Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 199 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīlakṣmīruvāca |
samudramanthane daityamohārthaṃ tvamabhūḥ prabho |
mohinīrūpamāpannastvāṃ dṛṣṭvā śaṃkarastadā || 1 ||
[Analyze grammar]

māyeśopi kathaṃ māyāmohamavāpa nirguṇaḥ |
iti me saṃśayaṃ chindhi tāṃ kathāṃ kathaya prabho || 2 ||
[Analyze grammar]

śrīnārāyaṇa uvāca |
śrūyatāṃ tanmahālakṣmi sarvaṃ niḥsaṃśayaṃ yathā |
ahaṃ nārāyaṇaḥ sākṣātparaṃbrahma parātparaḥ || 3 ||
[Analyze grammar]

nirguṇo'pi sadā divyaguṇākaro bhavāmyapi |
madicchāyā jagatsarvaṃ nirguṇānmama varṣmaṇaḥ || 4 ||
[Analyze grammar]

samutpannaṃ saguṇaṃ tat sattvādiguṇamiśritam |
prakṛteśca guṇānāṃ ca prerako'haṃ prayojakaḥ || 5 ||
[Analyze grammar]

yathā yatra yādṛśaṃ ca kārye bhavati tādṛśam |
rūpamāsthāya tatsarvaṃ sādhayāmi svayaṃ yathā || 6 ||
[Analyze grammar]

anyapraveśamāsthāya sādhayāmi guṇārthivat |
śaṃkaro mama bhakto'sti nirlepo māyayā sadā || 7 ||
[Analyze grammar]

māyāguṇairanudvejyo māyayā sa na lipyate |
tathāpyanyapraśikṣārthaṃ mohanaṃ darśitaṃ mayā || 8 ||
[Analyze grammar]

sādhvyaśca sādhavaścāpi tyāgavrataṃ samāśritāḥ |
te tu mohaṃ prajitvaiva divyabhāvā bhavanti hi || 9 ||
[Analyze grammar]

tathāpīndriyavegena kadācidyogasaṃbhave |
grāmyakriyāprakartāro bhaveyurmohasaṃbhave || 10 ||
[Analyze grammar]

śaṃkaro yogirāṭ bhakto māyāmohamavāptavān |
tasmānmuktiṃ samicchadbhirbhettavyamindriyāditaḥ || 11 ||
[Analyze grammar]

apramādaḥ sadā rakṣyaḥ pramādo mṛtyurucyate |
moha eva pramādo'sti naranārīprayogajaḥ || 12 ||
[Analyze grammar]

tadbhaktairnaiva yoktavyaṃ mohanaṃ dehajaṃ kvacit |
iti pratyupadeśārthaṃ darśitaṃ śaṃkare mayā || 13 ||
[Analyze grammar]

anyaccā'syā vasumatyā garbhe svarṇaprapattaye |
śivadhātupradānārthaṃ kṛtaṃ mayā sahetukam || 14 ||
[Analyze grammar]

śṛṇu tacca yathājātaṃ mamaiva tatkathānakam |
dvayoraikyānmokṣakarī kathaiṣā śravaṇānmatā || 15 ||
[Analyze grammar]

yoṣidrūpadharo viṣṇurmohayitvā tu dānavān |
somamapāyayaddevān śrutveti śaṃkaraḥ svayam || 16 ||
[Analyze grammar]

draṣṭumaicchacca tadrūpaṃ samāyācca tvarānvitaḥ |
śaṃkarasya ca saṃkalpaṃ jñātvā'tha mohinīhariḥ || 17 ||
[Analyze grammar]

pāyayitvā'mṛtaṃ devānapāsarat yato haraḥ |
ṣoḍaśahāyanā nārī kāmapūrabharānvitā || 18 ||
[Analyze grammar]

kabarīkeśaveṣāḍhyā caṃcatpatralatānvitā |
śaratpūrṇaniśānāthanibhānanamanoharā || 19 ||
[Analyze grammar]

kāmabāṇāśritabhālabhrṛkuṭidvayahṛdgamā |
raktapītasudhavalapuṣpāvataṃsaśobhitā || 20 ||
[Analyze grammar]

sthalapadmakṛtagucchagrathitadhammilottamā |
sugandhacandanamiśrakuṃkumapatrikānvitā || 21 ||
[Analyze grammar]

madhyasūkṣmaprabhābindvīsmāritānaṃgasadguhā |
nīlacaṃcatkajjalārdrakoṇā'pāṃgasunetrakā || 22 ||
[Analyze grammar]

sūkṣmaratnamaṇisvarṇahīrakāñcitakuṇḍalā |
caṃcanmauktikasūkṣmāgryālambamānairikānvitā || 23 ||
[Analyze grammar]

suprabhahīrakāñcitasvarṇacandrakapolikā |
tanutārātmasauvarṇavālīmaṇibhanāsikā || 24 ||
[Analyze grammar]

pakvabimbauṣṭhayugalasmāritā'cumbanakriyā |
ratnamadhyakṛticaṃcatsvarṇacibukabindvikā || 25 ||
[Analyze grammar]

prodyatadsūryasamakāntikaustubhavaramaṇḍanā |
svarṇahārāvalīśobhadvakṣaḥsthalastanadvayā || 26 ||
[Analyze grammar]

kambukaṇṭhī niṣkakaṇṭhī kadalīgarbhasadbhujā |
raktapallavasatkānticandranakhāṅguliprabhā || 27 ||
[Analyze grammar]

svarṇormikāṃ'gadaramyakaṭakavaṃgiḍīyutā |
śaṃkhalāraśanānūpurarājicaraṇadvayā || 28 ||
[Analyze grammar]

kvaṇatkiṃkiṇikāyuktasvarṇamaṃjīraśobhitā |
svarṇaraktaraṃgacitravicitraghargharīyutā || 29 ||
[Analyze grammar]

svarṇatārā'ñcitaprāntaśobhacchāṭīsamambarā |
nava raṃgaphalakalpastanā''ptakaṃcukīyutā || 30 ||
[Analyze grammar]

candravidyudvilāsābhaṃ naktakaṃ bibhratī kare |
kūrdatkandukavaryeṇa sakrīḍā ca muhurmuhuḥ || 31 ||
[Analyze grammar]

puṣpapallavaśobhāḍhye vṛkṣakuṃje gatīmatī |
īṣatkampāñcitastananitambacāpalānvitā || 32 ||
[Analyze grammar]

viguṇṭhadvastravaivartagocarībhavadaṃkanā |
hāvabhāvavilāsādicaṃcalāyatalocanā || 33 ||
[Analyze grammar]

kaṃcukīṃ stanayorhastaṃ datvā'pīḍayadatyati |
kvacicca kabarīṃ dhṛtvā sannahyatī ca śāṭikām || 34 ||
[Analyze grammar]

ramamāṇā kandukena manomohātikāriṇī |
muhurhāsyānanā śāṭīmuddhṛtyoddhṛtya gacchati || 35 ||
[Analyze grammar]

ghargharīṃ mukulīkṛtyā'nāvṛtasakthidarśanā |
yatrāsti śaṃkarastatra miṣeṇā''sṛtya sarpati || 36 ||
[Analyze grammar]

evaṃvidhāmekatānāmekatānena lokayan |
jaḍībhūto'bhavacchaṃbhurvihvalātmā hatāntaraḥ || 37 ||
[Analyze grammar]

jñaptismṛtivilopenā'bhavadbhānavivarjitaḥ |
kāmabhāvaprabhāmātrārūḍhasaṃkalpatanmayaḥ || 38 ||
[Analyze grammar]

vātataraṃgaprotkṛṣṭaśāṭīhīnā tadā'bhavat |
ślathannīvyapatadbhūmau ghargharyapi tadantare || 39 ||
[Analyze grammar]

cidākāśagataṃ vidyudbinduṃ sābhramivāntaram |
mahāprakāśatejasvi svarṇacampakabhānvitam || 40 ||
[Analyze grammar]

vilokya śaṃkarastasyāṃ manaścakre'tiṣañjitum |
vāyurharati vastrāṇi sā ca harati śaṃkaram || 41 ||
[Analyze grammar]

apasarpati vrīḍāḍhyā vṛkṣādvṛkṣāntaraṃ tadā |
kāmavegāptakārkaśyendriyo vīryaprapūritaḥ || 42 ||
[Analyze grammar]

so'nugatvā'tidārḍhyena keśāndhṛtvā ca tadvapuḥ |
samākṛṣya samunnīya bāhubhyāṃ pariṣasvaje || 43 ||
[Analyze grammar]

prasahyopāliṃgitā sā cūmbitā ca muhurmuhuḥ |
anicchukī ca sā''tmānaṃ mocayitvā bhujāntarāt || 44 ||
[Analyze grammar]

prādravatsā vṛkṣasaṃghe'nujagāma haraśca tām |
retaso vegaprābalyātsrāva'bhavatpradhāvataḥ || 45 ||
[Analyze grammar]

yatra yatrā'pradhāvatsā tatra tāmanudhāvataḥ |
reto mahyāṃ cāpatad yat tā hemnaḥ khanayo'bhavan || 46 ||
[Analyze grammar]

mohinī vyomamārgeṇa purogā yāti vegataḥ |
mugdho maheśvaraḥ kāmavegastāmanudhāvati || 47 ||
[Analyze grammar]

bhūmāvaraṇyaśailādau cāpagāsu vaneṣu ca |
yatrā'dhāvanmahādevo dhātustasyā'patattathā || 48 ||
[Analyze grammar]

tatra tatra ca tadyogāt pṛthvī raupyamayī hyabhūt |
śaṃkarasya samagrasya dhātorvai kṣaraṇādanu || 49 ||
[Analyze grammar]

samajāyata śaithilyaṃ prabodho'bhūttataḥ punaḥ |
keyaṃ vai mohinīrūpā ko'haṃ gacchāmi kutra ca || 50 ||
[Analyze grammar]

kathaṃ me kalmaṣaṃ prāptamavikṛtasya vikṛtiḥ |
naitādṛśaṃ bhavedrūpaṃ jagaddhātāramantarā || 51 ||
[Analyze grammar]

amāyikasya kā māyā yena māyā vaśīkṛtā |
māṃ yāhīti kṛtayatnā māyeyaṃ vaiṣṇavī nanu || 52 ||
[Analyze grammar]

tasyaiva māyayā vyāptaṃ jagadetaccarācaram |
yadyahaṃ tena cākṛṣṭastadā nāstyadbhutaṃ hi me || 53 ||
[Analyze grammar]

tenaiva saṃyojito'haṃ ramāmi śivayā sadā |
tenaiva preritaścāhaṃ viharāmi tadicchayā || 54 ||
[Analyze grammar]

iti vicārya mumude na mlānimagamaddharaḥ |
bhagavānapi taṃ bhaktaṃ pramātāraṃ vicintya ca || 55 ||
[Analyze grammar]

mohinīrūpadhṛk prāha kastvaṃ kasmājjaḍīkṛtaḥ |
kva gataṃ tava satsattvaṃ vinā yogamasatvavat || 56 ||
[Analyze grammar]

samarthasyāpi te kena gamitaitādṛśī daśā |
ehyāgaccha nikuṃjeṣu ramāvo nirjane vane || 57 ||
[Analyze grammar]

naitādṛśī punarnārīṃ prāpsyase'kṣatamadhyamām |
iti kṛtvā svayaṃ kṛṣṇo nārāyaṇaścucumba tam || 58 ||
[Analyze grammar]

harastu dhātunirbhinnaḥ śaithilyākrāntameḍhrakaḥ |
notsāhavānabhūttatra tayā sākaṃ riraṃsitum || 59 ||
[Analyze grammar]

sa prāha mohinīṃ tatra nārāyaṇamṛte kvacit |
yogināṃ manaso dhairyaṃ hartuṃ śakto na vai paraḥ || 60 ||
[Analyze grammar]

tasmai namo bhagavate māyārūpadhārāya ca |
namaḥ kṛṣṇāya devāya nārāyaṇāya viṣṇave || 61 ||
[Analyze grammar]

mohinyātmasvarūpāya moharūpāya te namaḥ |
tvayi nātra mama śoko nārāyaṇe parātpare || 62 ||
[Analyze grammar]

tathāpi devadeveśa rakṣa māyāvimohanāt |
moho'yaṃ jagatāṃ bandhakaro'sti vāsanodayaḥ || 63 ||
[Analyze grammar]

tava yogo'pi mohātmā muktyātmā nirguṇo mataḥ |
tavedaṃ rūpamatyarhasaundaryabhājanaṃ param || 64 ||
[Analyze grammar]

na me cānyasya bandhāya mokṣamātrapradaṃ hi tat |
tasmāt tvayā kṛtaṃ yadvai tadvai me lābhadaṃ param || 65 ||
[Analyze grammar]

pārvatyāḥ sahavāse'pi smṛtvā tvāṃ mohinīṃ sadā |
vinirbandho bhaviṣyāmi lapsye nairguṇyameva ca || 66 ||
[Analyze grammar]

śrutvaitacchaṃbhuhārdajño bhagavān kamalāpatiḥ |
yoṣidrūpaṃ ca saṃhṛtya caturbāhuḥ kṣaṇe'bhavat || 67 ||
[Analyze grammar]

prahasanprāha sarvātmā samāśliṣya haraṃ hṛdā |
madbhakto matkṛtāṃ māyāṃ jītavānasi śaṃkara || 68 ||
[Analyze grammar]

jñānena cāpi dhairyeṇa bhaktyā ca parayā tathā |
nānyaścātitarenmāyāṃ yoṣidrūpāṃ hi tvadṛte || 69 ||
[Analyze grammar]

seyaṃ bhāvānsṛjamānā mohinīvadviḍambanā |
rajjūrūpā bandhanākhyā spṛśatyeva na macchritān || 70 ||
[Analyze grammar]

abhaktānāṃ mohikā sā bhaktānāṃ bhuktimuktidā |
saiva madyogamāpannā bhaktānāṃ nirguṇā sadā || 71 ||
[Analyze grammar]

mahāmāyā mahālakṣmīḥ kamalā rādhikā ramā |
sarasvatī ca sāvitrī pārvatī naiva bandhadā || 72 ||
[Analyze grammar]

rukmiṇī kambharā brāhmī pativratā ca jānakī |
mohinī tulasī caitā mokṣadā na tu bandhadāḥ || 73 ||
[Analyze grammar]

prabhā ca māṇikī jayā lalitā naiva bandhadāḥ |
kṛṣṇarūpāstu tāḥ sarvā muktidā yogataḥ smṛtāḥ || 74 ||
[Analyze grammar]

haṃsā ca maṃjulā campā haimī dayā ramā tathā |
puṣpā muktā tathā devī śāntā godāvarī manuḥ || 75 ||
[Analyze grammar]

ojasvatī ca jīvā ca maṃgalā tāḥ sakhīvarāḥ |
divyāstāsāṃ mūrtayo yāḥ sādhvyo yoginya eva ca || 76 ||
[Analyze grammar]

sākṣātkṛṣṇāṃkavāsāstāḥ pāvanā mokṣadāstataḥ |
sāṃkhyayoginya evātra sanyāsinyaśca yāstathā || 77 ||
[Analyze grammar]

virāgiṇyaśca madrūpā yatinyaścāpi mokṣadāḥ |
macchaktayastu tāḥ sarvā madrūpā eva nirguṇāḥ || 78 ||
[Analyze grammar]

tāsāṃ yogaṃ gatā ye ye te jīvā nirguṇāḥ sadā |
pavitrāścātra jīvanto muktā eva na saṃśayaḥ || 79 ||
[Analyze grammar]

yathā tāsāṃ yogavanto brahmaviṣṇumaheśvarāḥ |
kṛṣṇarāmādayo nityamuktā nityapareśvarāḥ || 80 ||
[Analyze grammar]

atha tāsāṃ kṛpāpātrajīvā mukteśvarāḥ sadā |
iti te kathitaṃ śaṃbho manmāhātmyamanuttamam || 81 ||
[Analyze grammar]

nedṛksamyagvijānanti ye doṣā''dṛtadṛṣṭayaḥ |
matsvarūpaprasaktā ye matto bodhagrahāśca ye || 82 ||
[Analyze grammar]

madātmakamidaṃ sarvaṃ jānanto'nidameva yat |
ta evedṛksumatayo nirbandhāḥ santi sarvathā || 83 ||
[Analyze grammar]

ityuktvā śaṃkaraṃ viṣṇurantardhānaṃ gataḥ kṣaṇāt |
mahādevo'pi gaṃgāyāṃ snānārthamagamattadā || 84 ||
[Analyze grammar]

iti te lakṣmi sāmarthyaṃ mohinyā śaṃkarāya yat |
darśitaṃ kathitaṃ sarva kiṃ punaḥ śrotumicchasi || 85 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne śaṃkarasya mohinīdarśanena dhātupātāt svarṇakhanyutpattiḥ tatsakhīnāṃ divyatā cetyādi |
nirūpaṇanāmā navanavatyadhikaśatatamo'dhyāyaḥ || 199 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 199

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: