Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 176 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śrūyatāṃ ca mahālakṣmi kīdṛśaṃ trāsakṛddhi tat |
anātmyaṃ tu pitustasyā nānyastathā kariṣyati || 1 ||
[Analyze grammar]

bhasmībhūte satīdehe dṛśyaṃ sakaruṇaṃ tadā |
samabhūcca samāje'nyonyavāṇī karuṇāvahā || 2 ||
[Analyze grammar]

hanta priyā parā śaṃbhorahādasūnprakopitā |
dakṣeṇa paśyataitasya daurātmyaṃ tu prajāpateḥ || 3 ||
[Analyze grammar]

carācaraṃ prajā yasya tasyāpi hṛdayaṃ sadā |
kṣubdhaṃ ruṣṭaṃ kharaṃ śuṣkamaho saṃsārakaṣṭatā || 4 ||
[Analyze grammar]

śaṃkarasya priyā'bhīkṣṇaṃ mānayogyā satāṃ sadā |
dakṣeṇa vimanā sā'bhūt tatrāpi sumahotsave || 5 ||
[Analyze grammar]

tasmāddurmarṣahṛdayo brahmadhik ca duhitṛdhṛk |
mahatīmapakīrtiṃ saḥ prāpsyatyakhilasṛṣṭiṣu || 6 ||
[Analyze grammar]

yaḥ svāṃgajāṃ sutāṃ śabhudviṭ nyaṣedhatsamāgatām |
mahānarakabhogī sa putrīhā no'parādhataḥ || 7 ||
[Analyze grammar]

vadatyevaṃ jane dṛṣṭvā satyāścā'suviyojanam |
drāgeva pārṣadāḥ krūrā hyudatiṣṭhannudāyudhāḥ || 8 ||
[Analyze grammar]

ṣaṣṭisahasrāṇi te sarve saṃvṛtya makhabhūmikām |
mā kaścid bahirnigacchedghātayantu makhasthale || 9 ||
[Analyze grammar]

hāhākārairvikrośanto dhigdhikdakṣetivādinaḥ |
mārayantu nāśayantu mardayantu makhāṃ'gaṇe || 10 ||
[Analyze grammar]

gaganaṃ ca tadā hāhākārairvyāptamabhūt priye |
devāḥ prāpan bhayaṃ sarve munayo'nye'pi ye sthitāḥ || 11 ||
[Analyze grammar]

akāṃḍayuddhaṃ saṃprāptaṃ pralayo vai bhaviṣyati |
dakṣayajñā''gatānāṃ te hyakurvan hananaṃ bahu || 12 ||
[Analyze grammar]

śastrairaghnanparāṃgāni sutīkṣṇaiḥ prāṇanāśibhiḥ |
dakṣapakṣaistathā tatra ghātitā dve'yute tadā || 13 ||
[Analyze grammar]

anye śastrairdakṣanāśaṃ kartuṃ yātā udāyudhāḥ |
teṣāmāpatatāṃ vegaṃ dṛṣṭvā tu bhagavān bhṛguḥ || 14 ||
[Analyze grammar]

yajñaghnaghnena yajuṣā dakṣiṇāgnau tadā''juhot |
hūyamāne samutpetuḥ ṛbhavaśca sahasraśaḥ || 15 ||
[Analyze grammar]

alātaśastrāste sarve bhṛguvahnibalānvitāḥ |
yuyudhuḥ pramathaistatra prāṇārpaṇasamīhayā || 16 ||
[Analyze grammar]

ṛbhubhiḥ prabalaistatra hanyamānāḥ satīgaṇāḥ |
dve'yute cā'pare tatra mṛtāḥ śeṣāḥ palāyitāḥ || 17 ||
[Analyze grammar]

dakṣapakṣasya sainyānāṃ lakṣaṃ yamagṛhaṃ gatam |
tatkāle ye gurujanā viṣṇubrahmarṣayo'malāḥ || 18 ||
[Analyze grammar]

na hantavyā iti kṛtvā na hatā bhūsurāstathā |
tadā te ṛṣayo devāḥ śakrādyāḥ samarudgaṇāḥ || 19 ||
[Analyze grammar]

viśve'śvinau lokapālāstūṣṇīmāsan grahādayaḥ |
svasvavimānayāneṣu vyomamārge vyavasthitāḥ || 20 ||
[Analyze grammar]

udvignāḥ prārthayantaśca vighnā'bhāvaṃ muhurmuhuḥ |
dakṣajāmātaro dakṣakanyā dakṣakuṭumbinaḥ || 21 ||
[Analyze grammar]

viṣṇubrahmarṣisainyaistu rakṣitā bahuyatnataḥ |
yajñabhūmistadā śuddhāṃ kṛtā śavavivāhanaiḥ || 22 ||
[Analyze grammar]

yajñabhūmau punardakṣā'grahātsarve vyavasthitāḥ |
yajñapūrtīcchayā śīghraṃ homakarmā'bhavattataḥ || 23 ||
[Analyze grammar]

etasminnantare tatra vyomavāṇī jagāda ha |
re re dakṣa durācāra daṃbhācāra mahākhala || 24 ||
[Analyze grammar]

kimidaṃ kṛtavān mūḍha bhāvyanarthakaraṃ tava |
dadhīciste makhācchāpaṃ datvā yāto na buddhavān || 25 ||
[Analyze grammar]

gṛhā''gatāṃ jyeṣṭhaputrīṃ yogyāṃ mānitavānnahi |
jñānahīna śivau pūjyau garvātpūjitavānnahi || 26 ||
[Analyze grammar]

putrīṃ matvā satīṃ phaladāmārādhitavānnahi |
sarvasaubhāgyadāṃ sādhvīṃ samprasāditavānnahi || 27 ||
[Analyze grammar]

bhaktamaṃgaladāṃ devīṃ tvaṃ samarcitavānnahi |
sarvabhītiharāṃ śaktiṃ natvā raṃjitavānnahi || 28 ||
[Analyze grammar]

mano'bhīṣṭapradāṃ prahvāṃ premṇā drāvitavānnahi |
kīrtisampatpradāmīśāṃ dhyātvā yājitavānnahi || 29 ||
[Analyze grammar]

bhuktimuktipradāṃ dhātrīṃ prasaṃbhojitavānnahi |
rakṣikāṃ poṣikāṃ hantrīṃ hṛdi dhāritavānnahi || 30 ||
[Analyze grammar]

sarvasṛṣṭiprajananīṃ śāntiṃ nayitavānnahi |
śaṃbhorbhāgaṃ śaṃbhupatnyai yajñe cārpitavānnahi || 31 ||
[Analyze grammar]

tapyate hi tapaḥ siddhaiḥ sādhvībhirdarśanecchayā |
yujyate yogibhiryogairetaddarśanakāṃkṣayā || 32 ||
[Analyze grammar]

tayoḥ sarvajagatpitroḥ satkāraṃ kṛtavānnahi |
ata evā'dhvarasyā'sya vināśo bhavitā dhruvam || 33 ||
[Analyze grammar]

satkāryau satkṛtau naiva kathaṃ śreyo bhaviṣyati |
daurbhāgyaṃ tvayi saṃkrāntaṃ saṃkrāntāstvayi cāpadaḥ || 34 ||
[Analyze grammar]

anabhyarcya śivāṃ śaṃbhuṃ kalyāṇaṃ prāpnuyāmiti |
kiṃ te garvaḥ samāyāto garvaste'dya vinaṃkṣyati || 35 ||
[Analyze grammar]

śaṃkarādvimukho bhūtvā deveṣveteṣu kastava |
sāhāyyado bhavedatra na taṃ paśyāmi kaṃcana || 36 ||
[Analyze grammar]

devā vā yadi vā cānye'dhunā ye te sahāyinaḥ |
dhruvaṃ te nāśamāpsyanti vahninā śalabhā iva || 37 ||
[Analyze grammar]

śiraste jvalitaṃ cāstu yajñopadā jvalantvapi |
tvatsahāyā amāṃgalye viśantu prajvalantu ca || 38 ||
[Analyze grammar]

viniryāntu surāḥ svokaścāsmādadhvarabhūsthalāt |
adyā'trasthāyināṃ dhvaṃso bhavitā'tra kṣaṇāntare || 39 ||
[Analyze grammar]

bālā vṛddhāḥ striyaścānye svakā niryāntu cā'dhvarāt |
viṣṇo vidhe puṣpavantau niryāntu cā'dhvarasthalāt || 40 ||
[Analyze grammar]

anyathā bhavatāṃ nāśo bhavitā vai kṣaṇāntare |
sarvān saṃśrāvya vyaramat nabhovāṇī tathāpi vai || 41 ||
[Analyze grammar]

yajñabhūmigatā bhāvidaivanaṣṭā na niryayuḥ |
yajñakālaḥ saśoko'pi yajñapūrtyarthameva te || 42 ||
[Analyze grammar]

kurvanti havanaṃ śīghraṃ yajñakāryaṃ pravartate |
atha śrīnārado devaḥ satīdāhottaraṃ drutam || 43 ||
[Analyze grammar]

satīvṛttāntamakhilaṃ harāyā''śaṃsituṃ yayau |
kailāse śaṃbhunikaṭe gatvā natvā haraṃ śvasan || 44 ||
[Analyze grammar]

duḥkhaṃ ca darśayan śokaṃ vaimanasyaṃ pradarśayan |
kāruṇyaṃ cātijanayan bhayamāvedayaṃstathā || 49 ||
[Analyze grammar]

netrādaśru vimuñcaśca prakampan prāha śaṃkaram |
amāyikasya māyāyā bādho naiveti dṛśyate || 46 ||
[Analyze grammar]

sarvasvamapi naśyeta kā cintā yogino'tra vai |
nāpacīyeta te kiṃcinnopacīyet te'thavā || 47 ||
[Analyze grammar]

avyayatvācca pūrṇatvāt hānivṛddhī kutastvayi |
dakṣeṇā'dya tavaiśvaryamāskanditaṃ padena vai || 48 ||
[Analyze grammar]

yasya mānā'vamānena nindāstutī same tathā |
hānyahānī na gaṇite kiṃ tadagre raveṇa vai || 49 ||
[Analyze grammar]

svasya nāśe'pi yatkeśaḥ kampate nahi sarvathā |
kiṃ vṛthā saṃbhṛtastena bhāraścaiśvaryakośajaḥ || 50 ||
[Analyze grammar]

nā'bhimānadhanaṃ yasya nā'vajñājanyaśocanam |
tasyāgre kathanaṃ sarvaṃ mahiṣyagre kathā yathā || 51 ||
[Analyze grammar]

abhimānarahitāgre sābhimānāṃganā varā |
dhanyā nirabhimānasya sābhimānā tu sā satī || 12 ||
[Analyze grammar]

śrūyate svapyate kiṃvā karṇau sto vā na vā mune |
tava nindāśravātsādhvī tṛṇīcakre svajīvitam || 13 ||
[Analyze grammar]

ityākarṇya tadā śaṃbhurmahākāla ivā'paraḥ |
rudraścātīva rudro'bhūt bahukopāgnidīpitaḥ || 54 ||
[Analyze grammar]

vikarālānanastatrā'vocattu nāradaṃ drutam |
huṃ huṃ huṃ kimabhūt tatra tṛṇīcakre svajīvitam || 55 ||
[Analyze grammar]

ho nārada kiṃ bravīṣi satī tatyāja jīvitam |
ḍūṃh ḍūṃh ḍūṃh ḍūṃh ḍūṃh ḍamāk ḍaṃ ḍūṃh ḍamarūṃ ninādya śaṃkaraḥ || 56 ||
[Analyze grammar]

jaṭāṃ saṃbhramya bhūpṛṣṭhe balāt tāḍitavān ruṣā |
praghaṭṭanānmahādhūmraḥ samutpannaḥ kṣitiṃ khanan || 57 ||
[Analyze grammar]

tanmadhyāttu samutpanno mahājvālodayo giriḥ |
girideva tato jātaḥ kālamṛtyuprakampanaḥ || 58 ||
[Analyze grammar]

pratyakṣaḥ pratimākāro rudra iva bhayaṃkaraḥ |
vīrabhadro'paro rudraḥ śatarudraparākramaḥ || 59 ||
[Analyze grammar]

yasya haste mandarādrisamā cāsīt gadā tadā |
bhūśuṇḍī vindhyavaddīrghā parighaṃ raivatādrivat || 60 ||
[Analyze grammar]

netre prasphārite tasya sūryācandramasāviva |
lalajjihā jvalajjvālāmukhipaṭṭābhisadṛśī || 61 ||
[Analyze grammar]

arbudācalavattasya vakṣaḥsthalamaśobhata |
pādāṃ'guṣṭhāṃ'gulībhyāṃ sa madhye saṃgṛhya satvaram || 62 ||
[Analyze grammar]

himādreḥ śṛṃgamutpāṭya dhṛtvā kukṣau kapardavat |
natvā śaṃbhuṃ tadovāca ki dāsyaṃ karavai tava || 63 ||
[Analyze grammar]

karavāṇyekakavalaṃ brahmāṇḍaṃ sacarācaram |
pibāmi sakalānabdhīnekenāṃ'jalinā''jñayā || 64 ||
[Analyze grammar]

pātālāni vinimayya nayāmyadho uparyapi |
ihā''naye lokapālān keśaiḥ pragṛhya sendrakān || 61 ||
[Analyze grammar]

kālaṃ mṛtyuṃ tathā vadhvā hyānaye tu tvadantikam |
daityadānavasaṃgrāme prabalaṃ praṇihanmyaham || 66 ||
[Analyze grammar]

paśya matpādapatanāt kampate kṣoṇimaṇḍalam |
dorbhyāṃ tu parvatānsarvān cūrṇayāmi ca te balāt || 67 ||
[Analyze grammar]

kiṃ bahūktena dehyājñāṃ mamā'sādhyaṃ na kiṃcana |
tvatpādabalamāsādya kṛtaṃ viddhyadya cintitam || 68 ||
[Analyze grammar]

ityuktvā vīrabhadraḥ saḥ pronnato doḥsahasravān |
yāvacchaṃbhoḥ pādadhūlīṃ dadhāra mūrdhni sannidhau || 69 ||
[Analyze grammar]

tāvattatra rudantaśca samāyātā makhādgaṇāḥ |
procurdeva mahādeva pāhi naḥ śaraṇāgatān || 70 ||
[Analyze grammar]

saṃśṛṇvādarato nātha satīvārtāṃ pravistarāt |
garvitena tu dakṣeṇa satyā anādaraḥ kṛtaḥ || 71 ||
[Analyze grammar]

tubhyaṃ bhāgamadānno saḥ devebhyaśca pradattavān |
durvacāṃsyavadat proccaiḥ śrutvā'kupyat satī makhe || 72 ||
[Analyze grammar]

vinindya bahuśastātamadhākṣītsvatanuṃ makhe |
caturayutasaṃkhyākā gaṇā naṣṭā tadā'dhvare || 73 ||
[Analyze grammar]

lajjayā raṇasaṃgrāmaṃ kṛtvā cāpi hatā makhe |
yajñanāśaprakartāro'smatpakṣāśca gaṇāstadā || 74 ||
[Analyze grammar]

bhṛguhomotpāditaiśca ṛbhubhirvai hatā makhe |
lakṣayoddhāra evānye dakṣasya tu hatā gaṇaiḥ || 75 ||
[Analyze grammar]

tathāpi makhabhūmeste śuddhiṃ kṛtvā vitanvate |
yajñaṃ dakṣastathā dakṣapakṣagrāhāḥ surarṣayaḥ || 76 ||
[Analyze grammar]

satīśokaṃ na kurvanti śaṃbhuṃ naiva smaranti ca |
vihasanti satīnāśāt dantān kurvanti vaḥ prati || 77 ||
[Analyze grammar]

apamānaṃ tava satyāstasmin yajñe viśeṣataḥ |
dakṣādyāste'khilā duṣṭā akurvan garvitā ati || 78 ||
[Analyze grammar]

naṣṭānāṃ ca gaṇānāṃ tu saṃjīvanārthameva vai |
mantraṃ bhasmobhayaṃ dehi dehi no'mṛtabuṭṭikām || 79 ||
[Analyze grammar]

tatra bhṛgvādayaścānyāna navānutpādayanti tān |
vināśayituṃ roddhuṃ ca dehi śaktiṃ mahālayām || 80 ||
[Analyze grammar]

brahmaṇā śaṃbhave dattaḥ kālakavalasaṃjñakaḥ |
sa mantraḥ śaṃbhunā datto vīrabhadrāya dhīmate || 81 ||
[Analyze grammar]

śastraṃ phutkṛtya roṣeṇa śatrūn dṛṣṭvā prayojayet |
kālakavalamantraḥ sa hyanyebhyo'pi pradīyatām || 82 ||
[Analyze grammar]

oṃ mṛtemṛtyo mahāmṛtyo mṛtyā saha sthiro bhava |
oṃ mṛtimṛtyo mahāmṛtyau svamṛtyā saṃstiro bhava || 83 ||
[Analyze grammar]

iti phutkārapūrvaṃ vai śastraṃ śarādikaṃ ca yat |
prakṣipecchatruśarīre mṛtvā punarna jīvati || 84 ||
[Analyze grammar]

vīrabhadreṇa tatkāle śaṃkarādeva śikṣitaḥ |
sādhitaścāpi tatreva śaṃkarasya nideśataḥ || 85 ||
[Analyze grammar]

śarīre bhasma sammṛdya homā'yutaṃ tadā'nale |
lakṣajapān sa tatraiva kṛtvā'yutasuvarṣmabhiḥ || 86 ||
[Analyze grammar]

sādhayitvā kālamantraṃ śarīrāṇi vilīya ca |
ekākyeva punarbhūtvā vīrabhadro mahākṣayaḥ || 87 ||
[Analyze grammar]

sajjo'bhūdgamanāyaiva nideśamārthayaddharāt |
haro'pi ca satīdehaṃ bhasmībhūtaṃ tu nāradāt || 88 ||
[Analyze grammar]

gaṇebhyaśca nijāṃ nindāṃ dakṣasyātipragarvitām |
śrutvā dakṣasya sarvasya nāśārthaṃ svajaṭāṃ kṣitau || 89 ||
[Analyze grammar]

prāsphālayāmāsa roṣāt tāḍayāmāsa vegataḥ |
mārjayāmāsa saṃkrodhāddhūnayāmāsa sarvataḥ || 90 ||
[Analyze grammar]

prāsphālane jaṭābhyaśca mahālayākhyaśaktitaḥ |
tāḍane ca jvarā jātā mārjane kālikāhvayāḥ || 91 ||
[Analyze grammar]

dhūnane ca gaṇā jātā arbudārbudakoṭayaḥ |
hastatālikayā mahābhayadā bhūtakoṭayaḥ || 92 ||
[Analyze grammar]

devyo mahālayāstatra koṭirarbudamityapi |
saśastrā aṣṭasaddhastā navayauvanagarvitāḥ || 93 ||
[Analyze grammar]

atibhayaṃkarākārā yuddhakarmakṛtaśramāḥ |
jvarā mūrtidharāḥ krūrāstrayodaśābjakoṭayaḥ || 94 ||
[Analyze grammar]

saśastrā nāśakāryāntā ripvapunarāvartikāḥ |
kālikādimahācaṇḍyo raṇāṃgaṇapranartikāḥ || 95 ||
[Analyze grammar]

saśastramantrabuṭṭyāḍhyā mahākālyo bhayaṃkarā |
gaṇāḥ sarve parārdhāśca parārdhasya parārdhakāḥ || 96 ||
[Analyze grammar]

saśastrakavacā'strādijñātāro yuddhakovidāḥ |
prārthayanto haraṃ śīghraṃ prajvalanto diśo daśa || 97 ||
[Analyze grammar]

sajjā vai tvarayāṃcakruḥ śaṃbhvājñāvāṭadarśinaḥ |
sainyaṃ tvasaṃkhyamevātra kailāse samabhūnnavam || 98 ||
[Analyze grammar]

vīrabhadro haraṃ prāha śīghramājñāpaya prabho |
śoṣaṇīyā mayā śaṃbho kṣaṇārdhenaiva sindhavaḥ || 99 ||
[Analyze grammar]

peṣaṇīyā mayā tatra kṣaṇārdhenaiva parvatāḥ |
kṣaṇena bhasmasātkuryāṃ brahmāṇḍamuta devatāḥ || 100 ||
[Analyze grammar]

sarve lokā vyasavaśca kimu kāryāśca me vad |
praṇato'smi mahādeva bhūyo'pi praṇato'smyaham || 101 ||
[Analyze grammar]

spando'pi jāyate'savyāṃgānāṃ te vijayapradaḥ |
harṣotsāhaviśeṣopi jāyate'pūrva eva me || 102 ||
[Analyze grammar]

śīghraṃ preṣaya māṃ śaṃbho kiṃ kāryaṃ brūhi satvaram |
śaṃbhuḥ prāha tadā vīrabhadraṃ tāmravilocanaḥ || 103 ||
[Analyze grammar]

dakṣo makhaṃ karotyāśu madvirodhena garvataḥ |
tanmakhaṃ bhasmasātkṛtvā sayāgaparivārakam || 104 ||
[Analyze grammar]

punarāyāhi kailāsaṃ gaccha śīghraṃ tvarāṃ kuru |
madviruddhāḥ surā yadvā gandharvā munayo'pare || 105 ||
[Analyze grammar]

ṛṣayo bhūsurā yadvā ye kecittatra saṃgatāḥ |
tānapyadyaiva sahasā bhasmasātkuru satvaram || 106 ||
[Analyze grammar]

yadi viṣṇuśca brahmā ca mahendro vā yamo'pi vā |
dakṣasya pakṣapātī syād bhasmasāt tānvidhehi vai || 107 ||
[Analyze grammar]

dadhīcimatamullaṃghya ye dakṣapakṣapātinaḥ |
tiṣṭhanti cādhvare tāṃstvaṃ bhasmasātkuru bhadraka || 108 ||
[Analyze grammar]

ākāśavāṇyā bodhitāstathāpi yānti no bahiḥ |
yajñasthān me drohiṇastān bhasmasātkuru bhadraka || 109 ||
[Analyze grammar]

dakṣamakhā''ptadraviṇān dakṣaśraiṣṭhyapravādinaḥ |
satīśaṃbhurghrāṇanastān bhasmasātkuru bhadraka || 110 ||
[Analyze grammar]

dakṣapakṣagatāścāpi mṛtyubhayaṃ vilokya ye |
syustāvakāḥ kṣaṇikā bhasmasātkuru tānapi || 111 ||
[Analyze grammar]

devā vā devaputrā vā manavo manuputrakāḥ |
brāhmā vā brahmaputrā vā tatpautrā vāpi ye khalāḥ || 112 ||
[Analyze grammar]

sastrīkāśca saputrāśca satīśaṃbhuvirodhinaḥ |
bhasmasātkuru tānsarvān paścāśca salilaṃ piba || 113 ||
[Analyze grammar]

ityukto vīrabhadrastu raktāveśo bhavan muhuḥ |
rudrāveśastathā kālāveśo'bhavat pracaṇḍakaḥ || 114 ||
[Analyze grammar]

adṛśyaścā'pradhṛṣyaśca nārāyaṇena vedhasā |
babhūva pralayāveśo bhayāveśo bhayaṃkaraḥ || 115 ||
[Analyze grammar]

mastakāttasya kālāgnisamudrāḥ prābhavaṃstadā |
brahmāṇḍaṃ jvālayannatvā śaṃkaraṃ pracacāla saḥ || 116 ||
[Analyze grammar]

nārado'pi kaliṃ samyagudbhāvyā'gre makhaṃ gataḥ |
prāha viṣṇuṃ ca śakraṃ ca vedhasaṃ ca tathā surān || 117 ||
[Analyze grammar]

vīrabhadraḥ samāyāti vināśaḥ syādbhayaṃkaraḥ |
tasmādato'pasarpantu mā paśyantu yamagṛham || 118 ||
[Analyze grammar]

kālo nā'yaṃ kuṭumbasya sambandhasyāpi locakaḥ |
tasmātpralayavegebhyo'pasartavyaṃ subuddhibhiḥ || 119 ||
[Analyze grammar]

śrutvā viṣṇuyamavedhomahendrabhūsurādayaḥ |
dakṣapakṣā'vamantāro makhāttasmādviniryayuḥ || 120 ||
[Analyze grammar]

sastrīkā saparīvārāḥ svasvavimānasaṃsthitāḥ |
vyomamārgeṇa yātāste dūraṃ dūraṃ prayānti vai || 121 ||
[Analyze grammar]

bhṛguṇā tu tadā jñātvā sainyāni homakarmabhiḥ |
ṛbhuśṛṃbhudharāṃbhvādigaṇānāmarbudāni ca || 122 ||
[Analyze grammar]

parārdhāni navānyeva kṛtāni dakṣapātataḥ |
saśastrāḥ sāgnikā svecchārūpavirūpadhārakāḥ || 123 ||
[Analyze grammar]

yuddhamātranipūṇāste mantreśūnyā najīvanāḥ |
sajjāḥ samabhavan bhūmau gagane yakṣarakṣakāḥ || 124 ||
[Analyze grammar]

pravartate yajñakāryaṃ pūrṇatvamavaśiṣyate |
pūrṇāhutistu madhyāhne bhāvinīti ca satvaram || 125 ||
[Analyze grammar]

yājakā yajñakāryāṇi kurvanti tvaritāstadā |
kintu satīpraśāpena dadhīcivacanena ca || 126 ||
[Analyze grammar]

pūrṇo yajño na vai bhāvī madhyāhnapūrvameva yat |
vīrabhadraḥ samāyāto'rbudā'rbudaprasainyavān || 127 ||
[Analyze grammar]

śatayojanataḥ pūrvaṃ sainyaśabdaṃ samāgataḥ |
daśayojanataḥ paścāddhūlīprādrirvyadṛśyata || 128 ||
[Analyze grammar]

kṣayāntare'drisadṛśāḥ samadṛśyanta śāṃkarāḥ |
gaṇā bhayakarā raudrā yoddhāro'māpavigrahāḥ || 129 ||
[Analyze grammar]

avaterurnipetuśca ṛbhusainyeṣu cāmbare |
śṛṃbhusainyeṣu pṛthvyāṃ ca dharāmbhupṛtanāsvapi || 130 ||
[Analyze grammar]

atha śaṃbhurvīrabhadrānugāṃścānyān mahāgaṇān |
svaniśvāsasamudbhūtān śatakoṭīnavāsṛjat || 131 ||
[Analyze grammar]

ambaraṃ taiḥ samākrāntaṃ celuḥ pārśve ca pṛṣṭhataḥ |
śṛṃgāgrāṇi girīṇāṃ ca kaiścidutpāṭitāni vai || 132 ||
[Analyze grammar]

kaiścittvācūḍamūlāśca parvatā vai samuddhṛtāḥ |
kecanotpāṭya vai śālavṛkṣānādāya saṃyayuḥ || 133 ||
[Analyze grammar]

pārṣadāḥ kālakālasya sarve rudrasvarūpiṇaḥ |
ayutā'yutasiṃhāśca śārdūlā makarā gajāḥ || 134 ||
[Analyze grammar]

koṭilakṣāṇi yānāni vāhanāni pragṛhya ca |
gatāni tatra sainyāni puṣpavṛṣṭirabhūdgatau || 135 ||
[Analyze grammar]

kālī kātyāyanīśānī cāmuṇḍā muṇḍamardinī |
bhadrakālī tathā bhadrā kauśikī vaiṣṇavī tathā || 136 ||
[Analyze grammar]

etābhirnavadurgābhiryuktā ghorasvarūpiṇī |
mahākālī yayau dakṣavināśāya tu satvarā || 137 ||
[Analyze grammar]

ḍākinī śākinībhūtagaṇapramathaguhyakāḥ |
kūṣmāṇḍāḥ parpaṭāścaiva caṭakā brahmarākṣasāḥ || 138 ||
[Analyze grammar]

bhairavāḥ kṣetrapālāśca vetālāśca vināyakāḥ |
niryayustvaritaṃ vīrā dakṣayajñavināśakāḥ || 139 ||
[Analyze grammar]

tathaiva yoginīcakraṃ catuḥṣaṣṭigaṇānvitam |
niryayau sahasā kruddhaṃ koṭivetālinīyutam || 140 ||
[Analyze grammar]

abhyayācchaṃkukarṇaśca daśakoṭyā gaṇeśvaraḥ |
daśabhiḥ kekarākṣaśca vikṛto'ṣṭābhirityapi || 141 ||
[Analyze grammar]

catuḥṣyā viśākhaśca navabhiḥ pāriyātrikaḥ |
ṣaḍbhiḥ sarvāṃkako vīrastathaiva vikṛtānanaḥ || 142 ||
[Analyze grammar]

jvālakeśo dvādaśakoṭibhirjīmāṃstu saptabhiḥ |
dudrubho'ṣṭābhiḥ koṭibhiḥ kapālīśastu paṃcabhiḥ || 143 ||
[Analyze grammar]

ṣaḍbhiḥ saṃdārako yāyāt kokuṇḍaḥ koṭikoṭibhiḥ |
viṣṭaṃbho'ṣṭā'ṣṭabhiryāyāt koṭibhirgaṇasattamaḥ || 144 ||
[Analyze grammar]

sahasrakoṭibhiryāyāt śaṃnādaḥ pippalastathā |
āveśānastathā'ṣṭābhiraṣṭābhiścandratāpanaḥ || 145 ||
[Analyze grammar]

mahāveśaḥ sahasreṇa koṭinā gaṇapastathā |
kuṇḍī dvādaśakoṭibhistathā parvatako yayau || 146 ||
[Analyze grammar]

kālaśca kālakaścaiva mahākālastathā gaṇaḥ |
koṭīnāṃ śatakenaiva yajñanāśaṃ yayuḥ prati || 147 ||
[Analyze grammar]

agnikṛcchatakoṭyā ca koṭyā'gnimukha ityapi |
ādityamūrdhā koṭyā ca tathā koṭyā ghanāvahaḥ || 148 ||
[Analyze grammar]

sannāhaḥ śatakoṭyā ca koṭyā ca kumudo gaṇaḥ |
amoghaḥ kokilaścaiva koṭikoṭyā gaṇādhipaḥ || 149 ||
[Analyze grammar]

kāṣṭhāgūḍhaścatuḥṣaṣṭyā sukeśī vṛṣabhastathā |
sumantrako gaṇādhīśastathā yajñaṃ viniryayuḥ || 150 ||
[Analyze grammar]

kākapādodaraḥ santānakaśca ṣaṣṭikoṭibhiḥ |
mahābalaḥ puṃgavaśca navabhiḥ koṭibhistathā || 151 ||
[Analyze grammar]

madhupiṃgaḥ pūrṇabhadro navatikoṭibhiryayau |
virūpākṣastālaketuḥ ṣaḍāsyaḥ paṃcavaktrakaḥ || 152 ||
[Analyze grammar]

saṃvartakaḥ kulīśo daityānto lokāntakastathā |
bhṛṃgīriṭiḥ śṛṃgiriṭiraśanirbhālakastathā || 153 ||
[Analyze grammar]

catuḥṣaṣṭyā sahitāste pratyekamadhvaraṃ yayuḥ |
bhūtakoṭisahasrāṇi śvagaṇastisṛkoṭibhiḥ || 154 ||
[Analyze grammar]

nyapatadvyomamārgeṇa dakṣasyā'dhvarabhūmiṣu |
tayā bheryaśca śaṃkhāśca paṭahāścāpi gomukhāḥ || 155 ||
[Analyze grammar]

śṛṃgāṇi vividhānyeva nineduśca raṇotsave |
dakṣavāmākṣi bāhūruvispandaḥ samajāyata || 156 ||
[Analyze grammar]

bhūkampo'bhūcca madhyāhne dakṣo'paśyannakṣatrakam |
diśo malīmlucastvāsan nistejo'bhūddivākaraḥ || 157 ||
[Analyze grammar]

pariveṣaiḥ saptabhiśca parivṛto bhayapradaḥ |
nakṣatrāṇi patanti smā'kālikastanayitnavaḥ || 158 ||
[Analyze grammar]

nakṣatrāṇāmabhūdvakrā gatiścādhomukhī tadā |
gṛdhro dakṣaśiraḥ spṛṣṭvā yayau nītvā śiraḥpaṭam || 159 ||
[Analyze grammar]

vavāśire ca jambūkāḥ kharā vātā vavustadā |
ulkāvṛṣṭiḥ pāṃsuvṛṣṭiḥ śvetavṛścikavarṣaṇam || 160 ||
[Analyze grammar]

arbudā'rbudaśalabhā dṛśyante sma makhāṃ'bare |
nītaśca pavanairūrdhvaṃ dakṣasyā'dhvaramaṇḍapaḥ || 161 ||
[Analyze grammar]

vemuḥ raktaṃ yājñīyāste sakampā babhūvustadā |
asṛgvṛṣṭirdiśāṃ dāhastimirāvṛtikā diśaḥ || 162 ||
[Analyze grammar]

evaṃvidhānyariṣṭāni cādrākṣurdakṣayajñagāḥ |
bhuvi te mūrchitāḥ peturhā hatāḥ smeti cairayan || 163 ||
[Analyze grammar]

etasminnantare tatrākāśavāṇī jagāda tān |
dhik dakṣa dhik surādyā vo'nivāryaṃ duḥkhamāgatam || 164 ||
[Analyze grammar]

tāvattu śaṃbhusainyāni praviṣṭāni makhāṃgaṇam |
bhayā''viṣṭastadā dakṣo hyagacchaccharaṇaṃ hareḥ || 165 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne satīpārṣadānāṃ yuddhaṃ dakṣāya vyomavāṇī nāradasya punaḥ kailāsagamanaṃ śaṃbhujaṭāto vīrabhadrotpattiḥ avaśeṣagaṇānāṃ kailāsāgamanam kālikājvaragaṇabhūtasiṃhādisainyasarjanam yajñaṃ prati preṣaṇam nāradasya yajñaṃ pratyāgamaḥ dakṣāderapaśakunāni cetyādi nirūpaṇanāmā ṣaṭsaptatyadhikaśatatamo'dhyāyaḥ || 176 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 176

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: