Lakshminarayana Samhita [sanskrit]
by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818
The Lakshminarayana Samhita Chapter 142 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.
Chapter 142
śrīnārāyaṇa uvāca |
vāmanaṃ śrīhareḥ rūpaṃ yannimittamabhūt priye |
tatsarvaṃ susphuṭaṃ te'haṃ kathayāmi yathātatham || 1 ||
[Analyze grammar]
saurāṣṭre paścime prānte raivatādrirmahāngiriḥ |
yatra devagaṇā''vāsāḥ siddhā vasanti lakṣaśaḥ || 2 ||
[Analyze grammar]
yoginyaścāpi tīrthāni nivasanti nirantaram |
prahlādasyā'bhavat putro virocana itīrataḥ || 3 ||
[Analyze grammar]
tasya putro mahābāhurbalī rājā'bhavadbalī |
tena yajñāḥ kṛtāḥ śreṣṭhā bahavo bhinnabhūmiṣu || 4 ||
[Analyze grammar]
eko yajñaḥ kṛtastatra raivatādritalasthale |
yatrāgatya svayaṃ devo vāmano'bhyarthayadbalim || 5 ||
[Analyze grammar]
tatkathāṃ paramāṃ divyāṃ pāvanīṃ mokṣadāyinīm |
kathayāmi mahālakṣmi tṛptirnāsti kathāmṛte || 6 ||
[Analyze grammar]
yatra dāmodaraṃ tīrthaṃ nārāyaṇahradastathā |
kimanyairbahubhistīrthaistayoḥ snātvā pramucyate || 7 ||
[Analyze grammar]
siṃhāraṇyasyottare vai vyāghrāraṇyamaye sthale |
somanāthasya sānnidhye hyudayānto girirmahān || 8 ||
[Analyze grammar]
yaḥ kṛtasmara ityukto vāḍavānalabhasmitaḥ |
tasyaiva pārśvabhāge tu revatākhyo giriḥ smṛtaḥ |
śrīhareḥ kaustubhamaṇeḥ khaṇḍo'yaṃ sthūlatāṃ gataḥ || 9 ||
[Analyze grammar]
raivatākhyo manustatra tadadhyātmatayā sthitaḥ |
so'yaṃ vai raivatagirirdivyaḥ kṛṣṇahṛdi sthitaḥ |
mahato hastinaḥ kaṇṭhe svarṇaghaṃṭādvayaṃ yathā || 10 ||
[Analyze grammar]
pūrṇimāyāstathā sāyaṃ cālambete śaśī raviḥ |
svargaṃ yāvat taducchrāyo'ntarīkṣaṃ kaṭisaṃśritam || 11 ||
[Analyze grammar]
dattātreyādayaḥ siddhā vasanti śikhare'sya vai |
śikharāṇāṃ kukṣibhāge vasanti sarvadevatāḥ || 12 ||
[Analyze grammar]
parvatasya kaṭibhāge'rhannāthagautamādayaḥ |
vasanti bhagavanto vai munayaḥ sādhuyoginaḥ || 13 ||
[Analyze grammar]
parvatasyorubhāge tu gāndharvāḥ kinnarāstathā |
vidyādharāstathā saumyāḥ kiṃpuruṣā vasanti hi || 14 ||
[Analyze grammar]
parvatasya jānubhāge yoginyaḥ śaṃkarapriyāḥ |
devyaśca kṛttikāścaivā''bhīrāṇyaḥ sādhvikāstathā || 15 ||
[Analyze grammar]
jaṃghābhāge parvatasya kāmadhenukulāni vai |
devāśca devakariṇaḥ śvetāścatuḥsudantakāḥ || 16 ||
[Analyze grammar]
siṃhā vyāghrāstathā daivā narasiṃhakuṭumbinaḥ |
vasanti vyomagatayo divyāḥ sūryasamaprabhāḥ || 17 ||
[Analyze grammar]
pādasthāne raivatasya gopyaḥ kṛṣṇapriyāḥ śubhāḥ |
divyāstathāpi mānuṣarūpeṇa vicaranti hi || 18 ||
[Analyze grammar]
mucukundasya mahatī guhā pātālasaṃcarā |
rādhāyā mandiraṃ ramyaṃ svarṇarakṣānadīgatam || 19 ||
[Analyze grammar]
rukmāṃgadādirājñāṃ vai rājadhānī ca vartate |
patnīvratākhyaviprasya camatkārā bhavanti ca || 20 ||
[Analyze grammar]
yatrāraṇyāni cūtānāṃ kṣīrikāṇāṃ vanāni ca |
karmadānāṃ ṭimburūṇāṃ jāmbūnāṃ pravaṇāni ca || 21 ||
[Analyze grammar]
sītāphalānāṃ sauvarṇakadalīnāṃ vanāni ca |
ikṣūṇāṃ śarkarākandamūlānāṃ prasthalāni ca || 22 ||
[Analyze grammar]
boriyākhyamahāsthalyāṃ devyaḥ snānti vasanti ca |
nārāyaṇahṛdasthalyāṃ yoginyo vicaranti ca || 23 ||
[Analyze grammar]
devyastu kāṣṭhavāhinyo'raṇye tīrthe bhramanti ca |
pārijātaprasūnānāṃ kundānāṃ kalpaśākhinām |
vanānyatra bhavantyeva sugandhaśatayojanam || 24 ||
[Analyze grammar]
paritaḥ pavano nītvā karoti surabhisthalīḥ |
agneruṣṇāḥ prakuṇḍāśca kvacicchaityajalāśayāḥ || 25 ||
[Analyze grammar]
saritaḥ svarṇarūpyābhā nirmalodakasaṃcarāḥ |
sarasā oṣadhimiśrarasavatyo vahanti ca || 26 ||
[Analyze grammar]
yajjalāni janāḥ pītvā devā devyo bhavanti ca |
pārthivā api nṛnāryo tajjalauṣadhibhogikāḥ || 27 ||
[Analyze grammar]
ṣoḍaśābdāḥ sadā hṛṣṭapuṣṭāḥ kāmātigojjvalāḥ |
candramukhyo vilasanti svargabhramaṇakārikāḥ || 28 ||
[Analyze grammar]
navaraṃgapanasādiphalānāṃ nālpatā kvacit |
kharjūrāṇāṃ śrīphalānāṃ nārīkelā'mṛtātmanām || 29 ||
[Analyze grammar]
āmalakatriphalānāṃ saṃghātsaṃghā bhavanti vai |
guṃdrakāṇāmiṅgudīnāṃ śimbipatraphalatvacām || 30 ||
[Analyze grammar]
vṛkṣāṇāṃ vaṃśamālānāṃ bilvatindukaśākhinām |
udumbaravaṭasarjatilakānāṃ vanāni ca || 31 ||
[Analyze grammar]
tulasīnāṃ vanānyatra devadārupraśākhinām |
drākṣāṇāṃ nāgavallīnāṃ tiktānāṃ vallayastathā || 32 ||
[Analyze grammar]
mālatīmallikāśvetājīvantīsvarṇavallayaḥ |
phalapuṣpapatrasampadvilasantyo'tra bhānti vai || 33 ||
[Analyze grammar]
sthale sthalyāṃ niriाraṇā jalānāṃ pravahanti ca |
svarṇakārāstāmrakārāḥ kāyākalpakarāstathā || 34 ||
[Analyze grammar]
kṣuttṛṭvināśikāścāpi vallyo vṛkṣā bhavanti ca |
kuṇḍā divyāstatra santi snānenā'dṛśyatā bhavet || 35 ||
[Analyze grammar]
svarṇajalāstathā kuṇḍā lauhaṃ svarṇaṃ bhavejjalāt |
patratṛṇāni vai santi chinno dehaḥ susīvyate || 36 ||
[Analyze grammar]
raktaṃ ghaṭṭaṃ bhavatyeva saṃjīvanī ca vartate |
jalakuṇḍāstathā santi snātvā nārī naro bhavet || 37 ||
[Analyze grammar]
naro vā jāyate nārī tatastu parvate gatiḥ |
nānyathā iti sāmarthyaṃ raivatādrau samīkṣyate || 38 ||
[Analyze grammar]
kvacitkuṇḍe kṛtasnānāt pakṣau bhavata uḍḍane |
punaḥ snānānmānavatvaṃ yathāvasthaṃ bhavennanu || 39 ||
[Analyze grammar]
yaddroṇyāṃ yonidānena nāryo bhavanti devatāḥ |
narā liṃgapradānena jāyante siddhayonayaḥ || 40 ||
[Analyze grammar]
kvacidoṣadhayogena janaḥ siṃhavapurbhavet |
mārgayitvā hariṇādīn punaśca mānavo bhavet || 41 ||
[Analyze grammar]
kāmarūpajalāḥ kuṇḍāḥ svalpakāḥ santi parvate |
yathecchati tathārūpaṃ jāyate snāturatra vai |
tatratyāstu prajāḥ sarvā svargānnyūnaṃ na bhuṃjate || 42 ||
[Analyze grammar]
vanāni vividhānyeva kāmapūraṇakāni hi |
sarvadā phalavantyeva patrapuṣpādimanti ca |
meghāstatra sadā madhye śroṇyāṃ vasanti vṛṣṭidāḥ || 43 ||
[Analyze grammar]
vidyutaśca sadā rātrau śanaistejo dadatyamum |
tārāḥ sthirāḥ kvacittatra vasanti śramanodane || 44 ||
[Analyze grammar]
rājatyaḥ svarṇakhanyaśca vividhadhātumiśritāḥ |
khanyo hīrakamāṇikyasphāṭikaratnavidrumāḥ || 45 ||
[Analyze grammar]
rasāyanāni divyāni pātālamūlavanti ca |
vidyante'tra raivatādrau labhyante puṇyaśālibhiḥ || 46 ||
[Analyze grammar]
apsarasaḥ svargavatyo'trā''gatya snānti yānti ca |
yātrālavo lakṣakoṭisuramānavasajjanāḥ |
narā nāryo mahāprādakṣiṇyamūrje bhramanti hi || 47 ||
[Analyze grammar]
gaṇāśca gaṇikāścaiva śuddhyanti tanudānataḥ |
parīsarovaraṃ tatra parīṇāṃ snānakāraṇāt |
indrasarovaraṃ tadvad devīnāṃ snānakāraṇāt || 48 ||
[Analyze grammar]
rohasarovaraṃ tatra devā''plavanakāraṇāt |
dātṛsarovaraṃ droṇyāṃ dātṝṇāṃ snānakāraṇāt |
vīrasarovaraṃ droṇyāṃ pitṝṇāṃ snānakāraṇāt || 49 ||
[Analyze grammar]
satīsarovaraṃ śreṣṭhaṃ satīnāṃ snānakāraṇāt |
bhaveśvarataḍāgaṃ ca sarvauṣadhirasāyanam |
bhavantyevaṃ tatra śaile divyāni ca sarāṃsi ca || 50 ||
[Analyze grammar]
paritastatra sarito niḥsarantyakṣayairjalaiḥ |
raivatādrau sthitāḥ sarve paśyanti medinīṃ diśam |
samudrānparvatāndeśān grāmān lokān pradeśakān || 51 ||
[Analyze grammar]
sadehena yadā vāñcchā svargaṃ gantuṃ bhavet tadā |
raivatādreḥ śikhare vai gatvā snānena siddhatām || 52 ||
[Analyze grammar]
prāpya yāyāt tato naiva pated yadi na vāsanā |
gaumukhyāṃ snānamātrācca kamaṇḍalujalāplavāt |
dattātreyajalabindupānāt siddhā bhavanti hi || 53 ||
[Analyze grammar]
grahāstacchikhare śrāntiṃ labdhvā yānti diśāntaram |
divojuṣāṃ vimānāni tatra viśramya yānti ca || 54 ||
[Analyze grammar]
brāhmaṃ caiśaṃ vaiṣṇavaṃ ca mokṣīyaṃ caiśvaraṃ tathā |
yāmyaṃ svargyaṃ ca panthānaṃ tacchṛṃgād yānti vai janāḥ || 55 ||
[Analyze grammar]
bhīravajapanāmānaṃ sthalamāsādya mānavaḥ |
patatyaraṇye tasyaiva tatra svargaṃ bhavatyapi || 56 ||
[Analyze grammar]
na svargānnyūnatā tatra kiṃcinmātramapi dhruvam |
tatra tīrthāni devānāmanekāni bhavanti vai || 57 ||
[Analyze grammar]
raivatādriṃ pradakṣiṇaṃ kartumāyānti devatāḥ |
ṛṣayo munayaḥ svargyāḥ pitaro yoginastathā || 58 ||
[Analyze grammar]
siddhā vidyādharāścaiva cāraṇā devayonayaḥ |
sādhurūpeṣu devāśca siddhāḥ krāmyanti taṃ pari || 59 ||
[Analyze grammar]
sādhvīrūpeṣu devyaśca parikrāmyanti taṃ girim |
śrīkṛṣṇaḥ śrīrāmacandro dattātreyaśca nṛhariḥ || 60 ||
[Analyze grammar]
kapilo vāmano haṃsaḥ ṛṣabho nāradastathā |
parśurāmaśca vai vyāsaḥ kumāro buddha ityapi || 61 ||
[Analyze grammar]
sanandanādayaḥ sarve vyūhā brahmādayastathā |
kārtikyāṃ tu prabodhinyāṃ pūrṇimāyāṃ ca yāvatā || 62 ||
[Analyze grammar]
save devāśca tīrthāni pūryaḥ kṣetrāṇi dhāma ca |
parvatāḥ saritaḥ sarve sāgarā bhūmayastathā || 63 ||
[Analyze grammar]
āyānti ca vasantyatra raivatādrau sthale sthale |
patre patre vasantyete devāḥ kartuṃ pradakṣiṇam || 64 ||
[Analyze grammar]
raivatādrestadānīṃ vai kṛtaṃ yena pradakṣiṇam |
kṛtaṃ tena pṛthivyāṃ vai savidhānapradakṣiṇam || 65 ||
[Analyze grammar]
raivatādriparikrāmayitāro mānavāstadā |
manuṣyā nahi draṣṭavyā draṣṭavyā devakoṭayaḥ || 66 ||
[Analyze grammar]
teṣāṃ pādarajolābhe mucyante janmakoṭayaḥ |
bālāḥ kumārāḥ sthavirā narā nāryopi ye tadā || 67 ||
[Analyze grammar]
raivataṃ parikrāmanti pāvanāste hariśritāḥ |
sādhuḥ sādhvī ca sanyāsī sanyāsinī virāgiṇī || 68 ||
[Analyze grammar]
vaiṣṇavī śāṃkarī devī vaiṣṇavaḥ śāṃkaro'thavā |
gāṇapatyāśca vā mokṣamārgagāste tu devatāḥ || 69 ||
[Analyze grammar]
tebhyo vai bhojanaṃ dānaṃ vastraṃ vā'nyat svakaṃ bhavet |
taddātavyaṃ samastaṃ vai sevāyāṃ svargadaṃ bhavet || 70 ||
[Analyze grammar]
yasyāgre yadbhavedvastu taddeyaṃ tatra sarvathā |
santaḥ sādhvyastoṣaṇīyāḥ kāyavāṅmānasairapi || 71 ||
[Analyze grammar]
sarvasvārpaṇakartre vai nārāyaṇahariḥ svayam |
svīyaṃ sarvaṃ dadātyeva bhaktāya brahmarūpiṇe || 72 ||
[Analyze grammar]
dāmodare'titīrthe ye mṛtā vai yatra tatra hi |
te vasanti harergehe na patanti bhave kvacit || 73 ||
[Analyze grammar]
svārpaṇaṃ prathamaṃ dānaṃ dvitīyaṃ tu dhanārpaṇam |
kṣetrādikaṃ tṛtīyaṃ ca naijārpaṇaṃ caturthakam || 74 ||
[Analyze grammar]
etatsarvaṃ girestasya parikramaṇajaṃ phalam |
labhyate tatra pāpāni jvalanti nodbhavanti vai || 75 ||
[Analyze grammar]
yatkiṃcidvā paropakārākhyaṃ svārthaṃ parārthakam |
daihyaṃ caindriyikaṃ hārdaṃ kṛtaṃ puṇyaṃ ca mokṣakṛt || 76 ||
[Analyze grammar]
jayed brahmātmabhāvastu dehabhāvaḥ parājayet |
asaṃśayo vimucyeta saṃśayātmā vinaśyati || 77 ||
[Analyze grammar]
tanmamāpi mahālakṣmi sthānaṃ raivataparvakam |
atīva rocate tatra dāmodaro vasāmyaham || 78 ||
[Analyze grammar]
rukmadurge mandire'haṃ trivikramo vasāmi vai |
madhyenagaraṃ nṛsiṃharūpeṇāpi vasāmyaham || 79 ||
[Analyze grammar]
sthale vṛkṣe sume patre mūle rajasi parvate |
saritsu bhūtale vāpyāṃ taḍāge ca vane jale || 80 ||
[Analyze grammar]
tatratye kamale padme kumude sthalapadmake |
pāṣāṇe bhūvivare ca valmīke tarugulmake || 81 ||
[Analyze grammar]
yatra kvāpi raivatosti tatsarvatra vasāmyaham |
ahaṃ vai raivatagiriḥ raivato'haṃ na bhinnatā || 82 ||
[Analyze grammar]
mama bhūṣā mama tanuḥ raivataḥ pāvanaḥ paraḥ |
saurāṣṭravāsināṃ naiva yamāḥ paśyanti vai gṛham || 83 ||
[Analyze grammar]
ānartena tapaḥ kṛtvā golokāt kṣatriyeṇa vai |
kṛṣṇātprāpyā'tra ca maṇerbhāgo bai sthāpito'sti saḥ || 84 ||
[Analyze grammar]
saurāṣṭra itivikhyātastatratyānāṃ kutobhayam |
tadasminparvate divye gatānāṃ tu kuto bhayam || 85 ||
[Analyze grammar]
yatra vai dhātavo raktāḥ śvetā nīlāḥ sitāstathā |
pāṣāṇā kuṃjarākārāḥ santyanye svarṇarājatāḥ || 86 ||
[Analyze grammar]
caṇakākṛtayaścānyā bālukā gokṣurāyatāḥ |
divyāśca taravo vallyo gulmāḥ santānapādapāḥ || 87 ||
[Analyze grammar]
sarvaṃ tejomayaṃ svarṇaṃ mūlaṃ puṣpaṃ phalaṃ dalam |
nahi paśyati pāpātmā muktaḥ pāpena paśyati || 88 ||
[Analyze grammar]
sevyate sa girirnityaṃ dhātvādikhanimārgaṇaiḥ |
varṇāścāśramiṇastatra bhramanti ca vasanti ca || 89 ||
[Analyze grammar]
pakṣiṇastatra bahavaḥ sārasā vyomavāsinaḥ |
kokilāścātakā menā haṃsā mayūrakāstathā || 90 ||
[Analyze grammar]
garuḍā gṛdhrajātīyāḥ kapotā dīrghadarśinaḥ |
cakravākāḥ kṛkavākuḥ tittirā divyajātayaḥ || 91 ||
[Analyze grammar]
sarve śubhākṣarabhāṣāḥ śivāḥ śivakarāḥ sadā || 1 ||
[Analyze grammar]
mṛgāśca vānarendrāśca vyāghrāḥ siṃhāstathaiva ca || 92 ||
[Analyze grammar]
bhallukāśca gajāścaiva daivāśvāḥ sāttvatāstathā |
tasya tīrthaprabhāveṇa duṣṭaṃ naivā''caranti te || 93 ||
[Analyze grammar]
kālena nidhanaṃ cāptāḥ paśupakṣisarīsṛpāḥ |
sarve vimānamārūḍhā gacchanti vaiṣṇavaṃ padam || 94 ||
[Analyze grammar]
vāyunā patitaṃ yacca patrapuṣpaphalādikam |
svarṇarakṣājale tatra sarvaṃ vai muktimeti yat || 95 ||
[Analyze grammar]
suvarṇākhyā hareḥ patnī premadraveṇa sarvadā |
dāmodarasya sevāyāṃ nadīrūpeṇa vartate || 96 ||
[Analyze grammar]
nadī suvarṇarakṣā sā svarṇavālukayā yutā |
cakāsti svarṇamayyeva svarṇāṃścānyān karoti ca || 97 ||
[Analyze grammar]
tatra snātuṃ nāgarājo bhitvā bhūmiṃ tu vāsukiḥ |
tena mārgeṇa mūlena vivareṇā''gate hyabhūt || 98 ||
[Analyze grammar]
svargādāgatya cendro'pi yaṣṭvā yajñeṣu puṣkalam |
puṇyamādāya muktyarthaṃ gataḥ svargaṃ nirāmayam || 99 ||
[Analyze grammar]
kurvantyanaśanaṃ caikadivasīyamatho janāḥ |
te śrīhareḥ pratāpena cāpnuyurdhāma vai hareḥ || 100 ||
[Analyze grammar]
vāsudevo'niruddhaśca pradyumnaśca sukarṣaṇaḥ |
tathā'nye tvīśvarāḥ śatalakṣakoṭyo vasanti hi || 101 ||
[Analyze grammar]
prakrīḍanti priyāsteṣāṃ nityaṃ dāmodarāgrataḥ |
sucandravadanā gauryaḥ śyāmāśca dṛḍhamadhyamāḥ || 102 ||
[Analyze grammar]
nitambinyaḥ sukeśyaśca sunāsāyatalocanāḥ |
sugulphāḥ subhruvastatra sukukṣyaḥ supayodharāḥ || 103 ||
[Analyze grammar]
śobhanāsyāḥ sujaṃghāśca supādāṃghryudarāstathā |
raivatākhye girau tasmin ramante ca hasanti ca || 104 ||
[Analyze grammar]
tatrā'sti revatīkuṇḍastatra snātvā tu yā'ṅganā |
dadyāt svarṇādidānāni putriṇī subhagā bhavet || 105 ||
[Analyze grammar]
gītikānartanairdāmodarāgre tu punaḥ punaḥ |
deśabhāṣāvibhāṣiṇyo rāmā jāgrati kārtike || 106 ||
[Analyze grammar]
tāstu bhūtvā ramā lakṣmyo yānti śrīharimandiram |
pañcapāṣāṇakaṃ ramyaṃ sundaraṃ harimandiram || 107 ||
[Analyze grammar]
kṛtvā vā śikharaṃ daivaṃ bahurūpasamanvitam |
sarvān kāmānatikramya paraṃbrahmā'dhigacchati || 108 ||
[Analyze grammar]
paṃcavarṇaṃ dhvajaṃ dadyād dāmodaragṛhopari |
tantupramāṇavarṣāṇi divyāni viṣṇulokagaḥ || 109 ||
[Analyze grammar]
dāmodarasvarūpeṇa vāmano'tra virājate |
tasya ṣaḍgavyūtimātraṃ kṣetraṃ vastrāpathaṃ śubham || 110 ||
[Analyze grammar]
girerārohaṇād yāvat paścime vāmanasthalīm |
sāṣaṭgavyūtidīrghā vastrāpathā''ntarabhūmikā || 111 ||
[Analyze grammar]
gayo rājā harerbhakto hyekavāraṃ samāgataḥ |
viṣṇuyāgaṃ sa kṛtavān prajābhiḥ saha vaiṣṇavaḥ || 112 ||
[Analyze grammar]
datvā dānānyanekāni havirhutvā hutāśane |
viṣṇuyāgaṃ cakārātra raivatācalasannidhau || 113 ||
[Analyze grammar]
kecit tadānī tadyajñe'piban dhūmamadhomukhāḥ |
śuṣkapatrāśanāścānye'pare vai phalabhojanāḥ || 114 ||
[Analyze grammar]
mūlānāṃ bhakṣakāścānye pare vāyvaśanā dvijāḥ |
paṃcāgnisādhakāḥ kecitkecicca salilāsanāḥ || 115 ||
[Analyze grammar]
kecijjapanti gāyatrīṃ daivīmanye sarasvatīm |
kecijjapanti sūktāni dvādaśārṇaṃ japanti ca || 116 ||
[Analyze grammar]
aṣṭākṣaraṃ tathā kecit kaściddhaririti gṛṇan |
ekabhaktaṃ tathā naktamayācitamupoṣitam || 117 ||
[Analyze grammar]
evamādīni puṇyāni kṛtvā dāmodarāgrataḥ |
kṛtakṛtyāśca te jātā viṣṇuyāge mahāmakhe || 118 ||
[Analyze grammar]
gayo rājā tu ṛṣyādyairyāvadbhiḥ saha rājate |
vimānānāṃ sahasrāṇāṃ sahasrāṇyāgatāni ca || 119 ||
[Analyze grammar]
gandharvā'psarasastatra siddhacāraṇakinnarāḥ |
viṣṇostu pārṣadaiḥ sākaṃ vaikuṇṭhaṃ netumāgatāḥ || 120 ||
[Analyze grammar]
samārūḍhā vimāneṣu ṛṣyādayastadā prajāḥ |
sarvairjānipadaiḥ sārdhaṃ sa rājā bhāryayā saha || 121 ||
[Analyze grammar]
gato vimānamārūḍho viṣṇorlokaṃ nirāmayam |
tatra kṣetre vāmanastu baliṃ bhikṣāmayācata || 122 ||
[Analyze grammar]
tādṛśaṃ tatparaṃ kṣetraṃ na bhūtaṃ na bhaviṣyati |
yatra vāsādbhavenmuktiḥ kartavyaṃ nāvaśiṣyate || 123 ||
[Analyze grammar]
tatra bahūni tīrthāni santi tāni vadāmyaham |
sthānaṃ balavatā puṃsā balavad bhavatītyataḥ || 124 ||
[Analyze grammar]
tīrthāni tatra cāyānti svapāvitryāya padmaje |
tāni vai prathamaṃ smṛtvā vakṣye trivikramaṃ tataḥ || 125 ||
[Analyze grammar]
itiśrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne raivatācale dāmodarākhyavāmanapratāpadevādinivāsacamatkārikamāhātmyavibhūtikārtikaparikramaṇadivyavasatigayakṛtayajñādinirūpaṇanāmā dvicatvā |
riṃśadadhikaśatatamo'dhyāyaḥ || 142 ||
[Analyze grammar]
Other editions:
Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 142
Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)
शेतायनव्यास (Shwetayan Vyas)
Buy now!