Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 192 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śṛṇu lakṣmi tato gatvā nārado vismito'bhavat |
dṛṣṭvā''ścaryakarāṃ viśvakarmaṇā racitāṃ kṛtim || 1 ||
[Analyze grammar]

kṛtrimeṣu mohitaḥ sannāradaḥ prāha bhūbhṛtam |
varavāhinī prāgevā'yātā'tra kimu vidyate || 2 ||
[Analyze grammar]

śailaḥ pratyāha devarṣe vismayaṃ tyaja kṛtrimam |
viśvakarmakṛtaṃ caitaddṛśyaṃ devādimaṇḍalam || 3 ||
[Analyze grammar]

bhojitaḥ pūjitaḥ prārthitaḥ śaṃbhorāgamāya ca |
nāradastvarito gatvā prāha śaṃbhuṃ surādikān || 4 ||
[Analyze grammar]

pratīkṣate himādriścā''yātu vai varavāhinī |
tatra vimohanārthaṃ ca samāścaryārthamityapi || 5 ||
[Analyze grammar]

citramayī kṛtā māyā yatra trailokyamāhitam |
brahmaviṣṇumahendrādyāḥ sarve devāḥ sucitritāḥ || 6 ||
[Analyze grammar]

kṛtrimāścitrarūpeṇa na kiṃcidavaśeṣitam |
jaḍaṃ tu cetanaṃ yadvad dṛśyate sakriyaṃ hi tat || 7 ||
[Analyze grammar]

śrutvaitacca varādyā āturā hyāsan nirīkṣitum |
śivājñayā varayātrā vāhinī nirjagāma ha || 8 ||
[Analyze grammar]

ājagāmopahemādripuraṃ tu haravāhinī |
ākarṇyaitattu hemādriḥ preṣayāmāsa parvatān || 9 ||
[Analyze grammar]

viprāṃścāpi svayaṃ cāpi yayau saṃbhārasaṃbhṛtaḥ |
senayā sahitaḥ śailaḥ saṃbhāṣāṃ kartumīśvaram || 10 ||
[Analyze grammar]

śailendrāṇāṃ mahāsenāṃ śaivānāṃ ca tato'dhikām |
dṛṣṭvobhapakṣagāste tu vismayaṃ paramaṃ gatāḥ || 11 ||
[Analyze grammar]

virajeturmilitvaiva pūrvapaścimasāgarau |
haimo śailāśca viprādyāḥ praṇemurvaraśaṃkaram || 12 ||
[Analyze grammar]

vṛṣavimānasaṃsthaṃ suprasannāsyaṃ subhūṣitam |
divyāvayavasatkāntiprakāśitadigantaram || 13 ||
[Analyze grammar]

ratnabhṛte sureśaiśca sevitaṃ chatracāmaraiḥ |
vāmasthitahariṃ dakṣasthitabrahmāṇamityapi || 14 ||
[Analyze grammar]

pṛṣṭhasthitamahendraṃ ca tato devagaṇānvitam |
atha satkṛtya hārādyairjalapānādibhirvaram || 15 ||
[Analyze grammar]

varapakṣāṃśca saṃsthāpya viśrāntibhavaneṣu ca |
śivājñayā himaśailo yayau ca vidhivedikām || 16 ||
[Analyze grammar]

kartuṃ tvatha varācāramāhūtāḥ seśvarāśca te |
gamanaṃ cakrurīśādyā agragā girirāṭgṛham || 17 ||
[Analyze grammar]

tasminnavasare menā śivadarśanalālasā |
nāradaṃ pārśvataḥ kṛtvā candraśālāṃ samāgatā || 18 ||
[Analyze grammar]

śivo'pi svacamatkāraṃ darśayituṃ samicchati |
prāha vai vedhasaṃ viṣṇuṃ yātaṃ yūpaṃ pṛthakpṛthak || 19 ||
[Analyze grammar]

senāṃ kramayasārāṃ ca kṛtvā yāmaḥ sudarśanām |
menā vyavasthitāṃ ramyāṃ senāṃ dṛṣṭvā jaharṣa ca || 20 ||
[Analyze grammar]

prathamaṃ ca giridvāraṃ gandharvāḥ sundarāḥ prabhāḥ |
divyālaṃkāravastrāḍhyāḥ subhagā vāhanairyutāḥ || 21 ||
[Analyze grammar]

vādayantaśca vādyāni hyapsarobhiḥ svarāyitāḥ |
patākājayapaṭṭaiśca yutāḥ praviviśustadā || 22 ||
[Analyze grammar]

atha vasupatiṃ dṛṣṭvā śivo'yamiti sā'bravīt |
nāradaḥ prāha nā'yaṃ sa hyete vai śivakiṃkarāḥ || 23 ||
[Analyze grammar]

atha dviguṇaśobhāḍhyayakṣasenādhipaṃ tu sā |
maṇigrīvābhidhaṃ dṛṣṭvā rudroya'miti sā'bravīt || 24 ||
[Analyze grammar]

nāradaḥ prāha nāyaṃ sa hyete'pi śivasevakāḥ |
athadviguṇaśobhāḍhyasenāmadhyagato'nalaḥ || 25 ||
[Analyze grammar]

dṛṣṭo hyāyāta ityayaṃ śivāsvāmīti sā'bravīt |
nāradaḥ prāha nā'yaṃ saḥ śivanetrānalo hyayam || 26 ||
[Analyze grammar]

atha tato'pi dviguṇaśobhāvān yama āgataḥ |
taṃ svasenāyutaṃ dṛṣṭvā menā śivo'yamabravīt || 27 ||
[Analyze grammar]

nāradaḥ prāha nā'yaṃ saḥ sūryaputrastvayaṃ yamaḥ |
athā''yāntaṃ nirṛtiṃ svasenānvitaṃ vilokya sā || 28 ||
[Analyze grammar]

yamāddviguṇaśobhāḍhyaṃ puṇyajanamahāprabhum |
śivo'yamabravīnmenā nāradaḥ prāha neti saḥ || 29 ||
[Analyze grammar]

athā''yāntaṃ varuṇaṃ dviguṇaśobhānvitaṃ ca sā |
senāmadhyagataṃ dṛṣṭvā'bravīdrudro'yameva kim || 30 ||
[Analyze grammar]

nāradaḥ prāha nāyaṃ saḥ tāvadvāyuḥ samāgataḥ |
tato'pi dviguṇaśobhaṃ dṛṣṭvā taṃ sainyamadhyagam || 31 ||
[Analyze grammar]

menā'bravīcca rudro'yaṃ nāradaḥ prāha naiva saḥ |
athā''yāt taddviguṇādhiśobhānvito dhanādhipaḥ || 32 ||
[Analyze grammar]

sainyamadhyagataṃ dṛṣṭvā menā prāha śivo hyayam |
nāradaḥ prāha nāyaṃ sa guhyakādhipatistvayam || 33 ||
[Analyze grammar]

athāta īśāna āyāt svasainyaparivāritaḥ |
tato dviguṇaśobhāḍhyaṃ taṃ dṛṣṭvā menakā'bravīt || 14 ||
[Analyze grammar]

rudro'yamiti tāṃ nāradaḥ prāhā'yaṃ na śaṃkaraḥ |
athendraḥ sainyaśobhāḍhyo dviguṇasmṛddhirāyayau || 35 ||
[Analyze grammar]

dṛṣṭvā taṃ harṣitā menā prāhā'yaṃ macchivāpatiḥ |
nāradaḥ prāha nāyaṃ saḥ kintvindro'yaṃ surādhipaḥ || 36 ||
[Analyze grammar]

atha candraḥ samāyātastato dviguṇaśobhitaḥ |
dṛṣṭvā svasainyamadhyaṃ taṃ menā'bravīcchivo hyayam || 37 ||
[Analyze grammar]

nāradaḥ prāha nā'yaṃ saḥ kintu tadbhālacandrakaḥ |
atha sūryaḥ samāyātsvasainyamadhyagataḥ svarāṭ || 38 ||
[Analyze grammar]

tato dviguṇaśobhaṃ taṃ dṛṣṭvā''hā'yaṃ śiveti sā |
nāradaḥ prāha nā'yaṃ saḥ kintvayaṃ tattanū raviḥ || 39 ||
[Analyze grammar]

athā''yayuśca bhṛgvādyāḥ ṛṣayastejasā'dhikāḥ |
svaśiṣyagaṇasainyāḍhyāstanmadhyastha bṛhaspatim || 40 ||
[Analyze grammar]

tato dviguṇaśobhaṃ ca dṛṣṭvā''hā'yaṃ śiveti sā |
nāradaḥ prāha nā'yaṃ saḥ kintvayaṃ devadeśikaḥ || 41 ||
[Analyze grammar]

atharṣimaṇḍalaistejorāśibhiḥ pūjito hyajaḥ |
tato'pi bahuśobhāḍhyaḥ samāyādvai pitāmahaḥ || 42 ||
[Analyze grammar]

dṛṣṭvā tato bahuśobhaṃ menā harṣavatī hyabhūt |
provāca śaṃkaro'yaṃ syāt nāradaḥ prāha naiva saḥ || 43 ||
[Analyze grammar]

kintu brahmā viśvasṛṣṭā menā''ścaryagatā'bhavat |
atha viṣṇurbahurūpo'tyatilakṣmīramāyutaḥ || 44 ||
[Analyze grammar]

sarvaśobhānvito meghaśyāmaḥ svarṇasamujjvalaḥ |
koṭikandarpalāvaṇyaḥ pītāmbaraścaturbhujaḥ || 45 ||
[Analyze grammar]

cakrādicihnavān vakṣaḥsthalarājatsukaustubhaḥ |
mukuṭakaṭakādyuktaḥ padmapatrābhalocanaḥ || 46 ||
[Analyze grammar]

lāvaṇyasaundaryanidhiraprameyaprabhojjvalaḥ |
anantadāsadāsīnāṃ sainye garuḍarājitaḥ || 47 ||
[Analyze grammar]

praviveśa tamāyāntaṃ dṛṣṭvā'tiharṣavihalā |
cakitā'kṣyabhavanmenā'bravīdayaṃ sa eva saḥ || 48 ||
[Analyze grammar]

nāradaḥ prāha nā'yaṃ tvattsutāsvāmī hi menake |
śivabhrātā hyayaṃ viṣṇuḥ śivakāryādhikāryayam || 49 ||
[Analyze grammar]

vaivāhike mahā'mātyo'nuvaro varapārśvagaḥ |
śivastvasmādadhiko'sti rūpasmṛddhacādivaibhavaiḥ || 50 ||
[Analyze grammar]

athaikādaśakoṭyaśca rudrāṇāṃ viviśustadā |
sarve śaṃbhusamākārā viṣṇutulyavibhūṣaṇāḥ || 51 ||
[Analyze grammar]

athā''dityā dvādaśakoṭyaśca saṃviviśustadā |
sarve viṣṇusamākārā nārāyaṇasumūrtayaḥ || 52 ||
[Analyze grammar]

dṛṣṭvā menā matyagamyān bhāgye svaṃ bahvamanyata |
vāraṃ vāraṃ paryapṛcchannāradaṃ kvā'sti śaṃkaraḥ || 53 ||
[Analyze grammar]

tāvat praviviśustatra vairājāścordhvaretasaḥ |
nārāyaṇādapyadhikarūpatejo'bhisaṃvṛtāḥ || 54 ||
[Analyze grammar]

caturviṃśatikoṭyaste mahāviṣṇustadantare |
rājādhirājalakṣmyā sa rājate sarvato'dhikaḥ || 55 ||
[Analyze grammar]

tamanu sādhavaḥ sarve yogino'rbudakoṭayaḥ |
āyayuśca puradvāraṃ mahāviṣṇusvarūpiṇaḥ || 56 ||
[Analyze grammar]

dṛṣṭvā tatra mahāviṣṇuṃ menā harṣapariplutā |
atyutsāhavatī prāha so'yaṃ śivaḥ samāgataḥ || 57 ||
[Analyze grammar]

aho bhāgyaṃ mama putryā yogyaṃ tapaḥ kṛtaṃ tayā |
arjitaścedṛśaḥ svāmī sukhī bhavatu putrikā || 58 ||
[Analyze grammar]

nāradaṃ prāha meneyaṃ na śivastvacchivāpatiḥ |
kintu śivaḥ sadāśivo rājate īśasṛṣṭiṣu || 59 ||
[Analyze grammar]

tasya bhrātā mahāsamrāṭ mahāviṣṇurayaṃ kila |
ato'tirūpavān samṛddho vartata pārvatīpatiḥ || 60 ||
[Analyze grammar]

varṇayituṃ tu tacchobhāṃ mayā naiva hi śakyate |
mā tvarā tvaṃ kuru mene paśyainaṃ ko'yamāgatā || 61 ||
[Analyze grammar]

tāvacchrīkṛṣṇacandraḥ śrīrādhākṛṣṇaḥ svayaṃprabhuḥ |
āyayau koṭikoṭyabjā'rbudadāsādimaṇḍitaḥ || 62 ||
[Analyze grammar]

nāradaḥ praṇanāmainaṃ menā'pi praṇatā'bhavat |
dṛṣṭvā kṛṣṇasvarūpaṃ ca kṣaṇaṃ mūrchāmavāpa sā || 63 ||
[Analyze grammar]

tanmūrtidarśanasaukhyāplutā''kṛṣṭā''ntarā tadā |
samādhisukhamāpannā hyutthitā ca kṣaṇāntare || 64 ||
[Analyze grammar]

prāha nārada pārvatyāḥ patiścāyaṃ na saṃśayaḥ |
nārada prāha mene'yaṃ śivāpatipitā'sti hi || 65 ||
[Analyze grammar]

śivastvasmātsamutpannaścā'syā'sti dāyabhāk sadā |
ayaṃ kṛṣṇaḥ paraṃbrahma golokādhipatiḥ prabhuḥ || 66 ||
[Analyze grammar]

tanmūrteśca samutpanno mānasastanayaḥ śivaḥ |
mahāvairāgyamūrtiḥ sa varṇayituṃ na śakyate || 67 ||
[Analyze grammar]

āyātyanantaraṃ paśya rūpaguṇamahākhaniḥ |
menā svasyāśca jāmāturdṛṣṭvā tu pitaraṃ tadā || 68 ||
[Analyze grammar]

niḥsandehā'bhavaccātiprahṛṣṭā'pyabhavanmuhuḥ |
draṣṭuṃ samutsukā'bhūcca tāvacchaṃbhuḥ samāyayau || 69 ||
[Analyze grammar]

idānīṃ yāvacchṛṃgāraḥ kṛtsnaḥ kṛṣṇasamo'bhavat |
nāsīnnyūnaṃ tu śobhāyāṃ vare śobhā'styato'dhikā || 70 ||
[Analyze grammar]

varayātrāpravāhinyāṃ varaśobhā viśiṣyate |
koṭikandarpalāvaṇyasaundaryakāntisūjjvalam || 71 ||
[Analyze grammar]

śrīkṛṣṇasadṛśaṃ rūpaṃ dṛṣṭvā menā'tiharṣitā |
ātmasvārpaṇabhaktyā sā'bhavacchuddhā'drirāḍapi || 71 ||
[Analyze grammar]

mene'pyaho mayā dṛṣṭā sarve'pi devanāyakāḥ |
eteṣāṃ yaḥ patiḥ so'tra patiḥ putryā bhaviṣyati || 73 ||
[Analyze grammar]

svabhāgyamadhikaṃ mene putryāścāpi tato'dhikam |
yatpatiṃ prāpya me putrī jaganmātā bhaviṣyati || 74 ||
[Analyze grammar]

kuṭumbamapi sarvaṃ me yaśobhāk saṃbhaviṣyati |
varṇayantīti bhāgyaṃ svaṃ kṛṣṇaśaṃbhuṃ dadarśa sā || 75 ||
[Analyze grammar]

evamevā'bhavacchaṃbhuḥ kintu menāhimālayau |
tādṛksuśobhitaṃ śaṃbhuṃ paśyetāṃ bhāvato yadi || 76 ||
[Analyze grammar]

manvīyātāṃ kṛtakṛtyau putrīdānena bhāvataḥ |
sarvato bhāvanābhaktyā prāpnuyātāṃ ca śuddhatām || 77 ||
[Analyze grammar]

śaṃbhormāhātmyavijñānāt pāramārthikaniścayāt |
muktiṃ drāgeva gacchetā śailaśca līnatāṃ vrajet || 78 ||
[Analyze grammar]

tathāsati mahadduḥkhaṃ śvaśuradhvaṃsasaṃbhavam |
śvaśrvāścāpi nidhanasya duḥkhaṃ cātyadhikaṃ bhavet || 79 ||
[Analyze grammar]

raṃge bhaṃgo bhaveccāpi bhavet kailāsanāśanam |
bhavecca devakoṭīnāṃ sthānanāśo mṛte hime || 80 ||
[Analyze grammar]

himācalavināśena pṛthvī riktā bhavettadā |
asaṃkhyauṣadhayaḥ sarvā vinaṣṭāḥ syustathā tadā || 81 ||
[Analyze grammar]

iti sarvaṃ tvāpatecca tanmābhūditivāñcchayā |
menāhimācalādīnāṃ bhāvabhaktinivṛttaye || 82 ||
[Analyze grammar]

avaguṇagrahārthāya śailabhūvāsalabdhaye |
śaṃkaro hi tadā rūpaṃ parivyavartayat svakam || 83 ||
[Analyze grammar]

kṛṣṇākṛtisamaṃ rūpaṃ vivṛtya rudramūrtikam |
śāṃbhavaṃ rūpamāsthāya menāyai darśanaṃ dadau || 84 ||
[Analyze grammar]

himālayāya tadvacca śailādibhyastathaiva ca |
dadau hi darśanaṃ svasya bhasmāktaṃ muṇḍamālikam || 85 ||
[Analyze grammar]

sajaṭāsarparudrākṣatriśūlacarmarājitam |
kadarūpaṃ tathā'tītā'rdhā''yuṣkaṃ rūkṣavigraham || 86 ||
[Analyze grammar]

sapinākaṃ pañcavaktraṃ vyāghracarmasudhautrakam |
daśahastaṃ saḍamaruṃ raudrarūpaṃ ca dhūrjaṭam || 87 ||
[Analyze grammar]

duḥśmaśru romasarvāṃgaṃ bhūtapretādisevitam |
sakapardaṃ sakapālaṃ draṣṭurbhayakaraṃ mahat || 88 ||
[Analyze grammar]

gaṃjāpānarataṃ netre ghūrṇite cā'pyadarśayat |
tundilaṃ pīnamatyartha śyāmavarṇaṃ ca vāmanam || 89 ||
[Analyze grammar]

menā prāha tadā ko'yaṃ kva gataḥ kṛṣṇarūpadhṛk |
surūpo vilayaṃ yāto raudrarūpo'sti ko'tra vai || 90 ||
[Analyze grammar]

paśya nārada jāmātā kvā'sti me darśayā'tra mām |
nāradaḥ prāha paśyantīṃ kurūpaṃ menakāṃ tadā || 91 ||
[Analyze grammar]

yo'yamāyāti rudrāṇāṃ senāyā madhyage vṛṣe |
niṣīdan pretabhūtādigaṇāvṛtamahāprabhuḥ || 92 ||
[Analyze grammar]

yasya sainye vātarūpāḥ patākā marmarūpiṇaḥ |
vakratuṇḍā virūpāśca karālāḥ śmaśrulāstathā || 93 ||
[Analyze grammar]

khañjā hyalocanā daṇḍapāśamudrarapāṇayaḥ |
śaṃkhaḍamarugomukhavādino nartakā iva || 94 ||
[Analyze grammar]

viruddheṣu vāhaneṣu pucchābhimukhamāsthitāḥ |
kecittu vimukhāḥ pṛṣṭhamukhā bahumukhāstathā || 95 ||
[Analyze grammar]

akarā vikarāḥ kecitkecidbahukarāstathā |
aśirā viśirāścāpi kuśirāśca vinetrakāḥ || 96 ||
[Analyze grammar]

anetrā bahunetrāśca bahukarṇā akarṇakāḥ |
anāsāḥ chinnanāsāśca vṛkṇāśca kekarākṣakāḥ || 97 ||
[Analyze grammar]

piṃgalāḥ dhūmravarṇāśca prordhvaromāṇaityapi |
hyete sarve mahāvīryāḥ santi śiṣyāstriśūlinaḥ || 98 ||
[Analyze grammar]

paśya mene tava jāmātaraṃ sevanta ādarāt |
ime sarve nirātaṃkā niṣparigrahavigrahāḥ || 99 ||
[Analyze grammar]

nirdvandvāśca nirīhāśca prabalāstāpasāḥ śivāḥ |
paśyaitān tava jāmātṛgaṇān jāmātaraṃ tathā || 100 ||
[Analyze grammar]

ityaṃgulyā vinirdiśya nāradastamadarśayat |
raudraṃ rūpaṃ mano'bhāvyaṃ vīkṣya bhītā śivāprasūḥ || 101 ||
[Analyze grammar]

duḥkhitā'bhūt vañcitā'haṃ cetyuktvā mūrchitā'bhavat |
putryāpi vañcitā nāradena tvayāpi vañcitā || 102 ||
[Analyze grammar]

saptarṣibhirvañcitā ca kṣiptā hyamānuṣe sutā |
vigartā'rdhaparā''yuṣye'sughaṭe śmaśrule'guṇe || 103 ||
[Analyze grammar]

prāyo'sukhakare netrā'raṃjane cā'manohare |
rūkṣe vṛkṣe kaṃṭakāḍhye tyaktā puṇyalatā mayā || 104 ||
[Analyze grammar]

ityevaṃ mānase menā muhuḥ śocati khidyati |
sāśrunetre tadā kṛtvā sakhībhirupasevitā || 105 ||
[Analyze grammar]

kṣaṇād dhairyaṃ samālambyodvegājjajalpa kālikam |
aniṣṭotthasagadgadakaṇṭhā tāpāturā hyabhūt || 106 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyā prathame kṛtayugasantāne varayātrāyāṃ varavāhinījanavāhānāṃ śobhā menākṛtavāhinovarapratīkṣaṇaṃ śaṃkaradarśanānmenāyāḥ śokaścetyādinirūpaṇanāmā dvānavatyadhikaśatatamo'dhyāyaḥ || 192 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 192

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: