Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 136 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śrūyatāṃ sā kathā lakṣmi tvayā caikamanīṣayā |
evaṃ varānsamāpanno hiraṇyakaśipuḥ ripuḥ || 1 ||
[Analyze grammar]

smṛtvā bhrātṛvināśaṃ vai dveṣaṃ karoti mādhave |
gatvā gatvā diśāḥ sarvā jitvā tathā ca sāgarān || 2 ||
[Analyze grammar]

dvīpāṃstathopasudvīpān pātālasahitāṃ bhuvam |
vedhaḥsthānaṃ parityajya sarvaṃ vaśīcakāra saḥ || 3 ||
[Analyze grammar]

manūnṛṣīnpitṛpatīnsurāsurāndivaspatīn |
siddhacāraṇagāndharvān vidyādhrānmānuṣāṃstathā || 4 ||
[Analyze grammar]

yakṣarakṣaḥpretabhūtapiśācoragakinnarān |
kiṃpuruṣāṃśca kūṣmāṇḍān vetālāṃśca vināyakān || 5 ||
[Analyze grammar]

sādhyāṃśca maruto viśvedevānsarisṛpāṃstathā |
nāgān salilakṛdvāsāṃstrilokisthānadhīśvarān || 6 ||
[Analyze grammar]

jitvā vaśaṃ paraṃ kṛtvā viśvajitso'bhavannatha |
lokapālakṛtā devāḥ prāsādāḥ smṛddhayastathā || 7 ||
[Analyze grammar]

devodyānāni sarvāṇi sāmudraṃ ratnajātakam |
mahendrabhavanaṃ yāvat dikpālānāṃ gṛhāṇi ca || 8 ||
[Analyze grammar]

grahāṇāṃ ca rathāḥ sarve devā devyo navā navāḥ |
sarvaṃ vaśīkṛtaṃ tena daityāḥ sarvatra yojitāḥ || 9 ||
[Analyze grammar]

caturdaśabhuvanānāmagryā lakṣmīrnijīkṛtā |
mahanto divyasatsaudhāḥ prāsādāḥ paramālayāḥ || 10 ||
[Analyze grammar]

yatra vidrumasopānā divyasphāṭikabhittayaḥ |
mahāmārakatīsthalyo vaidūryastambharājayaḥ || 11 ||
[Analyze grammar]

divyāmbaravitānāni padmarāgāsanāni ca |
vimānāni mahārhāṇi candraśālāḥ sudīptayaḥ || 12 ||
[Analyze grammar]

dugdhaphenasamāḥ śayyā muktāmaṇiparicchidāḥ |
khānapānavilāsāśca vilāsinyo'bdaṣoḍaśāḥ || 13 ||
[Analyze grammar]

svarṇavarṇāḥ sugandhāḍhyāḥ mṛgākṣyo viditeṅgitāḥ |
sakiṃkiṇīkanakakṛnnūpuraśabditagṛhāḥ || 14 ||
[Analyze grammar]

sadratnakhacitā''darśadṛṣṭānanasaroruhāḥ |
sudatyaḥ svalpamadhyāśca padmapatrāyatekṣaṇāḥ || 15 ||
[Analyze grammar]

susaṃkocavikāsādiśaktisvātantryasaṃbhṛta |
dṛḍhagranthyagramadhyāntahṛsvāvakāśayonayaḥ |
svarṇavarṇacamatkāracaṃcadgātrāḥ surastriyaḥ || 16 ||
[Analyze grammar]

vilasanti yatra daityaṃ ramayanti ca sarvadā |
prāsādāstena te sarve svādhikāre vaśīkṛtāḥ || 17 ||
[Analyze grammar]

sarvadevābhivanditapādapīṭho mahābalaḥ |
rājate ca mahendrasya siṃhāsanavirājitaḥ |
aśeṣadhiṣṇyapairdivyopadābhiḥ paripūjitaḥ || 18 ||
[Analyze grammar]

viśvāvasutumburugāndharvāgryairatyabhistutaḥ |
siddharṣimunividyādhrā'psarobhiḥ kṛtasaṃstavaḥ || 19 ||
[Analyze grammar]

nārāyaṇo'para iva rājate bhuvanaikarāṭ |
yajñeṣu dānakāryeṣu vaiśvānaravidhānake || 20 ||
[Analyze grammar]

ityābhāgān svayaṃ bhuṃkte'rpitā ṛtvigbhirādarāt |
bhūstasyāsīd vasumatī medinyakṛṣṭapākadā || 21 ||
[Analyze grammar]

svargaṃ kāmapravarṣyabhūd vāyuḥ śāntikaro'vasat |
ratnānyarpayate cābdhiḥ saritaḥ salilāni ca || 22 ||
[Analyze grammar]

saptadvīpāḥ samudrāśca sevante vardhayanti tam |
śailā drumā vanodyānāḥ ṛtavo gaganaṃ tathā || 23 ||
[Analyze grammar]

svasvaparicchadaistasya sevāṃ kurvanti nityaśaḥ |
agnistasya pāvako'bhūd vāyurvai gṛhamārjakaḥ || 24 ||
[Analyze grammar]

pṛthvī śayyākarī cāsījjalaṃ vāriharaṃ hyabhūt |
medhāḥ śaityābhivyañjakavyajanā'rpayiṇo'bhavan || 25 ||
[Analyze grammar]

candro ratiśramanode śaityado'bhūtsadāsthitaḥ |
kuberastasya bhūṣādhṛk gāyikā ca sarasvatī || 26 ||
[Analyze grammar]

indraḥ pānapradātā'bhūd yamo hārādhipo'bhavat |
kṣīramiṣṭodakāḥ sarve sāgarāścodakumbhayaḥ || 27 ||
[Analyze grammar]

sūryastasya kirīṭasyā'bhavanmaṇyamaṇiḥ svayam |
pātālāni ca daityasya pādapīṭhāstadā'bhavan || 28 ||
[Analyze grammar]

apsarasaḥ sadā dāsyo devyaśca pādamardikāḥ |
nadyaḥ snānavidhāyinyo'raṇyāni phaladāni ca || 29 ||
[Analyze grammar]

kiṃ nyūnaṃ kṛtabhakteśca dāsasya padabhraṃśane |
tatrāpi tapasā prāptaprasādasya sadā priye || 30 ||
[Analyze grammar]

na me bhaktasya kiñcidvai nyūnaṃ bhogye bhavediha |
yadyadicchati tasmādapyadhikādhikamuddade || 31 ||
[Analyze grammar]

aiśvaryaṃ madasampattiryauvanaṃ cā'vivekitā |
pratyekaṃ cāpyanarthāya kimu yatra catuṣṭayam || 32 ||
[Analyze grammar]

tasmāttu sarvadā bhāvyaṃ nirlepatvena sarvathā |
sa vai bhogaṃ ca mokṣaṃ ca vindate'nyaḥ patatyadhaḥ || 33 ||
[Analyze grammar]

yathā yathā prabhuṃkte ca mūḍho viṣayaparvatān |
tathā tathā bhavellubdho mohapāśaprajālitaḥ || 34 ||
[Analyze grammar]

yatheṣṭaṃ saḥ prabhuñjāno viṣayān sārvabhaumajān |
nā'tyatṛpyanmahāmūrkhaḥ pratyutotpathago'bhavat || 35 ||
[Analyze grammar]

ugradaṇḍairlokapālānudvejayati tāmasaḥ |
rakṣati na prajā daityānuttejayati pakṣataḥ || 36 ||
[Analyze grammar]

daityapakṣavardhayitā surapakṣavināśakaḥ |
nināya kālamarbudamabdānāmevameva saḥ || 37 ||
[Analyze grammar]

tato duḥkhaṃ paraṃ prāptā udvignā lokapālinaḥ |
ṛṣayo munayaścaiva brāhmaṇā naṣṭarakṣaṇāḥ || 38 ||
[Analyze grammar]

devāśca pitaraścānye ye ye duḥkhadaśānvitāḥ |
te sarve kṣīradhestīre śaraṇaṃ yayuracyutam || 39 ||
[Analyze grammar]

namaḥ śaraṇyāya śāntasvarūpāya namonamaḥ |
duḥkhāvāsāya daityāṃśalakṣmīsthitāya te namaḥ || 40 ||
[Analyze grammar]

rakṣākartre yatisanyāsārthine haraye namaḥ |
parivarttanivāsāya parivartātmane namaḥ || 41 ||
[Analyze grammar]

bahukālaṃ svabhaktāya daityāya sārvabhaumakam |
dattavān sāmprataṃ daityabhinnebhyo dātumarhasi || 42 ||
[Analyze grammar]

surādivāñcchitaṃ cāpi kṛpayā dātumarhasi |
parāvarttaṃ kuru viṣṇotvasahyaḥ samayo gataḥ || 43 ||
[Analyze grammar]

iti prārthya surāḥ sarve kṣīrābdhyuttarabhūtale |
samādhau susthitāścānye japayajñe vyavasthitāḥ || 44 ||
[Analyze grammar]

nārāyaṇādvaraṃ labdhvā rakṣāyā vacanaṃ tathā |
tato yāsyāma iti me pratipattiṃ vidhāya ca || 45 ||
[Analyze grammar]

smaranti sma hariṃ kṛṣṇaṃ nārāyaṇamahāprabhum |
tāvadākāśaśabdākhyā vāguvācā'śarīriṇī || 46 ||
[Analyze grammar]

bho bhoḥ surādayo mukhyā yuṣmatkāryaṃ bhaviṣyati |
āyatiḥ subhagā yuṣmatkṛte cāyāti niścitam || 47 ||
[Analyze grammar]

sarveṣāṃ kālacakrasyodayasyā'vanatestathā |
samayo bhavati paścānna bhavatyeva sarvathā || 48 ||
[Analyze grammar]

puṇyā'puṇyakṛtaṃ cakraṃ sarveṣāṃ kṛtibandhanam |
pravartate yathānyāyaṃ tadasyāsti pravardhitaḥ || 49 ||
[Analyze grammar]

api mahattaraṃ puṇyaṃ hiraṇyakaśipoḥ khalu |
prakāśate ca yāvat tannāśo'pi duṣkaraḥ khalu || 50 ||
[Analyze grammar]

daurātmyaṃ pūjyahāniścā'dharmaḥ patnyavrataṃ tathā |
āyurnāśaṃ karotyeva puṇyanāśaṃ tu vegataḥ || 51 ||
[Analyze grammar]

so'yaṃ lakṣmīmadāndho vai samācarati tadbahu |
pūrṇe nāśaṃ kariṣyāmi cekṣantāṃ kālamāgatam || 52 ||
[Analyze grammar]

dvijadevagavāṃ sādhvīsādhudharmakṛtāṃ mama |
vidveṣo nāśakṛddhyāśu madbhaktasya viśeṣataḥ || 53 ||
[Analyze grammar]

tadasya divasāḥ prāyaḥ samāptā eva sarvathā |
tadupāyaṃ karomyeva yāta yūyaṃ svakaṃ sthalam || 54 ||
[Analyze grammar]

ityabhidhāya sā vāṇī virame'tha surādayaḥ |
taddiśaṃ śrīhariṃ smṛtvā natvā sadaṃḍavatpunaḥ || 55 ||
[Analyze grammar]

sarve yātāḥ svakaṃ sthānaṃ hataṃ daityaṃ ca menire |
hariḥ prahlādamālakṣya daityanāśamaciklṛpat || 56 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne hiraṇyakaśipukṛtasuramunyādidveṣatadvaibhavatadvināśārtha devādikṛtaviṣṇvārādhanādivarṇananāmā ṣaṭtriṃśadadhikaśatatamo'dhyāyaḥ || 136 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 136

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: