Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 181 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
ekadā nārado devo yāyāddhimagirergṛham |
cakāra śailo devarṣeḥ saparyāṃ bahubhāvataḥ || 1 ||
[Analyze grammar]

nāradāṃ'ghryoḥ svatanayāṃ pāvitryārthamapātayat |
prāha ca matsutābhāgyaṃ brūhi devarṣisattama || 2 ||
[Analyze grammar]

nāradastatsutāhastaṃ sarvāṃgāni viśeṣataḥ |
dṛṣṭvā'vocadgire kanyā pitroḥ prītivivardhinī || 3 ||
[Analyze grammar]

svapateḥ sukhadā'tyantaṃ mahāsādhvī pativratā |
bhaviṣyati mahādivya mahārājñīva pūjitā || 4 ||
[Analyze grammar]

aṃguṣṭhamadhyasandhau ca rekhayā hīśvarī bhavet |
haste hastidhvajapadmaśūlarekhābhirīśvarī || 5 ||
[Analyze grammar]

kare cihnaṃ mahaccihnaṃ rājñī saiṣā bhaviṣyati |
lalāṭe candracihne yamīśapatnī bhaviṣyati || 6 ||
[Analyze grammar]

kare'syāḥ svastikaṃ cihnaṃ kārye vijayinī bhavet |
netre karṇāntalagne'syā brāhmī kācitpareśvarī || 7 ||
[Analyze grammar]

hṛdaye cāsya śaṃbhurvai dhavalāṃkamayo'sti vai |
yataḥ śaktirmahādevī bhaviṣyatyeva bhūdhara || 8 ||
[Analyze grammar]

udare'dhobāṇarekhā pūjyā devī bhaviṣyati |
caraṇe'syā nāgavallī devapatnī bhaveddhruvam || 9 ||
[Analyze grammar]

ekā vilakṣaṇā rekhā hyaṃguṣṭhopari vartate |
lalāṭe ca tathā rekhā vartate tatsahārthikā || 10 ||
[Analyze grammar]

tayoḥ phalaṃ śṛṇu śaila bhavedvā na bhavettathā |
tyāgī nagno guṇahīno mātṛtātavivarjitaḥ || 11 ||
[Analyze grammar]

akāmo'śivaveṣaśca patirasyā bhavediti |
menāhimālayau śrutvā kṣaṇaṃ duḥkhamavāpatuḥ || 12 ||
[Analyze grammar]

pūrvāṃ śivasmṛtiṃ labdhvā sukhamatyantamāpatuḥ |
pārvatī tu vacaḥ śrutvā jaharṣā'ti muhurhṛdi || 13 ||
[Analyze grammar]

daivarekhā brahmalipirna mṛṣā jāyate kvacit |
tādṛśo'sti varaḥ śaṃbhurnānyo'sti tādṛśaḥ patiḥ || 14 ||
[Analyze grammar]

iti matvā śailaputrī smaratyaharniśaṃ haram |
nāradaḥ satkṛtiṃ labdhvā gacchanvai śivamandiram || 15 ||
[Analyze grammar]

smārayāmāsa śailendraṃ satīṃ prati haroditam |
na tvāmṛte'nyāṃ varaye dākṣāyaṇi sati priye || 16 ||
[Analyze grammar]

bhāryārthaṃ na grahīṣyāmi satyametadbravīmi te |
iti śarvavacaḥ śailaṃ smārayitvā''ha nāradaḥ || 17 ||
[Analyze grammar]

siṃhāsanaṃ tava putryāḥ śaṃbhorūrau bhaviṣyati |
śaṃbhorūrvāsanaṃ prāpya mahārājñī bhaviṣyati || 18 ||
[Analyze grammar]

ityuktvā sa gato brahmalokaṃ devarṣināradaḥ |
putrīṃ bālāṃ ca pitarau ramayāmāsatuḥ sadā || 19 ||
[Analyze grammar]

vivardhamānā girijā vivāhārhasuyauvanā |
samabhavat tadā cendraḥ sasmāra nāradaṃ punaḥ || 20 ||
[Analyze grammar]

sa tu drāgeva samagāt mahendrabhavanaṃ muniḥ |
indra utthāya pādyādyaiḥ pūjayāmāsa nāradam || 21 ||
[Analyze grammar]

prāha vai kuśalaṃ svasya jñātavānnāradasya ca |
kathaṃ smṛto'hamityukto mahendraḥ prāha nāradam || 22 ||
[Analyze grammar]

yuvatī śailajā jātā yogaṃ yāyācca śaṃbhunā |
śīghraṃ tathodyamaḥ kāryaḥ sarvaṃ tādṛgvidhīyatām || 23 ||
[Analyze grammar]

śrutvā tu nāradaḥ śīghraṃ jagāma śailaketanam |
vṛddhaviprasvarūpeṇa jyotiḥpatraṃ kare dadhan || 24 ||
[Analyze grammar]

śailārpitāsane ramye niṣasādātha bhūsuraḥ |
śailārpitā'rhaṇāṃ saṃgṛhyā'vadacchūlakṣṇayā girā || 25 ||
[Analyze grammar]

kuśalaṃ śailarājā'tra tapasaḥ sarvadā kimu |
śailaḥ prāha suvṛddhānāṃ kṛpayā kuśalaṃ mama || 26 ||
[Analyze grammar]

kintu putrī varayogyā jātā'sti vada tatphalam |
tāvanmenā duhitrā'nuyātā''jagāma bhūsuram || 27 ||
[Analyze grammar]

vavande vipracaraṇau menā ca śailaputrikā |
putrīṃ vilokya viprarṣirāśīrbhistāṃ vyavardhayat || 28 ||
[Analyze grammar]

provāca vismitā''syaḥ sa vākyaṃ bhāgyaṃ vilokya ca |
na jāto'syāḥ patirbhadre lakṣaṇaiśca vivarjitā || 29 ||
[Analyze grammar]

uttānahastā nitarāṃ caraṇau vyabhicāriṇau |
svacchāyāṃ ceti bodhyaṃ vai kimanyadvācyamatra vai || 30 ||
[Analyze grammar]

śrutvaitatbhramamāpannaḥ śokamagno himālayaḥ |
pūrvaṃ nāradakathitaṃ vismṛtyovāca bhūsuram || 31 ||
[Analyze grammar]

karmarekhā'tidurgamyā'vaśyaṃbhāvi phalapradā |
janmāntaramanuyāti vicitrabhūtajātiṣu || 32 ||
[Analyze grammar]

striyā virahitā sṛṣṭiḥ prāṇināṃ naiva jāyate |
strījātistu prakṛtyaiva kṛpaṇā dainyabhāginī || 33 ||
[Analyze grammar]

tāsāmavajñā ca mā bhūditi vicārya vedhasā |
daśaputrasamā kanyā vaṃśakṣetramudīritā || 34 ||
[Analyze grammar]

durbhagā kṛpaṇā kanyā piturduḥkhakarī sadā |
tatrāpi patiputrārthasaubhāgyavidhurā'dhikā || 25 ||
[Analyze grammar]

tvaṃ coktavānmama putryā durguṇāneva sarvathā |
aho duḥkhaṃ mahajjātaṃ śrutvā tvanmukhato'dya me || 36 ||
[Analyze grammar]

athāpi kiṃcitsaubhāgyaṃ vārdhakye'syā bhavediti |
tarhyapi vipra vaktavyaṃ duḥkhaṃ mārjaya me'ghajam || 37 ||
[Analyze grammar]

striyastu brahmaṇā sṛṣṭāḥ puruṣāṇāṃ sukhāya vai |
tāsāṃ janma patilābhe sārthakau viphalo'nyathā || 38 ||
[Analyze grammar]

patipitṛkulānāṃ cehā'mutroddhārikāḥ striyaḥ |
satpatiprāptimatyo'troddhārikāḥ kīrtitā hi tāḥ || 39 ||
[Analyze grammar]

durlabhaḥ satpatiḥ strīṇāṃ viguṇo'pi patiḥ kila |
na prāpyate vinā puṇyaiḥ sujaḍo'pi patiḥ striyā || 40 ||
[Analyze grammar]

asādhano'pi saddharmaḥ putraprāptyātmikā ratiḥ |
dhanamājīvanaṃ bhāgyaṃ nāryāḥ kānte pratiṣṭhitam || 41 ||
[Analyze grammar]

nirdhano durmukho mūrkhaḥ sarvalakṣaṇavarjitaḥ |
bhāgyaṃ tu paramaṃ nāryāḥ patireva sadā mataḥ || 42 ||
[Analyze grammar]

yā nārī matsarād dveṣādīrṣyayā vā svabhāvataḥ |
anyaratisukhaṃ hanti tatphalaṃ patihīnatā || 43 ||
[Analyze grammar]

yā'nyakāmasukhaṃ dveṣṭi kāme vighnaṃ karoti ca |
kāmena sukhinornindāṃ karoti nā'pnuyātpatim || 44 ||
[Analyze grammar]

vivāhitā'pi pataye kāmabhikṣāṃ dadāti na |
ratyadātryāḥ kāmukasya patiprāptirhi durlabhā || 45 ||
[Analyze grammar]

bahusaṃcitapuṇyānāṃ phalaṃ kāmasukhādikam |
manuṣyebhyaḥ sadā dattaṃ pāpināṃ tadbhavennahi || 46 ||
[Analyze grammar]

paśavaḥ pakṣiṇaścāpi kāmā''saktā viyojitāḥ |
yayā tasyāḥ kāmasukhaṃ patisukhaṃ na jāyate || 47 ||
[Analyze grammar]

dharmakāmā narā yābhistiraskṛtya tṛṇīkṛtāḥ |
tāsāṃ satkulajanmāpi patyalābhāt tṛṇīkṛtam || 48 ||
[Analyze grammar]

yāsāṃ kāmasukhaṃ nāsti tāsāṃ kāmāgnidagdhatā |
dukhaṃ satatasaṃlagnaṃ taptasūrmī hi sā'tra vai || 49 ||
[Analyze grammar]

kāmā'vighnātmakaṃ dānaṃ nānyaddānaṃ hi vidyate |
trasya puṇyaṃ sadā prāptiḥ satpaterbhavatīti vai || 50 ||
[Analyze grammar]

kāmadānamahatpuṇyaṃ yasyā bhavati saṃcitam |
tasyā mānuṣajanmā'tra bhavati nityakāmadam || 51 ||
[Analyze grammar]

pārāvatacaṭakādyāḥ pakṣiṣu nityakāminaḥ |
prākpradattakāmadānaphalaṃ bodhyaṃ na cānyathā || 52 ||
[Analyze grammar]

paśūnāṃ gomahiṣīṇāṃ kāmanā viralā tu sā |
prāgapradattakāmasya phalaṃ svalpaṃ kṛtaṃ tathā || 53 ||
[Analyze grammar]

vṛkṣeṣvapi narayogājjāyante tu phalāni hi |
vallīṣvapi puṣpayogo phalaṃ naiva ca dṛśyate || 54 ||
[Analyze grammar]

tatsarvaṃ tu pradattasya kāmā'kāmasya vai phalam |
mama putryā kīdṛśaṃ vai kṛtaṃ karma purā bhavet || 55 ||
[Analyze grammar]

yena nā'syāḥ patirjāta ucyate bhūsura tvayā |
etad daurbhāgyamatulamasaṃkhyaduḥkhabhājanam || 56 ||
[Analyze grammar]

kiṃ cottānitahasteyaṃ tvayoktā nityadāṃ hyataḥ |
uttānahastatā bhikṣāṃ yācatāmeva saṃbhavet || 57 ||
[Analyze grammar]

śubhodayānāṃ bhāgyānāmadātārau daridrakau |
succhāyayā'syāścaraṇau tvayoktau vyabhicāriṇau || 58 ||
[Analyze grammar]

tatrāpi śreyasī hyāśā na me'syā vai sudṛśyate |
pūrvaṃ tu nāradenoktaṃ bhūsura śrāvayāmi tat || 59 ||
[Analyze grammar]

tyāgī nagno guṇahīno mātṛtātavivarjitaḥ |
akāmo'śivaveṣaśca patirasyā bhavediti || 60 ||
[Analyze grammar]

tadatra bhrāmaṇe satyaṃ kiyadgrāhyaṃ mayā'nagha |
brūhi jānāsi ced deva duḥkhaṃ me līnatāṃ vrajet || 61 ||
[Analyze grammar]

nārado vṛddhaviprātmā prāha śailaṃ suduḥkhitam |
harṣasthāne tu mahati duḥkhaṃ te bhrāntijaṃ yataḥ || 62 ||
[Analyze grammar]

śṛṇu śaila na jāto'syāḥ svāmī tvajaḥ sadāśivaḥ |
nityaḥ sa śāśvataḥ sthāṇuracalo'sti sanātanaḥ || 63 ||
[Analyze grammar]

anyeṣāṃ karmajanmāno dehā nāsya tathā hyajaḥ |
śṛṇu vai lakṣaṇaireṣā varjiteti vivicyate || 64 ||
[Analyze grammar]

lakṣaṇaṃ karmajanyāṃ'kaṃ cihnaṃ śārīramucyate |
taccā''yurdhanasaubhāgyasampanmṛtipradarśakam || 65 ||
[Analyze grammar]

iyaṃ tu brahmarūpā'sti karmaśūnyā maheśvarī |
nāsyāḥ karmakṛtaṃ dehaṃ lakṣaṇaṃ vidyate iti || 66 ||
[Analyze grammar]

svābhāvikāni daivāni cihnānyasyā bhavanti hi |
śṛṇu cottānakaratāṃ hyuttāno varadaḥ sadā || 67 ||
[Analyze grammar]

hasto'syāśca mahādevyā bhaviṣyatyeva sarvathā |
surā'suramuniprāṇivaradātrī bhaviṣyati || 68 ||
[Analyze grammar]

śṛṇu cāsyāstu caraṇau svacchāyau vyabhicāriṇau |
caraṇau padmasaṃkāśau svacchāvasyā nakhojjvalau || 69 ||
[Analyze grammar]

surāsurāṇāṃ namatāṃ kirīṭamaṇikāntayaḥ |
viśiṣṭā abhitaścāriṇyaḥ praviṣṭā yayorhi tau || 70 ||
[Analyze grammar]

tādṛśau bhavataścāsyāścaraṇau bhāgyasevitau |
śivapatnyāstu kiṃ vastu nyūnaṃ śaila bhaved vada || 71 ||
[Analyze grammar]

pūrvaṃ yaduktaṃ tyāgī ca patirasyā bhaviṣyati |
śivastu sarvadā rāgaśūnyastyāgī mato dhruvam || 72 ||
[Analyze grammar]

nagno'pimāyayā hīno māyāvastravihīnakaḥ |
guṇahīnaśca māyāyā guṇatrayavihīnakaḥ || 73 ||
[Analyze grammar]

parabrahmasvarūpasya na mātā janakastathā |
mātṛtātavihīnatvaṃ śivasya ghaṭate sadā || 74 ||
[Analyze grammar]

akāmaḥ kāmanā gradhnā tṛṣṇā tayā vihīnakaḥ |
aśivastāmaso bhāvaḥ sṛṣṭisaṃhārakārakaḥ || 75 ||
[Analyze grammar]

sa cātra veśarūpeṇa kāryārthaṃ sandhṛtaḥ khalu |
raudraḥ saṃhārako veṣo hyaśivaveṣa ucyate || 76 ||
[Analyze grammar]

citābhasmajaṭājūṭavyāghracarmā'sthidhāraṇam |
aśivaveṣa ityevaṃ loke'pi śaṃkare'sti hi || 77 ||
[Analyze grammar]

sa śaṃbhuḥ svaḥ paraṃbrahmāvatāro bhagavān haraḥ |
patirasyāstava putryā bhāgyodayād bhaviṣyati || 78 ||
[Analyze grammar]

tatropāyaṃ śṛṇu prītyā kṛtvā yaṃ lapsyase sukham |
tatra śaṃbhau lakṣaṇāni śubhānyaśubhavanti vā || 79 ||
[Analyze grammar]

sukhadānyeva bodhyāni sukhamūrtiryato haraḥ |
ravipāvakagaṃgānāṃ tatra grāhyaṃ nidarśanam || 80 ||
[Analyze grammar]

tasmāttvamapi śailendra dehi śivāya kanyakām |
śīghraprasādaḥ sa haro grahīṣyati sutāṃ tava || 81 ||
[Analyze grammar]

śivasya tapasā prāptiḥ kuryāttapaḥ sutā tava |
samartho'pi tava putryā vaśaṃ yāsyati sarvathā || 82 ||
[Analyze grammar]

kulipirapi sulipirbhaviṣyati tapobalāt |
avaśyaṃ bhāvinī patnī tava putrī śivapriyā || 82 ||
[Analyze grammar]

śaṃbhościttaṃ vaśe caiṣā kariṣyati susevayā |
so'pyenāṃ te sutāṃ tyaktvā nānyāmudvāhayiṣyati || 84 ||
[Analyze grammar]

nā'nayoḥ sadṛśī prītiranyayorbhūtabhāvinī |
anayormelane devakāryāṇi subahūni vai || 85 ||
[Analyze grammar]

kartavyāni suvidyante tasmād dehi harāya tām |
anayā kanyayā śaṃbhurardhanārīśvaro'sti vai || 86 ||
[Analyze grammar]

vivāhavidhinā khyātiṃ tādṛśīṃ tu gamiṣyati |
tapasā ca haraṃ samyagārādhya tava putrikā || 87 ||
[Analyze grammar]

kṛṣṇarūpaṃ vidhūyaiva gaurarūpā bhaviṣyati |
gaurīti vai tathā nāmnā vidyudgaurī bhaviṣyati || 88 ||
[Analyze grammar]

nāmānyasyāstathā'nyāni bahūni santi tāni ca |
śṛṇu tubhyaṃ kathayāmi bhaviṣyanti yathātathā || 89 ||
[Analyze grammar]

kālī tārā mahāvidyā ṣoḍaśī bhuvaneśvarī |
bhairavī chinnamastā ca vidyā dhūmāvatī tathā || 90 ||
[Analyze grammar]

bagalāmukhī siddhavidyā mātaṃgī kamalā tathā |
caṇḍī ca bhairavī saiṃhītyevaṃ nāmāni santi vai || 91 ||
[Analyze grammar]

nānyasmai tvamimāṃ dātuṃ kvacitsaṃkalpamācareḥ |
idaṃ copāṃśu devānāṃ na prakāśyaṃ ca kutracit || 92 ||
[Analyze grammar]

śailaḥ prāha tadā vṛddhabrāhmaṇaṃ śṛṇu madvacaḥ |
śivastu sarvadā dhyānī devānāmapyagocaraḥ || 93 ||
[Analyze grammar]

tyaktasaṃgo virāgaśca dhyānayogaparaḥ sadā |
brahmārpitā'ntarātmā saḥ kathaṃ sādhyo bhaviṣyati || 94 ||
[Analyze grammar]

nirguṇo nirvikāraśca nirāmayo nirīhakaḥ |
akṣaro brahma paramaḥ kathaṃ sādhyo bhaviṣyati || 956 ||
[Analyze grammar]

yasyāntarvartate viśvaṃ bāhyaṃ naiva nirīkṣate |
saḥ kathaṃ tapasā putryā'nayā sādhyo bhaviṣyati || 96 ||
[Analyze grammar]

brāhmaṇaḥ prāha tacchrutvā cintā kāryā na vai tvayā |
devadevo nirīho'pi tvatputryāmīhayā yutaḥ || 97 ||
[Analyze grammar]

tapasā'vaśyameva syādato'sādhyaṃ na vidyate |
kālī svayaṃ mahākālaṃ haraṃ tu prāpsyati dhruvam || 98 ||
[Analyze grammar]

gacchāmyahaṃ tu śailendra vivāhakaraṇaṃ kuru |
itikṛtvotthito vipro gamanāya mano dadhe || 99 ||
[Analyze grammar]

śailastāvatsusatkārā'rhaṇāṃ tasyā'karonmudā |
vṛddhaviprasvarūpaṃ ca tirodhāyā'pi bhūsuraḥ || 100 ||
[Analyze grammar]

devarṣirnāradaṃ rūpamāsthāya vyomamārgagaḥ |
nārāyaṇaṃ raṭanpremṇā paśyatośca tayordvayoḥ || 101 ||
[Analyze grammar]

menakāśailayoḥ śīghraṃ jagāmendrapurīṃ prati |
menāśailau mahāścaryaṃ gatau dṛṣṭvā tu nāradam || 102 ||
[Analyze grammar]

niścitā śaṃbhupatnīyaṃ sutā bhāgyavatī sadā |
ānanditā ca sā kanyā prasannau pitarau tathā || 103 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne vṛddhaviprarūpeṇa nāradasya himagirigṛhāgamanaṃ pārvatyā rekhābhiḥ aguṇasya patnītvamuktam himālayacintā aguṇādiśabdārthasphuṭatā śivapatnī bhāvinīti nirṇayaḥ vṛddhabrāhmaṇatvaṃ vihāya nāradarūpeṇākāśapathā mahendrapurīṃ prati gamanamityādi |
nirūpaṇanāmaikāśītyadhikaśatatamo'dhyāyaḥ || 181 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 181

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: