Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 187 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
ṛṣayaḥ prāhuravyagrā deveśaṃ śaṃkaraṃ priye |
pārvatī śaṃkarārthaṃ vai prāṇaglahaṃ vidhāya ca || 1 ||
[Analyze grammar]

nirbhīkā ca nirālambā nirāśā niṣparigrahā |
nirguṇā ca nirīhā ca tapatyābhūtasaṃplavam || 2 ||
[Analyze grammar]

miledvā na milecchaṃbhustapaḥ śailanisargajam |
milet syādubhayaṃ saukhyaṃ na milenmokṣajaṃ tataḥ || 3 ||
[Analyze grammar]

sukhaṃ bhavatyadhikaṃ vai tapo nāsti nirarthakam |
sādhayāmi śivaṃ yadvā pātayāmi śarīrakam || 4 ||
[Analyze grammar]

śaṃbhumudvāhayiṣye vā sthāsye kumārikā sadā |
neṣye ca brahmacaryātvaṃ grahīṣyāmi pravrajyikām || 5 ||
[Analyze grammar]

mariṣyāmi naiṣṭhikatve yāsyāmi brahmaśaṃkaram |
iti vai nirṇayaṃ kṛtvā tapaḥ karoti sā satī || 6 ||
[Analyze grammar]

athā'tra yadvidheyaṃ syātkartavyamīśvareṇa vai |
iti nivedya vṛttāntaṃ prāpyā''jñāṃ svagṛhaṃ yayuḥ || 7 ||
[Analyze grammar]

śaṃkarastu tapo devyā aicchan parīkṣituṃ tadā |
parīkṣākāmuko rūpaṃ dhṛtvā jāṭilamuttamam || 8 ||
[Analyze grammar]

sthaviro vipracihnāḍhyo daṇḍacchatrānvito dvijaḥ |
bhūtvā yayau tu tacchṛṃgaṃ prajvalaṃstejasā'bhitaḥ || 9 ||
[Analyze grammar]

mṛgājīnadharaṃ muñjamekhalaṃ sakamaṇḍalum |
sopavītaṃ mahāvṛddhaṃ sajaraṃ bhasmavigraham || 10 ||
[Analyze grammar]

pratyāśramaṃ paryaṭantaṃ kālyāśramamupāgatam |
dṛṣṭvā''yāntaṃ bhikṣukaṃ sā samutthāya nanāma ca || 11 ||
[Analyze grammar]

upakaṇṭhaṃ yayau prītyā pādayorapatat satī |
apūjayattathā sarvātīthyasatkāravastubhiḥ || 12 ||
[Analyze grammar]

brahmacārisvarūpaṃ taṃ papraccha kuśalaṃ satī |
kasmādāgamyate vipra kutra sthāne tavā''śramaḥ || 13 ||
[Analyze grammar]

kāṃ diśaṃ parigantā'si viśrāmaṃ kuru cātra vai |
bhikṣuruvāca tīrthebhya āgacchāmyatra tāpasi || 14 ||
[Analyze grammar]

vārāṇasyāṃ nivāso me yāsye pṛthūdakasthalam |
mayā snāta prayāge ca kubjāmre caṇḍikeśvare || 15 ||
[Analyze grammar]

banghuvṛnde kurukṣetre haridvāre kanakkhale |
kedāre badarīkuṇḍe tato'bhyāgāṃ tavāśramam || 16 ||
[Analyze grammar]

atra tīrthavidhiṃ kṛtvā gamiṣyāmi pṛthūdakam |
ahamicchābhigāmī ca tapasvyanyasukhapradaḥ || 17 ||
[Analyze grammar]

niṣkāyayātrākuśalastapasviduḥkhabhaṃjanaḥ |
nirdvandvo'smi mumukṣuśca devānāṃ pūjako'smi ca || 18 ||
[Analyze grammar]

vṛddho'haṃ tapasā''tmānaṃ śoṣayāmi yathocitam |
pṛcchāmi yadahaṃ tvāṃ vai tatra me vaktumarhasi || 19 ||
[Analyze grammar]

kimarthaṃ bhavatī raudraṃ prathamāśramasaṃsthitā |
tapaḥ karoṣi kalyāṇi duḥkhānubhavakāriṇi || 20 ||
[Analyze grammar]

kā tvaṃ kasyā'si tanayā kimarthaṃ vijane vane |
tapaścarasi durdharṣaṃ munibhiścāpi duṣkaram || 21 ||
[Analyze grammar]

na bālā na ca vṛddhā'si taruṇī bhāsi śobhanā |
prauḍhā patiṃ vinā kasmāt tīkṣṇaṃ karoṣi vai tapaḥ || 22 ||
[Analyze grammar]

madhyame vayasi strīṇāṃ saha bhartrā vilāsitā |
subhogā''yojitāḥ kālā vrajanti sthirayauvane || 23 ||
[Analyze grammar]

kiṃ tvaṃ tapasvino bhadrā kasyacitsahacāriṇī |
tapasvī sa na puṣṇāti devi tvāṃ sa gato'nyataḥ || 24 ||
[Analyze grammar]

vada kasya kule jātā kaḥ pitā tava kā vidhā |
mahāsaubhāgyapātraṃ tvaṃ kathaṃ te'sti taporatiḥ || 25 ||
[Analyze grammar]

kiṃ tvaṃ vedaprasūrlakṣmīḥ kiṃ ramā kiṃ sarasvatī |
manye rūpajanaiśvaryasmṛddhimatī bhavatyapi || 26 ||
[Analyze grammar]

tatkimarthamapāsyaitānalaṃkārān jaṭā dhṛtāḥ |
cīnāṃśukaṃ parityajya kathaṃ vai valkalaṃ dhṛtam || 27 ||
[Analyze grammar]

kasya kimarthe kā ceti yogyo'smi vinivedaya |
śrutvaivaṃ prāha viprendraṃ pārvatī himavatsutā || 28 ||
[Analyze grammar]

śaṃkarārthaṃ tapaḥ kurve patiṃ vindāmi śaṃkaram |
purā dakṣasutā yogamayī tvāsaṃ satī tataḥ || 29 ||
[Analyze grammar]

dagdhadehā śailaputrī jātā'smyadya kumārikā |
tapasyataścātra śaṃbhoḥ sevāyāṃ saṃsthitā'bhavam || 30 ||
[Analyze grammar]

māṃ tyaktvā bhasmasātkṛtvā manmathaṃ sa jagāma ha |
ahaṃ tu tapase cā'trā''yātā'pyaprāpya śaṃkaram || 31 ||
[Analyze grammar]

tapo'nte'gnau vivikṣantī tvāṃ dṛṣṭvā saṃsthitā kṣaṇam |
gaccha tvaṃ praviśāmyagnau janmāntare śivārthinī || 32 ||
[Analyze grammar]

ityuktvā pārvatī vahnau tatpuraḥ praviveśa hi |
babhūva tatkṣaṇe vahniḥ śītaścandanapaṃkavat || 33 ||
[Analyze grammar]

atha kṣaṇāntare vahnerutthāya vyomavartmanā |
samutpatantīmākāśaṃ papraccha vihasan dvijaḥ || 34 ||
[Analyze grammar]

aho tavātitapasaḥ pratāpo vartate mahān |
yadbalādanalo'pi tvāṃ na dadāha suśītalaḥ || 35 ||
[Analyze grammar]

vada devi yathāsatyaṃ kariṣye te manoratham |
kamicchasi varaṃ subhru mā gopyaṃ vai manāgapi || 36 ||
[Analyze grammar]

tvayi sarvaṃ tu sāmarthyaṃ cā'sti kiṃ tapasā tava |
ratnaṃ haste prasaṃprāpya vyarthaṃ kācaṃ kimicchasi || 37 ||
[Analyze grammar]

īdṛśaṃ rūpasaundaryaṃ kathaṃ vyarthaṃ prayāpitam |
hitvā bhūṣāmbarapuṣpadravyāṇi valkalaṃ dhṛtam || 38 ||
[Analyze grammar]

gṛhaṃ tyaktvā vanaṃ labdhaṃ vāsāya duḥkhadaṃ sadā |
vada devi sukhaṃ syānme kariṣye tu hitaṃ tava || 39 ||
[Analyze grammar]

śrutvaitadvijayāṃ vaktuṃ sakhīṃ prairayatā'mbikā |
vijayā''ha vṛddhavipra suteyaṃ himabhūbhṛtaḥ || 40 ||
[Analyze grammar]

nāmnāsti pārvatī kālī varaṃ śaṃkaramicchati |
ūḍheyaṃ na ca kenāpi kumāryevāsti me sakhī || 41 ||
[Analyze grammar]

pañcavarṣasahasrāṇi tapasyasyā gatāni vai |
tathāpi daivaputrītvāt ṣoḍaśābdā hi dṛśyate || 42 ||
[Analyze grammar]

nahi devasujātīnāṃ varṣairhrāso'sti varṣmasu |
koṭivarṣāyuṣāṃ teṣāṃ rūpaṃ vai ṣoḍaśābdikam || 43 ||
[Analyze grammar]

sarvadā susthiraṃ cāsti na jarā palitāni na |
seyaṃ hitvā mahendrādīn viṣṇuṃ hitvā ca vedhasam || 44 ||
[Analyze grammar]

patiṃ tu śaṃkaraṃ labdhumabhivāṃcchati pārvatī |
anayā''ropitā vṛkṣāḥ phalapuṣpasamṛddhayaḥ || 45 ||
[Analyze grammar]

śaṃkarārhaṇayogyāste kṛtāḥ santi hṛdā sadā |
sarvaṃ samarpaṇaṃ kṛtvā sadā tapasi tiṣṭhati || 46 ||
[Analyze grammar]

āgacchedvā na cāgacchet sātu śarve'rpitāsti vai |
iti mayā ca te khyātaṃ pārvatyā mānasaṃ vṛtam || 47 ||
[Analyze grammar]

jaṭilo'pi hasan prāha sakhyukte viśvasīmi na |
yathārthaṃ cet navai hāsaḥ svamukhenābhibhāṣatām || 48 ||
[Analyze grammar]

pārvatī manasi jñātvā śaṃbhusambandhinaṃ janam |
prasannamānasā'vocat sakhyuktaṃ tattathaiva yat || 49 ||
[Analyze grammar]

manasā vacasā kṛtyā vṛto vai śaṃkaro mayā |
jānāmi durlabhaṃ śaṃbhuṃ matvā sulabhameva tam || 50 ||
[Analyze grammar]

karomi tapa ājanma viśvāso'pi tathāsti me |
bāhyato na miledvāpi hyāntare milito'sti saḥ || 51 ||
[Analyze grammar]

aho'sti me mahadbhāgyaṃ saptarṣīṇāṃ tu darśanam |
vṛddhabrāhmaṇadevasya darśanaṃ śivagarbhitam || 52 ||
[Analyze grammar]

prāptaṃ me'tra vane ghore tatrāpi śailaśṛṃgake |
tanme manorathavṛkṣa ārtavaṃ bhāvamāptavān || 53 ||
[Analyze grammar]

jānātu vā na jānātu sa udāsīna īśvaraḥ |
jānāmyahaṃ kṛpāleśaḥ prerito'sti dayālunā || 54 ||
[Analyze grammar]

brāhmaṇo'sya mukhamāsīdvipro vaktīti tanmukham |
vaktītyevahi jānāmi gūḍho'sti śaṃkarastvayi || 55 ||
[Analyze grammar]

tasmai cārpyaḥ praṇāmo me saṃyujya tatpade śiraḥ |
yathā'haṃ te caraṇayoḥ saṃyujya mastakaṃ natā || 16 ||
[Analyze grammar]

vipraḥ prāha ca tacchrutvā śṛṇu kanye harapriye |
yogyaṃ subhrū yathāyogyaṃ sarvaṃ vadasi suvrate || 57 ||
[Analyze grammar]

jānāmyahaṃ mahādevaṃ sāvadhānatayā śṛṇu |
kvacinnagnaḥ kvacidvyāghragajacarmadharo haraḥ || 58 ||
[Analyze grammar]

vṛṣadhvajo bhasmadigdho jaṭājūthavirūpakaḥ |
kapālāsthikarakaṇṭhaḥ sapairgātreṣu veṣṭitaḥ || 59 ||
[Analyze grammar]

viṣabhakṣo'bhakṣyabhakṣo virūpākṣo'sti sarvathā |
ajñātagṛhajanmādirgṛhabhogādivaṃcitaḥ || 60 ||
[Analyze grammar]

daśahasto bhūtagaṇaiḥ sevito malino'sukhī |
krūraḥ saṃhārakṛt prokto dakṣayajñādināśakaḥ || 61 ||
[Analyze grammar]

yasya gṛhe na vai saukhyaṃ kleśaḥ kleśo hi vartate |
tādṛśaṃ tvaṭamānaṃ taṃ kathamicchasi bhāmini || 62 ||
[Analyze grammar]

tvaṃ strīratnaṃ tava pitā rājā nikhilabhūbhṛtām |
tathāvidhaṃ patiṃ kasmādugreṇa tapasehase || 63 ||
[Analyze grammar]

datvā suvarṇamudrāṃ ca grahītuṃ kācamicchasi |
hitvā tu candanaṃ śreṣṭhaṃ kardamaṃ leptumicchasi || 64 ||
[Analyze grammar]

sūryatejaḥ parityajya khadyotadyutimicchasi |
cīnāṃśukaṃ parityajya carmavalkalamicchasi || 65 ||
[Analyze grammar]

saudhavāsaṃ vihāyaiva kuvāsaṃ ca samicchasi |
ratnaśevadhimutsṛjya kṛṣṇāṃgāraṃ samicchasi || 66 ||
[Analyze grammar]

nṛpālānsaṃparityajya gopālaṃ tvaṃ samicchasi |
lokapālān vihāyaiva bhūtapālaṃ kiṃmicchasi || 67 ||
[Analyze grammar]

naitad yogyaṃ tu me bhāti viruddhaṃ tava dṛśyate |
kā tvaṃ kamalapatrākṣī kvā'sau vahnivilocanaḥ || 68 ||
[Analyze grammar]

śaśāṃkavadanā kā tvaṃ kvā'sau paṃcā'nalānanaḥ |
śiroveṇīmatī kā tvaṃ kva jaṭājūṭamastakaḥ || 69 ||
[Analyze grammar]

kva tvaṃ candanayogyāṃgā kva citābhasmalepanaḥ |
kva mṛdusnigdhasadvastrā kva vyāghragajavastrakaḥ || 70 ||
[Analyze grammar]

svarṇabhūṣaṇayogyā kva kva krūrasarpaśekharaḥ |
kva ṛṣyannapriyā devī kva bhūtabalisupriyaḥ || 71 ||
[Analyze grammar]

kva tantrīmiṣṭavādaśca kva taḍḍamaruḍḍuhḍḍaṃhaḥ |
kva te kaṇṭhasya mādhuryaṃ kva vṛṣabhasvaraḥ kharaḥ || 72 ||
[Analyze grammar]

kva te sthalābjamṛdutā kvā'sya rūkṣakharaspṛśiḥ |
nā'sya dravyaṃ manāgasti prāpyate nāpi cāmbaram || 73 ||
[Analyze grammar]

nāsya smṛddhirmanāgasti balīvardoragau vinā |
nā'sya satsevakāḥ santi nagnān bhūtādikān vinā || 74 ||
[Analyze grammar]

nā'sya saumyā janāḥ santi bhairavavīrakān vinā |
nāsya bhojyaṃ miṣṭamasti bhaṃgāgṛṃjaviṣaṃ vinā || 75 ||
[Analyze grammar]

tāmbūlaṃ nā''nane tvasya dhattūragaralaṃ vinā |
nā'sya puṣpamayī mālā pretakapālikāṃ vinā || 76 ||
[Analyze grammar]

nāsya haste mṛdulaṃ vai vinā triśūlaloṣṭhakam |
nā'sya cauṣṭhe premaraso vinā saṃhāraniṣṭhurām || 77 ||
[Analyze grammar]

nā'sya pārśvaṃ komalāṃgaṃ kāṣṭhapāvaṭikāṃ vinā |
nā'sya bimbaṃ suvarṇābhaṃ kṛṣṇabhasmādikaṃ vinā || 78 ||
[Analyze grammar]

nāsya guptaṃ bhavedvā na kartitaṃ brāhmaṇaiḥ purā |
pumānvā'yaṃ tṛtīyaḥ syāt strīrūpo bhāti naiva ca || 79 ||
[Analyze grammar]

tasya nāsti prasannā strīḥ tṛtīyaprakṛtirbhavet |
tṛtīyaprakṛtiguptyai kāmo'nena hi bhasmitaḥ || 80 ||
[Analyze grammar]

anādarastadā te vai kṛto hitvā'nyato gataḥ |
tasyodare mahāṇḍāni bhavanti kākapakṣivat || 81 ||
[Analyze grammar]

tasyā'ṇḍavṛddhi rogo'sti jñātaṃ nāsti tvayā tu tat |
mahārātrāvapi māyāṃ svapituṃ na dadāti saḥ || 82 ||
[Analyze grammar]

patnīto'pi viśeṣeṇa bhuṃkte duḥkhākaroti saḥ |
tādṛśā'palakṣaṇo'sti tvāṃ tu duḥkhā kariṣyati || 83 ||
[Analyze grammar]

sati tyajā'sya nāmā'pi śivo'pitvaśivaḥ sadā |
jātirnāsti kulaṃ nāsti mātā nāsti kutaḥ pitā || 84 ||
[Analyze grammar]

jñānaṃ saujanyamāstikyaṃ nāsti kiṃciddhi śaṃkare |
śarīre dṛśyate rakṣā kaṇṭhe sandṛśyate viṣam || 85 ||
[Analyze grammar]

āntare dṛśyate krodho rāgaleśo'pi nāsti vai |
dveṣa eva dhṛtastena yena saṃharate prajāḥ || 86 ||
[Analyze grammar]

kva hārayogyaṃ vakṣaste kva tasya muṇḍaghaṭṭitam |
kvāṃ'garāgaśca saundaryaṃ kva rakṣādhūlikā'ñcitam || 87 ||
[Analyze grammar]

mahyaṃ na rocate tadvai yathecchasi tathā kuru |
asadvastu tu yatkiṃcit tat sarvaṃ rocate tava || 88 ||
[Analyze grammar]

manye kenā'bhicāreṇa mantreṇaiva vibhrāmitam |
yadvā pūrvā'rjitā'dṛṣṭabalenaivaṃ vighaṭṭitam || 89 ||
[Analyze grammar]

anyathā tvaṃ kathaṃ dṛṣṭvā khāte patitumicchasi |
gacchāmyahaṃ mahādevi yathecchasi tathā kuru || 90 ||
[Analyze grammar]

pārvatī prāha taṃ vipraṃ matvā śivasya nindakam |
gaccha gacchasi ced vipra kutaḥ pādo'tra te'spṛśat || 91 ||
[Analyze grammar]

nindakasyā'pavitrasya pādo'pi puṇyanāśakaḥ |
śivo vā'pyathavā bhīmaḥ sadhano nirdhano'pi vā || 92 ||
[Analyze grammar]

nā'laṃkṛto'laṃkṛto vā yādṛśastādṛśaśca vā |
amaṃgalo maṃgalo vā saumyo rūkṣo jaḍo'pi vā || 93 ||
[Analyze grammar]

asmṛddho yānahīno vā viṣākto'viṣayo'pi vā |
durguṇo nirguṇo vāpi saguṇo viguṇo'pi vā || 94 ||
[Analyze grammar]

durgandho vā sugandho vā nirgandho vā kapālavān |
vivastro vā savastro vā dhūlībhasmādivastrakaḥ || 95 ||
[Analyze grammar]

saliṃgo vāpyaliṃgo vā tṛtīyaprakṛtiśca vā |
kāmārirbahukāmo vā niṣkāmo vā nirīhakaḥ || 16 ||
[Analyze grammar]

bhasmāḍhyo vā ca carmāḍhyo bhūtāḍyo ḍamarūyutaḥ |
vṛṣāḍhyo rūkṣadeho vā dravyahīnaśca soragaḥ || 97 ||
[Analyze grammar]

bhaṃgāgṛṃjanadhattūragaralādiyuto'pi vā |
satriśūlo'thavā nārīcihno vāpi mahā'ṇḍakaḥ || 98 ||
[Analyze grammar]

akulo'jātipitṛko mārako rakṣako'pi vā |
jaḍo vā cetano vāpi stambo grāvāṇa eva vā || 99 ||
[Analyze grammar]

sa eva me patiścāsti sṛṣṭau sṛṣṭyantare'pi ca |
yuge yugāntare cāpi cātra janmāntare'pi vā || 100 ||
[Analyze grammar]

sa eva me patirbhūto vartate ca bhaviṣyati |
bahuvāramahaṃ jātā adhavā sadhavāpi ca || 101 ||
[Analyze grammar]

mahālaye'dhavā cāhaṃ sṛṣṭau tu sadhavā sadā |
kā cintā te mamā'saukhye gaccha vipra yathāsukham || 102 ||
[Analyze grammar]

na te lābho mama saukhye duḥkhe naiva ca bhāgavān |
vṛthā nindasi śaṃbhuṃ māṃ tapaścā''śīviṣo bhavan || 103 ||
[Analyze grammar]

etāvaddhi mayā jñāto bhavān yātrālurāgatāḥ |
tāpaso hitakartā ca na jñāto viparītakṛt || 104 ||
[Analyze grammar]

ajñātvā nindasi śaṃbhuṃ sakalaiśvaryabhājanam |
svecārī bhavatyeva kvacit tvādṛśaveṣavān || 105 ||
[Analyze grammar]

chalī balī vihārī ca brahmacārī pratārakaḥ |
bahurūpo vanavāsī bhavatyaparatantrakaḥ || 106 ||
[Analyze grammar]

nirguṇo'pi līlayā saḥ kvacitsaguṇatāṃ bhajet |
sadvitīyasya jātiḥ syānaikasmin jātirasti vai || 107 ||
[Analyze grammar]

vyakterabhedo jātitve sarvathā bādhako'sti hi |
jñānā''nandasvarūpasya kiṃ jñānādyarjanena vai || 108 ||
[Analyze grammar]

guṇe guṇā'navasthānāt jñāne jñānaṃ kimiṣyate |
jñānaṃ ca jñānavān so'sti nityajñānāśrayo'sti saḥ || 109 ||
[Analyze grammar]

sūryakriyākṛtavayo'vasthāḥ sūryakṛtaḥ katham |
karmakṛtaṃ saligādi brahmaṇo'karmaṇaḥ katham || 110 ||
[Analyze grammar]

jñānakriyāsamīhāśca tisrastajjā hi śaktayaḥ |
tasmiṃstu brahmaṇi nātipravartante hyaśaktike || 111 ||
[Analyze grammar]

tatkṛpābhiḥ smṛddhayaścā'smṛddhayaḥ syustato'nyathā |
kiṃ tasya smṛddhyasmṛddhyādi satyasaṃkalpinaḥ sadā || 112 ||
[Analyze grammar]

devā devatvamāpannā yatkṛpāleśataḥ khalu |
divyatve vā malinatve kiṃ tasyā'sti prayojanam || 113 ||
[Analyze grammar]

lokapālāḥ sadā yasya dvāri tiṣṭhanti kiṃkarāḥ |
kiṃ tasya narapālatve gopālatve'tha vā spṛhā || 114 ||
[Analyze grammar]

bhālacakṣustriśūlaṃ vā paripūrṇaṃ mahālaye |
kiṃ tasyābhijanavrāternityasya janakena kim || 115 ||
[Analyze grammar]

sadā śuddhasya kiṃ bāhyairaśuddhaiḥ śucibhiśca kim |
vijarasya vimṛtyoścā'pipāsasyā'kṣudhasya ca || 116 ||
[Analyze grammar]

satyakāmasya ca satyasaṃkalpasyā'sti kiṃ gṛhaiḥ |
kimambarairvastubhiḥ kiṃ kalyāṇaguṇaśālinaḥ || 117 ||
[Analyze grammar]

siddhayo'ṣṭau yadagāre luṭhanti dhūlikāmaye |
kā tatra me'tigaṇanā yoginīkoṭisaṃkule || 118 ||
[Analyze grammar]

amaṃgalānyapi yānti māṃgalyaṃ yatpadāśrayāt |
kā tatra gaṇanā cā'styamaṃgalārthavicāriṇām || 119 ||
[Analyze grammar]

dāridryarekhayā vyāpto yatsevābhiḥ samāḍhyakaḥ |
kā tatra gaṇanā cāsti niṣparigrahaprakṛteḥ || 120 ||
[Analyze grammar]

yasyā'rhaṇena trailokyarājyasmṛddhiḥ phalaṃ bhavet |
kutastasya samīhā syānnirīhasya mahātmanaḥ || 121 ||
[Analyze grammar]

śiveti nāmajapanāt pūtā bhavanti cetanāḥ |
kimasyā'śivabhasmādi kariṣyati surārthitam || 122 ||
[Analyze grammar]

śivanindāṃ yaḥ karoti tattvamajñāya karmakṛt |
ājanma saṃcitaṃ puṇyaṃ bhasmībhavati tasya vai || 123 ||
[Analyze grammar]

yathā tathā bhavedrudraḥ pāṣāṇaḥ kiṃ na vā bhavet |
mamā'bhīṣṭatamo rudraḥ karomi tatkṛtaṃ tapaḥ || 124 ||
[Analyze grammar]

gaccha cāsmatsthalācchīghraṃ mā kuru śivanindanam |
śrutvaitad brāhmaṇaḥ kiṃcit prativaktuṃ samicchati || 125 ||
[Analyze grammar]

pārvatī prāha vijayāṃ vārayainaṃ vinindakam |
vakturyathā tathā śrotuḥ pāpaṃ drohasya jāyate || 126 ||
[Analyze grammar]

śrotavyo naiva cāsmābhirdroho devasya sarvathā |
nā'yaṃ gacchati duṣṭo'taḥ sthānāt nindāṃ kariṣyati || 127 ||
[Analyze grammar]

hitvaitatsthalamadyaiva yāsyāmo'nyatra mā ciram |
atha saṃbhāṣaṇaṃ na syādanena nindakena vai || 128 ||
[Analyze grammar]

ityuktvā pārvatī yāvadutthāyā'nyasthalaṃ prati |
gantuṃ pādakramaṃ dhatte tāvadbhikṣuḥ śivo'bhavat || 129 ||
[Analyze grammar]

surūpaḥ sundaraḥ saumyo yuvā ṣoḍaśahāyanaḥ |
puṣṭaḥ piśaṃgasvarṇābhasujaṭo bhālacandrakaḥ || 130 ||
[Analyze grammar]

satriśūlaḥ savāsukiḥ kṛttivāso'timohanaḥ |
koṭikandarpalāvaṇyastejoparidhivigrahaḥ || 131 ||
[Analyze grammar]

etādṛśaṃ nijaṃ rūpaṃ satīpratītikāraṇam |
satyā pūrvaṃ sevitaṃ yadanubhūtaṃ bhavāntare || 132 ||
[Analyze grammar]

pārvatyai darśayitvā tāmuvācā'dhomukhāṃ śivaḥ |
mā yāhyanyatra kalyāṇi paśya me rūpamaiśvaram || 133 ||
[Analyze grammar]

śikharaṃ tvāvayoścaitad gaurīśaṃkaranāmakam |
yacceha rudramīhantyā mṛnmayaśceśvaraḥ kṛtaḥ || 134 ||
[Analyze grammar]

gaurībhadreśvaraśceti loke khyātiṃ gamiṣyati |
tvaṃ na tyajasi māṃ devi na ca tyājyā mayā punaḥ || 135 ||
[Analyze grammar]

prasanno'smi varaṃ brūhi nā'deyaṃ vidyate tava |
adyā''rabhya dhanaṃ te'smi krīto'smi tapasā tvayā || 136 ||
[Analyze grammar]

atha pakṣī matā me'si saṃkocaṃ tyaja sundari |
mayā parīkṣitā cāti kṣamasva tāpasi priye || 137 ||
[Analyze grammar]

na tvādṛśī dṛḍhā nārī dṛṣṭā niḥsvārthatāpasī |
tavātmāsmi tavādhīnaḥ svakāmaḥ pūryatāṃ priye || 138 ||
[Analyze grammar]

ehi priye sakāśaṃ me tiṣṭha meṃ'ke kṣaṇaṃ tataḥ |
yāsyāvaste pituḥ saudhaṃ vivāhavidhilabdhaye || 139 ||
[Analyze grammar]

ityādṛtā satī śīghraṃ harāṃke niṣasāda sā |
patyarpitā pramuditā tapaḥkaṣṭaṃ jahau satī || 140 ||
[Analyze grammar]

phale labdhe śramaḥ pūrvo naśyatyatipurātanaḥ |
pratyuvāca mahāsādhvī harāṃkasukhasāgarā || 141 ||
[Analyze grammar]

atīva sukhitā cātiprītyutphullānanā śivā |
sukhātipulakitāṃgā navā''nandapariplutā || 142 ||
[Analyze grammar]

tvaṃ nātho mama deveśa tvayā kiṃ vismṛtaṃ purā |
gārhasthyaduḥkhamāptena kiṃ vairāgyaṃ dhṛtaṃ tvayā || 143 ||
[Analyze grammar]

dakṣayajñavināśaṃ vā vicārya ca satīhaṭham |
gārhasthyaṃ duḥkhadaṃ matvā kiṃ vairāgyaṃ dhṛtaṃ tvayā || 144 ||
[Analyze grammar]

nārīgrahe nāryadhīnaṃ narasya yāti jīvanam |
parādhīnāmitijñātvā kiṃ vairāgyaṃ dhṛtaṃ tvayā || 145 ||
[Analyze grammar]

nārīyogād brahmayogaḥ khaṇḍito jāyate yateḥ |
tenā'mokṣa iti matvā kiṃ vairāgyaṃ dhṛtaṃ tvayā || 146 ||
[Analyze grammar]

nāryā'patyādivistāro jāyate gṛhamedhinaḥ |
kaṣṭaṃ tatpoṣaṇaṃ matvā kiṃ vairāgyaṃ dhṛtaṃ tvayā || 147 ||
[Analyze grammar]

patnīyogena sambandho laukiko vardhate sadā |
jhaṃjhāvātaṃ ca taṃ jñātvā kiṃ vairāgyaṃ dhṛtaṃ tvayā || 148 ||
[Analyze grammar]

dhyānakāle praśāntau ca nidrāyāṃ cātmacintane |
nārī vighnamiti jñātvā na smṛtā'haṃ tvayā nu kim || 149 ||
[Analyze grammar]

na jāne brahmarūpasya lakṣakālaḥ kṣaṇāyate |
jānāmi svārthacittāyāḥ kṣaṇakālo yugāyate || 150 ||
[Analyze grammar]

kathaṃ kālo mayā nītaḥ paṃcavarṣasahasrakaḥ |
vinā patiṃ priyaṃ prāṇamityuktvā'śrūṇyapātayat || 151 ||
[Analyze grammar]

prāha śāntiṃ punarlabdhvā sa tvaṃ sā'haṃ satī purā |
menāputrī bhavāmyadya patirbhava vacaḥ kuru || 152 ||
[Analyze grammar]

śrutvā śaṃbhuḥ kṣaṇaṃ mlāno bhūtvā'bhūd vigatajvaraḥ |
satyāḥ śiraḥ karābhyāṃ saṃpramṛtyā''śliṣya cā''nanam || 153 ||
[Analyze grammar]

cucumba smaraṇārthaṃ tadduḥkhavismaraṇāya ca |
prāha devīṃ priye gaccha svameva bhavanaṃ pituḥ || 154 ||
[Analyze grammar]

tavārthāya praheṣyāmi maharṣīn himavadgṛhe |
omityājñāṃ samādāya prāha prānte ca pārvatī || 155 ||
[Analyze grammar]

bhikṣurbhūtvā samāyāhi māṃ yācasva himālayāt |
piturme saphalaṃ sarvaṃ kuruṣveva gṛhāśramam || 156 ||
[Analyze grammar]

ṛṣiproktaṃ pitā me tu satvaraṃ saṃvidhāsyati |
dakṣakanyā yadā deva tvayā vivāhitā tadā || 157 ||
[Analyze grammar]

vidhau vyu्tkramadoṣeṇa grahadoṣeṇa bhasmitā |
tasmāt yathoktavidhinā vivāhaṃ kartumarhasi || 158 ||
[Analyze grammar]

bahuvidhyutsavapūrvaṃ vivāhaṃ kuru śaṃkara |
sarvarītirvivāhasya kartavyā paripūrṇataḥ || 159 ||
[Analyze grammar]

caturdaśabhuvanasthā janavāhā bhavantu vai |
jānātu himavān samyak jānantu bhuvaneśvarāḥ || 160 ||
[Analyze grammar]

carā'caraṃ prajānātu pārvatyā'pi kṛtaṃ tapaḥ |
yādṛśaḥ prāpaṇe yatno bhāvyastādṛṅmahotsavaḥ || 161 ||
[Analyze grammar]

sṛṣṭau sṛṣṭyantare gāthāṃ pragāyeyurjanā yathā |
pārvatyā tapasā labdho'nālabdho yo maharṣibhiḥ || 162 ||
[Analyze grammar]

pārvatyā tu haṭhāt krīto na krīto vedavādibhiḥ |
sākṣāllabdhaḥ sa pārvatyā na labdho yastu sādhubhiḥ || 163 ||
[Analyze grammar]

pārvatyā svāṃgaṇe labdho na labdhastīrthayāyibhiḥ |
premṇā labdhaḥ sa pārvatyā na labdho yogibhiśca yaḥ || 164 ||
[Analyze grammar]

pārvatyā vidhinā labdhaḥ na labdho yājñikairapi |
pārvatyā parvate labdho na labdhaḥ svargasādhanaiḥ || 169 ||
[Analyze grammar]

pārvatyā vakṣasi prāpto na prāpto hṛtsamādhibhiḥ |
pārvatyā sa kṣaṇāllabdho na labdho vedhasā yugāt || 166 ||
[Analyze grammar]

pārvatyā sa punarlabdho'pyapunarbhavalakṣaṇaḥ |
iti gāsyanti dhavalaṃ yaśo mokṣapradaṃ śivam || 167 ||
[Analyze grammar]

iti yāsyanti paramaṃ sādhanaṃ cāpi mokṣadam |
vivāhasya vidhirloke pravartsyate yathā''vayoḥ || 168 ||
[Analyze grammar]

śrutvā priyāyāḥ priyakṛt samuvāca pratipriyam |
gaccha devi sumāṃgalyaṃ drāk vidhehi yathocitam || 169 ||
[Analyze grammar]

ahaṃ svayaṃ na vai pūrvaṃ gacchāmi bhikṣuko yathā |
mahāguṇairgariṣṭho'pi mahātmā yadi bhikṣukaḥ || 170 ||
[Analyze grammar]

dehīti vacanāt sadyaḥ puruṣo yāti lāghavam |
tatastvāṃ bhikṣuko bhūtvā na yāceya kathaṃcana || 171 ||
[Analyze grammar]

kintu saptarṣayaḥ preṣyā mayā pūrvaṃ tvadarthakam |
vākdānanirṇayaṃ kuryustato yāsyāmi te gṛham || 172 ||
[Analyze grammar]

tava tapaḥprabhāveṇa yāciṣye tvāṃ pitustava |
ityuktvā pārvatīmukhā''śleṣaṃ vidhāya śaṃkaraḥ || 173 ||
[Analyze grammar]

vijayāyai jayāyai ca karau datvā tu mastake |
tatkṛtā praṇatiṃ labdhvā prāgevā'dṛśyatāṃ gataḥ || 174 ||
[Analyze grammar]

kailāsaṃ prayayau vṛttaṃ nandyādibhyaḥ sa ūcivān |
bhairavādyā gaṇāḥ śrutvā cakrustatra mahotsavam || 175 ||
[Analyze grammar]

kṛtvā samāptiṃ tapaso'bhivandya vanacetanān |
sasakhī pārvatī hṛṣṭā jagāma bhavanaṃ pituḥ || 176 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne saptarṣibhiḥ pārvatyāḥ prāṇaglahatapaḥ śaṃkarāya niveditam vṛddhajaṭilavipraveṣeṇa śaṃkarasya pārvatīṃ pratyāgamanam śaṃbhoraguṇaviguṇādivarṇanampārvatyāḥ śaṃbhoḥ sarvasadguṇaparatāgrāhyatvam śaṃbhunā svasvarūpeṇa darśanam parasparaṃ sukhavārtālāpaḥ vivāhārthaṃ nirṇayavacanaṃ tapaḥsamāptiścetyādinirūpaṇanāmā saptāśītyadhikaśatatamo'dhyāyaḥ || 187 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 187

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: