvayā |
gaṇayāmi nā'parādhaṃ svargaṃ yāhi sukhī bhava || 76 ||
[Analyze grammar]

tapaścarāmi lokānāṃ prasukhārthaṃ na tṛṣṇayā |
rājyasya tava cānyasya pārameṣṭhyasya vā kṛte || 77 ||
[Analyze grammar]

na me tṛṣṇāsti rājyasya na te rājye spṛhā mama |
vaikuṇṭhaṃ cidacitsarvaṃ mama rājyaṃ hi śāśvatam || 78 ||
[Analyze grammar]

mayā kṛtamidaṃ viśvaṃ nāhaṃ muhyāmi tatra vai |
tvaṃ yathā prākṛtaṃ matvā mohayituṃ ca tāpasam || 79 ||
[Analyze grammar]

kṛtavānvai śramaṃ sarvaṃ vṛthā nārāyaṇe mayi |
indro nārāyaṇaṃ natvā mohito corvaśīmaye || 80 ||
[Analyze grammar]

māyākārye surūpe ca yayāce tāṃ hareḥ punaḥ |
bhagavannīdṛśaṃ ratnaṃ tāpasānāṃ ca vighnakṛt || 81 ||
[Analyze grammar]

svargayogyaṃ ca me bhāti nā'nayā te prayojanam |
dehi tasmācca me nātha yāce'haṃ kiṃkarastava || 82 ||
[Analyze grammar]

punarnaivā'parādhaṃ vai kariṣye te tapovidhau |
nārāyaṇena śrutvaitaddattorvaśī ca sundarī || 83 ||
[Analyze grammar]

indrāya so'pi hṛṣṭaḥ san yayau svargaṃ samaṇḍalaḥ |
yatrorvaśī samutpannānarasakthipramardanāt || 84 ||
[Analyze grammar]

tatsthale jalasampannamurvaśīkuṇḍatīrthakam |
tatra snātvā vidhānena hyupoṣya rajanīdvayam || 85 ||
[Analyze grammar]

pūjayitvā hariṃ tatra naro nārāyaṇo bhavet |
sakāmasya corvaśīsannibhā devī bhaved divi || 86 ||
[Analyze grammar]

urvaśīkuṇḍamāsādya kāmanāprabalo janaḥ |
urvaśīlokamāpnuyāt snānamātreṇa bhāvataḥ || 87 ||
[Analyze grammar]

sadaiva bhagavāṃstatra corvaśīkuṇḍasannidhau |
prāṇināṃ kampayan śreyastapomūrtirvyavasthitaḥ || 88 ||
[Analyze grammar]

kīṭāḥ pataṃgāḥ śakuntā hasanti divi devatāḥ |
bhuktimuktisamāyuktā vayaṃ yūyaṃ vimuktidāḥ || 89 ||
[Analyze grammar]

urvaśīkuṇḍamāsādya dinamekaṃ vasennaraḥ |
urvaśīdakṣiṇe bhāge hyāyudhāni jagatpateḥ || 90 ||
[Analyze grammar]

vidyante darśanātteṣāṃ na śastrabhayabhāgbhavet |
bahūni santi tīrthāni girau nārāyaṇāśrite || 91 ||
[Analyze grammar]

tānyahaṃ veda sarvāṇi nānyo vai prākṛto janaḥ |
ya idaṃ śṛṇuyādbhaktyā śrāvayedvā samāhitaḥ || 92 ||
[Analyze grammar]

paṭhedvā pāṭhayettasya tattattīrthaphalaṃ bhavet |
sarvapāpāni nirdhūya sālokyaṃ prāpnuyāddhareḥ || 93 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne somakuṇḍatīrthādityatīrtha catuḥpuruṣārthatīrthorvaśīsamutpattitīrthādivarṇananāmā'ṣṭā'dhikadviśata |
tamo'dhyāyaḥ || 208 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 208

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: