Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 177 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
dakṣastadā bhayodvigno viṣṇuṃ sasmāra padmaje |
devadeva harekṛṣṇa nārāyaṇa jagadguro || 1 ||
[Analyze grammar]

mama rakṣā vidhātavyā makhasya ca janasya ca |
makhabhaṃgo mā bhavatu makhātmakastvamacyuta || 2 ||
[Analyze grammar]

brahmaṇā viṣṇunā tasya śrutā vai prārthanā tadā |
haṃsaṃ garuḍamāruhya svasthānātpunarāgatau || 3 ||
[Analyze grammar]

papāta pādayostayorbhayavyākulamānasaḥ |
utthāpya ca tato viṣṇurdakṣaṃ viklinnamānasam || 4 ||
[Analyze grammar]

prāha dakṣa śṛṇu tattvaṃ sarvathā hitakṛdvacaḥ |
avajñā hi kṛtā dakṣa tvayā tattvamajānatā || 5 ||
[Analyze grammar]

īśasyā'vajñayā sarvaṃ kṛtaṃ bhavati niṣphalam |
viphalaṃ kevalaṃ naiva vipattiśca pade pade || 6 ||
[Analyze grammar]

apūjyā yatra pūjyante pūjanīyo na pūjyate |
trīṇi tatra bhavantyeva dāridryaṃ maraṇaṃ bhayam || 7 ||
[Analyze grammar]

asatkṛtānmahādevāt mahadbhayamupasthitam |
śaṃkaro vaiṣṇavo devo nārāyaṇaparāyaṇaḥ || 8 ||
[Analyze grammar]

nārāyaṇasya bhaktasya hyaparādhaḥ kṛtastvayā |
bhaktāparādhino rakṣāṃ kartuṃ svāmī na vai kṣamaḥ || 9 ||
[Analyze grammar]

śivasya śaraṇaṃ yāhi sa vai rakṣāṃ kariṣyati |
ahaṃ bhaktaparādhīnaḥ satīnāśena duḥkhyaham || 10 ||
[Analyze grammar]

krūrasya kṛtakāryasya phalaṃ prāpnuhi kiṃ bhavet |
dakṣastadvacanaṃ śrutvā vivarṇavadano'bhavat || 11 ||
[Analyze grammar]

prāha ca śrīhariṃ kṛṣṇa yajñāraṃbho bhavadbalāt |
kṛto'yaṃ karmaṇāṃ sākṣin vedadharmasya siddhaye || 12 ||
[Analyze grammar]

tasmād rakṣā vidhātavyā yajñasyā'sya mama prabho |
tvāṃ vinā rakṣituṃ yajñaṃ cā'smān śakto na vidyate || 13 ||
[Analyze grammar]

viṣṇuḥ prāhā'dhvararakṣā vidhātavyā mayā dhruvam |
khyāto mama paṇaḥ sarvo dharmasya paripālanam || 14 ||
[Analyze grammar]

maryādā vedadharmasya rakṣaṇīyā mayā sadā |
yajñe devatrayāṇāṃ ca tathā'nyeṣāṃ mahātmanām || 15 ||
[Analyze grammar]

surādīnāṃ ca bhāgo'sti vedo vakti na cā'nyathā |
tvayā vyatikramastasya mānenācarito'dhvare || 16 ||
[Analyze grammar]

vada dakṣa dharmapaṇaḥ kathaṃ tyājyo mayā bhavet |
kathaṃ satīśivau yajñe tvayā nā'kāritau purā || 17 ||
[Analyze grammar]

kathaṃ yajñasya maryādā hyullaṃghitā vijānatā |
kiṃ karma kimakarmeti na kiṃ paśyasi durmate || 18 ||
[Analyze grammar]

devenaikena śūnyo'yaṃ yajño naiva phalapradaḥ |
kevalaṃ jñānamāśritya mānamāśritya yājakāḥ || 19 ||
[Analyze grammar]

īśvaraṃ ca parityajya kevale karmaṇi sthitāḥ |
te nu karmamayaiḥ pāśairbadhyante bahujanmasu || 20 ||
[Analyze grammar]

nirayeṣu prapacyante hīśvarasya'vamānakāḥ |
ekatra tu śivākhyasya bhrātuḥ sainyamupasthitam || 21 ||
[Analyze grammar]

aparatra ca dakṣādeḥ putrapautrādivāhinī |
sarve sambandhino devāḥ kuṭumbaṃ tvekameva ha || 22 ||
[Analyze grammar]

kutra sudarśanaṃ cakraṃ moktavyaṃ vada me'dhunā |
kuṭumbināṃ sevakānāṃ sarvathā ca mahātmanām || 23 ||
[Analyze grammar]

nāśa upasthitaste'tra śivā'vamānadoṣataḥ |
nāśa āmantrito buddhyā gṛhanāśa upasthitaḥ || 24 ||
[Analyze grammar]

ayaṃ rudragaṇādhīśo vīrabhadro'rimardanaḥ |
sarvavināśanārthaṃ vai cāgato'sti na saṃśayaḥ || 25 ||
[Analyze grammar]

evaṃ bruvati govinde sainyamāpatitaṃ tadā |
parito'dhvarabhūmau tad vyapaśyan vai surādayaḥ || 26 ||
[Analyze grammar]

indrastadā hasan rudraṃ vīrabhadraṃ tathā gaṇam |
vajraṃ dhṛtvā kare yoddhuṃ sajjo'bhūt surasainyakaḥ || 27 ||
[Analyze grammar]

indraḥ svagajamārūḍho vastārūḍho'nalaḥ svayam |
yamo mahiṣamārūḍho nirṛtiḥ pretavāhanaḥ || 28 ||
[Analyze grammar]

varuṇo makarārūḍho mṛgārūḍho'nilastathā |
kuberaḥ puṣpakārūḍho yuyudhe śaṃkaraiḥ saha || 29 ||
[Analyze grammar]

tathā'nye surayoddhāro yakṣacāraṇaguhyakāḥ |
āruhya vāhanānyeva yuyudhire pratāpinaḥ || 30 ||
[Analyze grammar]

devānāṃ ca gaṇānāṃ ca tadāsītsamaro mahān |
neduḥ śaṃkhāśca bheryaśca mahādundubhayastathā || 31 ||
[Analyze grammar]

ḍiṇḍimāḥ paṭahā neduḥ raṇaśṛṃgāṇi gomukhāḥ |
tīkṣṇatomaranārācaiḥ surā jaghnurgaṇān bahūn || 32 ||
[Analyze grammar]

indrādyairlokapālādyairgaṇāḥ śaṃbhorvinirjitāḥ |
bhṛgormantrajasainyaiśca nirjitāśca palāyitāḥ || 33 ||
[Analyze grammar]

uccāṭanaṃ kṛtaṃ teṣāṃ bhṛguṇā yajvanā tadā |
caṇḍikānāṃ ca sainyāni makhe tatrā''patanti ca || 34 ||
[Analyze grammar]

mahālayānāṃ sainyāni yuddhyanti ṛbhusaṃgare |
kālānāṃ bhairavāṇāṃ ca bhūtapretādidhanvinām || 35 ||
[Analyze grammar]

sainyāni devasainyeśca śṛṃbhusainyaiḥ raṇaṃ vyadhuḥ |
nipātitāni sarvāṇi ṛbhuśṛṃbhudharāṃbhubhiḥ || 36 ||
[Analyze grammar]

abjārbudaparārdhāni gamitāni yamakṣayam |
araṇyaṃ ca śarīrāṇāṃ samabhūt raṇapātinām || 37 ||
[Analyze grammar]

parājitān svakān dṛṣṭvā vīrabhadro'drisannibhaḥ |
bhūtapretapiśācāṃśca kṛtvā tāneva pṛṣṭhataḥ || 38 ||
[Analyze grammar]

mahāgaṇānpuraskṛtya samāpatadraṇāṃgaṇe |
mahātriśūlamādāya pātayāmāsa nirjarān || 39 ||
[Analyze grammar]

devānsādhyagaṇānyakṣāṃścāraṇānguhyakānapi |
śūlaiśca tomaraiḥ śaktipravaraiste prajaghnire || 40 ||
[Analyze grammar]

keciddvedhā kṛtāḥ khaḍgairmudgaraiśca vipothitāḥ |
anyaiḥ śastraistathā'straiśca surā bhinnā mahāgaṇaiḥ || 41 ||
[Analyze grammar]

kālakavalamantraiśca svabhaṭā jīvitāḥ kṛtāḥ |
dakṣabhaṭā vinaśyanti ko'pi tajjīvako'sti na || 42 ||
[Analyze grammar]

sarve parājitā devāḥ palāyanaparāyaṇāḥ |
yuddhasthānaṃ parityajya gatāḥ sarve triviṣṭapam || 43 ||
[Analyze grammar]

kevalaṃ lokapālāste śakrādyāstasthurutsukāḥ |
vīrabhadro'bravītsarvāndakṣapakṣaprapātinaḥ || 44 ||
[Analyze grammar]

sarve yūyaṃ bāliśatvādavadānārthamāgatāḥ |
avadānaṃ prayacchāmi samāgacchata me'ntikam || 45 ||
[Analyze grammar]

he śakra he guro bhāno śaśin yama dhaneśvara |
vāyo varuṇa nirṛte śeṣa sūryādayaḥ surāḥ || 46 ||
[Analyze grammar]

samāgacchata sānnidhye prayacchāmyavadānakam |
evamuktvā tīkṣṇabāṇaiḥ śastrairastraiśca parvataiḥ || 47 ||
[Analyze grammar]

nirjaghāna surānsarvān dikpatīndrasureśvarān |
te ca palāyanaparā vidudruvurdiśo daśa || 48 ||
[Analyze grammar]

atha palāyitāndṛṣṭvā yajñanārāyaṇaḥ svayam |
nārāyaṇo naro bhūtvā dadhmau śaṃkhaṃ mahāsvanam || 49 ||
[Analyze grammar]

śrutvā taṃ śaṃkhanirhrādaṃ devāste punarāyayuḥ |
nandinā yuyudhe śakro vahnistatrā'śmanā saha || 50 ||
[Analyze grammar]

kuṣmāṇḍāgreṇa dhanarāṭ yuyudhe prāṇadānataḥ |
yamena ca mahāloko muṇḍastu varuṇena vai || 51 ||
[Analyze grammar]

nairṛtena tu caṇḍaśca bhṛṃgiṇā vāyurityapi |
yoginīcakrasaṃyukto bhairavīnāyako mahān || 52 ||
[Analyze grammar]

vidāryā'paradevānvai papau śoṇitamuṣṇakam |
kṣetrapālā jajakṣustānkālī ca rudhiraṃ papau || 53 ||
[Analyze grammar]

avaśiṣṭāstadā devāḥ pracakrire palāyanam |
viṣṇurbrahmā svasvalokaṃ jagmatuḥ prāk tato'dhvarāt || 54 ||
[Analyze grammar]

vināśo'rbudakoṭīnāṃ tadā'bhūdadhvarasthale |
praviṣṭāśca gaṇā yajñe mardanaṃ vai pracakrire || 55 ||
[Analyze grammar]

kaiścidutpāṭitā yūpāḥ kecitkuṇḍānyapūrayan |
kaiścittu maṇḍapā dhvastā vedāśca khanitāḥ paraiḥ || 56 ||
[Analyze grammar]

kaiściddhavīṃṣi bhuktāni pītānyājyāni cā'paraiḥ |
kaiściddhvastāni cānnāni pītāni pāyasāni ca || 57 ||
[Analyze grammar]

pakvānnāni prabhuktāni kṣīrāṇyāsvāditāni ca |
cūrṇitāni ca bhagnāni yajñapātrāṇi sarvathā || 58 ||
[Analyze grammar]

bhagnāśca śakaṭāḥ kaiścit srucaḥ sruvāśca moṭitāḥ |
paśavaḥ khāditāḥ kaiścit kuṇḍāgnayo vināśitāḥ || 59 ||
[Analyze grammar]

dukūlāni ca ratnāni kaiściddhṛtāni tatsthale |
tamupadravamālokya yajño mṛgarūpadhṛk || 60 ||
[Analyze grammar]

bhītaḥ palāyito vyomnā vīrabhadreṇa saṃdhṛtaḥ |
tataścālātacakreṇa viśiraskastadā kṛtaḥ || 61 ||
[Analyze grammar]

nandī bhagasya netre dve samujjahāra yo bhagaḥ |
śapantaṃ dakṣaṃ netrābhyāmasūsucatpunaḥ punaḥ || 62 ||
[Analyze grammar]

caṇḍaścotpāṭayāmāsa pūṣṇo dantānpravegataḥ |
śapamāne hare pūrvaṃ yo'hasad darśayandataḥ || 63 ||
[Analyze grammar]

sarasvatyāśca nāsāgraṃ ciccheda vīrabhadrakaḥ |
aditeroṣṭhapuṭakau cicchedaścānyabhadrakaḥ || 64 ||
[Analyze grammar]

vyapothayad bhṛguṃ pṛthvyāṃ maṇibhadro mahābalaḥ |
padā''kramyorasi tasyā'kārṣīdvai śmaśruluṃcanam || 65 ||
[Analyze grammar]

aryamṇo bāhuyugalaṃ tadotpāṭitavānparaḥ |
agnerutpāṭayāmāsa jihvāmanyo gaṇastadā || 66 ||
[Analyze grammar]

ciccheda vāyorvṛṣaṇau gaṇo'nyo balavardhanaḥ |
gaṇo yamaśirāḥ kaścit yamaṃ babandha rajjubhiḥ || 67 ||
[Analyze grammar]

śṛṃgī ca nairṛtaṃ vṛkṣe babandha jaṭayā tadā |
atolayacca śākhāyāṃ tāḍayāmāsa kaṭyadhaḥ || 68 ||
[Analyze grammar]

kuberaṃ padayordhṛtvā rajjvā badhvā hyadhomukham |
tolayāmāsa yūpordhvaṃ gaṇo dharābhunāmakaḥ || 69 ||
[Analyze grammar]

rudrāstu vāmayāmāsurbhakṣakānadhvarāhutīḥ |
varuṇodaramāpīḍyodgīrayāmāsurājyakam || 70 ||
[Analyze grammar]

indro mayūrarūpeṇoḍḍīya cchanno'bhavad girau |
prathamāḥ kālayāmāsuranyānapi ca yājakān || 71 ||
[Analyze grammar]

pragṛhyāriṣṭaneminamaṃgirasaṃ ca kaśyapam |
dattaṃ kṛśāśvaṃ pādena jaghāna mūrghni bhadrakaḥ || 72 ||
[Analyze grammar]

tato'nyānapi devādīn vidārya pṛthivītale |
munīnṛṣīn vīrabhadrādayaḥ śāntiṃ na vai yayuḥ || 73 ||
[Analyze grammar]

viḍambitāḥ svadhā svāhā dakṣiṇā'nyāśca yoṣitaḥ |
mantrāstantrāstathā cānye vastuśeṣā vināśitāḥ || 74 ||
[Analyze grammar]

vavṛṣuste purīṣāṇi vinānāgnau ruṣā gaṇāḥ |
pramathaiḥ sā kṛtā yajñabhūmiḥ śmaśānasannibhā || 75 ||
[Analyze grammar]

atiśocyadaśāpannā vīrabhadro jagau gaṇān |
kva sa dakṣo durācāraḥ kva ca yajña bhujaḥ surāḥ || 76 ||
[Analyze grammar]

sarvānānayata dhṛtvā yāta drutataraṃ gaṇāḥ |
ityājñayā dhāvatastān dṛṣṭvā kruddho janārdanaḥ || 77 ||
[Analyze grammar]

kṛtavān śaktihrāsaṃ yat gaṇāḥ śuṣkatṛṇāyitāḥ |
tena kruddho vīrabhadro dadarśa śārṅgiṇaṃ harim || 78 ||
[Analyze grammar]

prāha dakṣaṃ samānīya dehi yuddhyasva vā mayā |
hariḥ prāhā'hamapyatra dakṣarakṣaṇadakṣadhīḥ || 79 ||
[Analyze grammar]

paśyāmi tava sāmarthyaṃ kathaṃ dakṣaṃ hariṣyasi |
iti kṛtvā dhṛtaṃ cakraṃ mumoca vīrabhadrake || 80 ||
[Analyze grammar]

hāhākāro mahānāsīt lagnaṃ bhadragale tadā |
yāvat kṛntati kaṇṭhaṃ ca kaṇṭhe śaṃbhuḥ samāsthitaḥ || 81 ||
[Analyze grammar]

kaṇṭhaṃ tyaktvā samāyātaṃ vipṇuhastagataṃ hyabhūt |
garuḍaśca tadā kruddhastvekaikaṃ pramathaṃ nakhaiḥ || 82 ||
[Analyze grammar]

dārayāmāsa lakṣāṃste prāpuḥ śobhāṃ tu kaiṃśukīm |
sarvāngaṇāṃstato viṣṇuḥ staṃbhayāmāsa tatsthale || 83 ||
[Analyze grammar]

vīrabhadravināśāya yāvatsudarśanaṃ hariḥ |
prairayacca punastāvad vyomavāṇī jagād tam || 84 ||
[Analyze grammar]

hare sāhasaṃ mā'kārṣārvīrabhadre haraḥ sthitaḥ |
haranāśāya te yatno lajjāvaho nivartaya || 85 ||
[Analyze grammar]

dakṣaḥ karmaphalaṃ yātu mā'nyaḥ kaścit tathā''caret |
śrutvaitāṃ ca hariścakraṃ na mumoca punastadā || 86 ||
[Analyze grammar]

antarvedyāntaragataṃ nilīnaṃ prāpya dakṣakam |
vīrabhadro vinadyoccaiḥ prāha dhikśaṃbhunindakam || 87 ||
[Analyze grammar]

yasyedṛgasti sampatiryatra devāḥ sabhāsadaḥ |
saḥ kathaṃ seśvaraṃ yajñaṃ na kuryāddakṣatāṃ dadhan || 88 ||
[Analyze grammar]

yenā''syenā'pavitreṇa bhavatā ninditaḥ śivaḥ |
chedayāmi tadāsyaṃ te tīkṣṇadhārā'sinā drutam || 89 ||
[Analyze grammar]

evamuktvā'sya mūrdhā'tra khaṇḍitastvasinā'pi saḥ |
kabandhād bhinnatāṃ nāpto yato'bhedyo hi yogataḥ || 90 ||
[Analyze grammar]

abhedyaṃ tacchiro matvā śastrāstrairapi sarvaśaḥ |
cūrṇayāmītyabhidhāya capeṭābhiracūrṇayat || 91 ||
[Analyze grammar]

karābhyāṃ troṭayāmāsa padbhyāmākramya corasi |
agnikuṇḍe ca tatkṣiptvā vīrabhadro juhāva ha || 92 ||
[Analyze grammar]

athā'nyānapi yajñasyāndhṛtvā saṃmṛdya tatra ca |
tarūnprajvālya tatraiva jvālayāmāsa bhūsurān || 93 ||
[Analyze grammar]

athā'ṭṭahāsamakarot pūrayaṃśca jagattrayam |
tatastvaditimukhyānāṃ militānāṃ mahotsave || 94 ||
[Analyze grammar]

troṭayāmāsa karṇādīnyaṃgapratyaṃgakāni ca |
veṇīdaṇḍāṃśca kāsāñcit tena chinnā tadā ruṣā || 95 ||
[Analyze grammar]

kāsāṃcicca karāśchinnāḥ kāsāṃcitkartitā bhujāḥ |
nāsikāśca tathāṃ'gulyaḥ chinnā kāsāṃcideva ha || 96 ||
[Analyze grammar]

jihvāḥ karṇāstathā chinnā nindoktā vā śrutā yayā |
candro dharmo bhṛguścaiva mārīcādyāḥ sutādhavāḥ || 97 ||
[Analyze grammar]

atyantamapamānasya bhājanaṃ tena kāritāḥ |
tāni kuṇḍāni te yūpāste staṃbhāḥ sa ca maṇḍapaḥ || 98 ||
[Analyze grammar]

tā vedyastāni pātrāṇi tāni havyānyanekadhā |
te ca vai yajñasaṃbhārāste te yajñapravartakāḥ || 99 ||
[Analyze grammar]

te rakṣapālāste mantrā vineśuḥ śivahelayā |
kṣaṇatulyena kālena āsan nā''san babhūvire || 100 ||
[Analyze grammar]

mahatāṃ helanāllakṣmi kṣīyate'rjitasukṛtam |
tannāśe sarvanāśaḥ syād yathā dakṣasya sampadām || 101 ||
[Analyze grammar]

tasmāddroho na kartavyo'lpīyasāmapi dehinām |
paraduḥkhaphalaṃ svasyā'vaśyaṃ bhoktavyamāpatet || 102 ||
[Analyze grammar]

atha viṣṇuryayau vyomni vimānasthaṃ tu vedhasam |
prāha brahman śaṃkaraṃ vai nītvā''yāhyatra satvaram || 103 ||
[Analyze grammar]

vidhihīnaṃ makhadhvasa paśyedāgatya śaṃkaraḥ |
adhvarasya ca dakṣasya nistāro'pi bhavettadā || 104 ||
[Analyze grammar]

śrutvaivaṃ satvaraṃ brahmā kailāsaṃ prajagāma ha |
uvācā'dhvaravṛttāntaṃ śaṃbhumādāya vai drutam || 105 ||
[Analyze grammar]

ājagāmā'dhvarasthānaṃ sarvaṃ dhvastaṃ vilokya ca |
trāsadaṃ dṛśyamālokya dayāleśānvito haraḥ || 106 ||
[Analyze grammar]

kṣaṇaṃ śarvastu saṃpaśyan dūyamānamanā hyabhūt |
vīrabhadro'pi natvaiva saṃsthito bahulajjitaḥ || 107 ||
[Analyze grammar]

brahmā prāha haraṃ tatra prasādya ca muhurmuhuḥ |
aparādhyapyayaṃ dakṣaḥ samprasādyaḥ surottama || 108 ||
[Analyze grammar]

yathāpūrvaṃ punaramūn sarvānkāraya śaṃkara |
yathā vidhiḥ pravarteta vaidikaḥ punareva saḥ || 109 ||
[Analyze grammar]

tathā''jñā dīyatāṃ śaṃbho karma siddhyati seśvaram |
anīśvarāsu sarvāsu kriyāsu vai maheśvara || 110 ||
[Analyze grammar]

evameva bhavantyeva vighnajātāḥ sahasraśaḥ |
devabhakto'pi dakṣo'yaṃ devaṃ tyaktvā'karot kratum || 111 ||
[Analyze grammar]

loke vigarhaṇāṃ prāptā nidarśanāya so'bhavat |
īśaṃ tyaktvā ca kāryāṇi kariṣyanti janā yadi || 112 ||
[Analyze grammar]

tadantaṃ te na paśyanti lokā gāsyanti dakṣavat |
tato magaladaṃ devaṃ vihāyā'nyo janaḥ kvacit || 113 ||
[Analyze grammar]

svārthaṃ cāpi padārthaṃ ca daivaṃ vā'daivamityapi |
karma naiva kvacitkiṃcit śrutvaitatpravidhāsyati || 114 ||
[Analyze grammar]

brahmaṇoktaṃ vicāryaiva prahasya śaṃkaraḥ punaḥ |
vīramājñāpayāmāsa yathāpūrvaṃ prakalpaya || 115 ||
[Analyze grammar]

tadā gaṇān svasainyāni prairayanmārjanāya tat |
sthalaṃ bhūtairmārjitaṃ ca bhūmirvipraiḥ susaṃskṛtā || 116 ||
[Analyze grammar]

ujjīvitā mṛtā mantraiḥ saṃjīvanyā'mṛtādibhiḥ |
ye sainyārthaṃ dvayoḥ pakṣe nūtnāścotpāditā bhaṭāḥ || 117 ||
[Analyze grammar]

śaṃbhunā bhṛguṇā svasvamantrairlīnīkṛtāśca te |
koṭyarbudāni sainyāni parārthalakṣakāṇi ca || 118 ||
[Analyze grammar]

asaṃkhyadevadevīnāṃ paśūnāṃ pṛtanāstathā |
sarvaṃ līnīkṛtaṃ tatra bhṛguṇā śaṃbhunā tathā || 119 ||
[Analyze grammar]

aṃganāśāśca nārīṇāṃ dravyanāśāḥ kratostathā |
dehanāśā makhasthānāṃ punarujjīvya sandhitāḥ || 120 ||
[Analyze grammar]

viṣṇunā brahmaṇā candramasā ca śaṃbhunā makhe |
kumāreṇā'śvinījena dhanvantariyutena ca || 121 ||
[Analyze grammar]

sūryeṇa guruṇā yoginībhiḥ śrībhistathā tadā |
munibhiḥ ṛṣibhiścaiva svasvasāmarthyasaṃyutaiḥ || 122 ||
[Analyze grammar]

yathāpūrvaṃ kṛtaṃ sarvaṃ cotpāditaṃ tu mānasam |
sauvarṇaṃ rājataṃ tāmraṃ dāravaṃ caurṇamikṣujam || 123 ||
[Analyze grammar]

pāyasaṃ vallijaṃ sasyajanyaṃ kārpāsakaṃ tathā |
annajaṃ jalajaṃ codbhijjātaṃ hrasva mahacca yat || 124 ||
[Analyze grammar]

svalpaṃ pracūrakaṃ cāpi havyaṃ cānyacca yaddhyabhūt |
vinā dakṣasya vadanaṃ yathāpūrvaṃ samīkṛtam || 125 ||
[Analyze grammar]

śaṃkarādyā''jñayā''gṛhya yajñīyameṣamastakam |
tena meṣamukhaṃ dakṣaṃ vīrabhadragaṇo vyadhāt || 126 ||
[Analyze grammar]

dakṣasya yajñaśīrṣṇaḥ syāt sadā hyajamukhaḥ śiraḥ |
mitranetreṇa saṃpaśyet yajñabhāgaṃ bhagaḥ suraḥ || 127 ||
[Analyze grammar]

bhagnadantaḥ suraḥ pūṣā bhavatu yajñapiṣṭabhuk |
bastaśmaśrurbhavedeva bhṛguḥ śivavirodhakṛt || 128 ||
[Analyze grammar]

devāḥ prakṛtisarvāṃgā bhavantveva sadā svayam |
bāhubhyāmaśvinau pūṣṇo hastābhyāṃ kṛtavāhakaḥ || 129 ||
[Analyze grammar]

bhavantvadhvaryavaścānye yathāpūrvaṃ śivājñayā |
abhavaṃste tathā sarve sarvaṃ svasthamabhūttadā || 130 ||
[Analyze grammar]

atha yajñakriyāstatra prāvartanta punaḥ suraiḥ |
pūrṇāhutiḥ pradattā'vabhṛthasnānaṃ kṛtaṃ surān || 131 ||
[Analyze grammar]

viprānabhyāgatānputraduhitṛsvasṛbāndhavān |
bhāgineyāndeyapātravarānsatkṛtya sarvathā || 132 ||
[Analyze grammar]

dānāni dattavāṃstebhyo dakṣo bastamukho'rthinām |
tṛptiṃ cākārayat bhakṣyabhojyapānā'mbarādibhiḥ || 133 ||
[Analyze grammar]

sarve svānsvānsvatvabhāgānnītvā yātā nijālayān |
viṣṇuryayau ca vaikuṇṭhaṃ brahmā satyaṃ jagāma ha || 134 ||
[Analyze grammar]

dikpālā lokapālāśca surā munyādayaśca ye |
gatāḥ sarve tṛptahṛdo dānamānārhaṇādibhiḥ || 135 ||
[Analyze grammar]

atha śaṃbhurvidhuro vai kva yāmīti vicārayan |
himālayasya śikharaṃ tapase saṃjagāma saḥ || 136 ||
[Analyze grammar]

vānaprasthakriyādharmaṃ jagrāha śaṃkarastadā |
anāśramavatā puṃsā yataḥ kālo manāgapi || 137 ||
[Analyze grammar]

vyarthaṃ kalayitavyo na vane śreyastapaḥśramaḥ |
tapaścacāra śarvaḥ sagaṇaḥ śṛṃge śivābhidhe || 138 ||
[Analyze grammar]

kailāsasya ca rakṣārthaṃ vīrabhadramayojayat |
dakṣo'pi pāpaśāntyarthaṃ kāśīṃ jagāma caikalaḥ || 139 ||
[Analyze grammar]

tapasā''rādhayacchaṃbhuṃ liṃgaṃ saṃsthāpya satvaram |
prāvirbhūtvā svayaṃ śaṃbhurdakṣapāpaṃ hyamārjayat || 140 ||
[Analyze grammar]

prāha brūhi varaṃ dakṣa dāsyāmi manasepsitam |
prāha dakṣo haraṃ deyo varo mama yadi tvayā || 141 ||
[Analyze grammar]

tava bhaktiḥ sadā cāstu kṣantavyo me'parādhakaḥ |
dakṣeśvare tvayā stheyaṃ liṃge tu sarvadā prabho || 142 ||
[Analyze grammar]

dattamiti tathā cā'nyad gṛhāṇa dakṣa me'grataḥ |
parārdhadvitīyaprānte tato mokṣamavāpsyasi || 143 ||
[Analyze grammar]

iti haro dadau tasmai varadānaṃ pramokṣaṇam |
dakṣasya yajñabhaṃgaḥ sa na hareṇa kṛtaḥ khalu || 144 ||
[Analyze grammar]

paraṃ dveṣṭi pareṣāṃ yadātmanastadbhaviṣyati |
pareṣāṃ kadanaṃ karma na kāryaṃ tat kadācana || 145 ||
[Analyze grammar]

paraṃ dveṣṭi pareṣāṃ yadātmanastadbhaviṣyati |
iti sambodhitaṃ tasmād drohaṃ parasya nācaret || 146 ||
[Analyze grammar]

ārto jijñāsurarthārthī jñānī caiva caturthakaḥ |
caturvidhā bhajante'jaṃ caturtho'tra viśiṣyate || 147 ||
[Analyze grammar]

kevalaṃ karmaṇā yo vai saṃsāraṃ tartumicchati |
na ca pāramavāpnoti madhye vighnena lupyate || 148 ||
[Analyze grammar]

harerbhakto haraṃ nindet harabhakto hariṃ tathā |
tayoḥ śāpā bhaveyuste tattvaprāptirbhavennahi || 149 ||
[Analyze grammar]

hariharau sadā caikatattvaṃ brahmāpi tanmayaḥ |
haro brahmā ca viṣṇuśca jagataḥ kāraṇaṃ param || 150 ||
[Analyze grammar]

haransṛjaṃstathā rakṣandadhe saṃjñāḥ kriyocitāḥ |
advitīye pare tasmin brahmaṇyātmani kevale || 151 ||
[Analyze grammar]

ajñaḥ paśyati bhedena bhūtāni brahma ceśvaram |
ityetadbrahmarūpasya satyāśca śaṃkarasya ca || 152 ||
[Analyze grammar]

caritraṃ śṛṇuyād bhaktyā śrāvayedbhaktimān janān |
sarvasaukhyaṃ labhedatra paratra paramāṃ gatim || 153 ||
[Analyze grammar]

yaḥ paṭhetpāṭhayedvāpi satyākhyānamidaṃ śubham |
bhuktimuktipradaṃ divyaṃ sarvārthasampradāyakam || 154 ||
[Analyze grammar]

svargyaṃ yaśasyamāyuṣyaputrapautraphalapradam |
sa ca bhuktvā'khilān bhogānante mokṣamavāpnuyāt || 155 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne bhītadakṣaprārthanā viṣṇunyāyavākyaṃ surādīnāṃ gaṇādīnāṃ |
ca yuddhaṃ yajñādidhvaṃsaḥ ṛtvijāmaṃgabhaṃgāni cakreṇa śivāviṣṭavīrabhadrā'nāśaḥ śaṃkarāgamanaṃ sarveṣāṃ punaḥ sajīvanaṃ yajñasamāptirityādinirūpaṇanāmā saptasaptatyadhikaśatatamo'dhyāyaḥ || 177 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 177

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: