Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 135 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu devi mahālakṣmi hiraṇyakaśipuḥ svakam |
bhrātaraṃ nihataṃ śrutvā paryatapyadruṣā jvalan || 1 ||
[Analyze grammar]

uvāca daśanairoṣṭhaṃ daśan cā'sphoṭayannurū |
netre ca cūrṇayan rakte krodhāgnijvālite' śvasan || 2 ||
[Analyze grammar]

garjayan vivaraṃ bhaumaṃ nirīkṣan dhūmramambaram |
vikarālo mahākrūraḥ kampayaṃśca padā mahīm || 3 ||
[Analyze grammar]

duṣprekṣyabhūnetrakuṭiḥ svedabindulalāṭakaḥ |
prāleyameghavadvyagro hyudgacchadroṣavāridhiḥ || 4 ||
[Analyze grammar]

khaṅga dīrghaṃ kare dhṛtvā samutthāya tadāsanāt |
ākrauśanmeghavacchīghraṃ khaṅgamuttolya cāmbare || 5 ||
[Analyze grammar]

sambodhayandaityasabhāṃ pṛthvīṃ nirvīryaśobhanām |
manyate yadi vai kaścit sa ghāsagrāsamatti vai || 6 ||
[Analyze grammar]

nirvīryā nahi daiteyā na bhūrnivīryadhāriṇī |
nirvīryāstu śvasanto'pi mṛtā eva vinā mṛtim || 7 ||
[Analyze grammar]

na gaṇaye mahāviṣṇuṃ mahāviṣṇoḥ pitāmaham |
tarhi ko nāma viṣṇurvai paśurūpeṇa sañcaran || 8 ||
[Analyze grammar]

yadi viṣṇuḥ svamanasi jānāti balagarvitaḥ |
daityamūrdhanyahantā'ha tadā'tti ghāsameva saḥ || 9 ||
[Analyze grammar]

na daityā vai mṛtāḥ sarve yena viṣṇuḥ sukhī bhavet |
sati daitye sukhī syāt ceddaityo'tti ghāsameva saḥ || 10 ||
[Analyze grammar]

sati viṣṇau na vai daityaḥ sati daitye na mādhavaḥ |
viṣṇurjīvenmriyeddaityo daityo jīvenmriyeddhariḥ || 11 ||
[Analyze grammar]

na dvayorjīvatoḥ pṛthvyā rājyaṃ tu syādakaṇṭakam |
balena yadi vā smṛddhyā vāhanena ca hetibhiḥ || 12 ||
[Analyze grammar]

sainyena vidyayā'straiśca mantreṇa nyūnatā'sti cet |
kariṣye sutapo ghoraṃ yena viṣṇurabhūddhariḥ || 13 ||
[Analyze grammar]

ahaṃ tato'pyadhikaṃ vai kariṣye tapa ulbaṇam |
tādṛśānkoṭiviṣṇūn vai grasiṣye kavalena yat || 14 ||
[Analyze grammar]

mahākālamapigrāsaṃ kariṣye ko'yameḍakaḥ |
meṣo'sti mama sāmye'yaṃ viṣṇurvaiṣṇavapūjitaḥ || 15 ||
[Analyze grammar]

dūraṃ daityakulādyāti cāntaryāti jalālayam |
tasmāddaityā bhavantyeva susajjāḥ śastrapāṇayaḥ || 16 ||
[Analyze grammar]

apacitiṃ kariṣyāmo mama bhrāturmahātmanaḥ |
maddhetibhinnadehasya bhūriṇā rudhireṇa vai || 17 ||
[Analyze grammar]

raktapriyaṃ tarpayiṣye bhrātaraṃ me gatavyathaḥ |
bho namuce śatabāho dvimūrdhastryakṣa śambara || 18 ||
[Analyze grammar]

bho śatāre sahasrāre bho puloman samilvala |
bho pramedya mahādhūmra bho devāre gajāsura || 19 ||
[Analyze grammar]

re bho śakuna kākākṣe śṛṇutā'nantaraṃ mama |
yūyaṃ yāta bhuvaṃ sarve viprakṣatrādirūpataḥ || 20 ||
[Analyze grammar]

sūdayadhvaṃ tapoyajñakāriṇo brāhmaṇānmuhuḥ |
viṣṇorbalaṃ brāhmaṇairvai yajñaiḥ saṃvardhitaṃ sadā || 21 ||
[Analyze grammar]

yajñairdevāḥ sadā puṣṭiṃ yānti svarganivāsinaḥ |
pitaraścāpi yajñena tṛptā bhavanti sarvadā || 22 ||
[Analyze grammar]

munayaḥ ṛṣayaścāpi viṣṇurvaikuṇṭhavāsinaḥ |
sarve'pi yajñabhāgairvai puṣṭiṃ yānti muhurmuhuḥ || 23 ||
[Analyze grammar]

yajñenendraḥ pravarṣati meghāśca vṛṣṭisanmukhāḥ |
brāhmaṇā dakṣiṇāpūrṇā yajño mūlaṃ hi jīvane || 24 ||
[Analyze grammar]

brāhmaṇānāṃ vināśena yajñā naṣṭā bhavanti vai |
yajñanāśe kuto vṛṣṭirdevānāṃ jīvanaṃ kutaḥ || 25 ||
[Analyze grammar]

viprayajñasurāṇāṃ ca vināśe sukhino vayam |
evaṃ tapaḥprabhāveṇa samedhitā maharṣayaḥ || 26 ||
[Analyze grammar]

tasmānnārīḥ saha nītvā kurvantu tapasāṃ kṣayam |
rūpāntarāṇi kāryāṇi sādhyante hyanurūpakaiḥ || 27 ||
[Analyze grammar]

tasmād bhavantu brāhmaṇyo daityapatnyaḥ sthale sthale |
daityā bhavantu viprāśca munīnāṃ sevakāstathā || 28 ||
[Analyze grammar]

ūṭajāni mahāraṇye racayitvā vasantu vai |
mṛṣāgnihotrakartāro mṛṣāyajñapradarśakāḥ || 29 ||
[Analyze grammar]

mṛṣādharmapradeṣṭāro bhavantu vanavāsinaḥ |
mṛṣā brāhmaṇadharmeṇa teṣvāviśya ca chadmanā || 30 ||
[Analyze grammar]

mārayantu bhakṣayantu nāśayantu yathākṣaṇam |
yatra yatra dvijā yajñā gāvo dharmāśca satkriyāḥ || 31 ||
[Analyze grammar]

tatra tatra yāta yūyaṃ sandīpayata vṛścata |
pratijñāṃ prakurutā'tra sadasyuddhṛtahetayaḥ || 32 ||
[Analyze grammar]

sarvaidaityairmilitvaiva hyekībhūya ca sarvadā |
brāhmaṇānāṃ kratūnāṃ ca nāśaḥ kāryaḥ sadaiva hi || 32 ||
[Analyze grammar]

atra ye saṃgatā na syuste jñeyāḥ suravardhakāḥ |
hantavyāste daityayūthairanyathā mātṛghātakāḥ || 34 ||
[Analyze grammar]

ityāśrutya hiraṇyādyakaśiporvijayo'stu vai |
uccāryaivaṃ ca daityāste saśastroddhṛtapāṇayaḥ || 32 ||
[Analyze grammar]

cakruḥ pratijñāṃ tadvākyād yātā deśāntaraṃ bhavi |
viprāṇāṃ kadanaṃ cakruḥ pradehuḥ pattanāni ca || 36 ||
[Analyze grammar]

bibhidurnagarāṇyanye prādahan śaraṇārthinaḥ |
babhañjuryajñavistārānkadanaṃ cakrire mahat || 37 ||
[Analyze grammar]

tadā devāśca viprāśca pṛthvyāṃ ceruralakṣitāḥ |
tadā lakṣmi mahādaityo hiraṇyakaśipuḥ svakān || 38 ||
[Analyze grammar]

upadiśyaiva caikākī jagāma mandarācalam |
bhogānsarvānparityajyaikākī ca nirjane vane || 39 ||
[Analyze grammar]

tapastepe mahāghoraṃ divyavarṣasahasrakam |
vāyubhakṣo nirāhāraḥ pādāṃguṣṭhopari sthitaḥ || 40 ||
[Analyze grammar]

rudropari mahādaityo rudrāya nama īrayan |
pūrṇe varṣasahasre tu mūrdhnastasya mahātmanaḥ || 41 ||
[Analyze grammar]

dhūmaḥ samudbhavan ghoro vyomnyutthito vyavardhayat |
ābrahmabhavanaṃ vyāpto mahātejo'titāpanaḥ || 42 ||
[Analyze grammar]

yathāgnervā ravervāpi jvālāmālānvito bhavet |
dāvānalo'thavā kiṃ vā vāḍavānala eva vā || 43 ||
[Analyze grammar]

tathā'nalo dhūmravarṇo hyutthito vyomapāragaḥ |
tenā'gninā samantādvai jajvaluśca diśo daśa || 44 ||
[Analyze grammar]

tena taptāḥ svargadevā brahmalokaṃ yayustadā |
brahmaṇe jñāpayāmāsustapo daityasya duḥsaham || 45 ||
[Analyze grammar]

tadutthavahniśamanaṃ vidhehi tvaritaṃ prabho |
anyathā sa mahādaityo vairājapadamicchati || 46 ||
[Analyze grammar]

brahmaviṣṇumaheśāstu tṛṇayante tadagrataḥ |
itisaṃkalpabalinā tapasā jetumicchati || 47 ||
[Analyze grammar]

vināśayitvā devādīn vidhāsye sunavāṃ sṛjim |
daityarūpāṃ svānukūlāṃ daityamayīṃ svatejasā || 48 ||
[Analyze grammar]

mahākālaṃ vaśīkṛtya cā'punarmārakāṃ sṛje |
kiṃ kālakavalāpannānvṛthā viṣṇupadādibhiḥ || 49 ||
[Analyze grammar]

itinirbandhamāsthāya karoti duścaraṃ tapaḥ |
tadvidhatsva yathānyāyaṃ trāhi śīghraṃ surādikān || 50 ||
[Analyze grammar]

devānnītvā saha brahmā rudraṃ prati gatastataḥ |
śrāvayāmāsa rudrāya nītvā ca saha śaṃkaram || 51 ||
[Analyze grammar]

jagmuḥ sarve mandarasya droṇyāṃ yatra sa daityarāṭ |
ākāśātparito dṛṣṭaṃ sthalaṃ kvāste mahāsuraḥ || 52 ||
[Analyze grammar]

na spaṣṭo dṛśyate kvāpi bahudhā mārgito'pi saḥ |
tathāpi nirjane śuṣke'raṇye valmikamastakāt || 53 ||
[Analyze grammar]

jvālāmālāsamucchrāyo ghaṭṭadhūmrordhvamiśritaḥ |
sarvairdṛṣṭastarkitaśca daityarājo'tra saṃbhavet || 54 ||
[Analyze grammar]

yāvat tvavatarantīme jvālāmālipradeśake |
tatra dṛṣṭo mahānbhūmerucchrāyo mṛnmayotthitaḥ || 55 ||
[Analyze grammar]

pipīlikābhirācīrṇo vṛkṣāgryatṛṇakīcakaiḥ |
vyāptaḥ śuṣkairmahāstambaiḥ suśṛṃgairiva parvataḥ || 56 ||
[Analyze grammar]

vividhaiḥ svalpaśṛṃgāḍhyairvalmīkaiḥ parigopitaḥ |
pracchannaḥ śuṣkamāṃsāsragasthilambitajīvanaḥ || 57 ||
[Analyze grammar]

tatra samādhinā dṛṣṭo brahmaṇā parameṣṭhinā |
brahmā'pyāścaryamagno'bhūdanye tu kampitāstadā || 58 ||
[Analyze grammar]

aho tapaḥparākāṣṭhetyūcurvigalitāntarāḥ |
prāha vedhāḥ prahasan vai prapautraṃ kāśyapaṃ tadā || 59 ||
[Analyze grammar]

uttiṣṭha putra prottiṣṭha tapaḥsiddhirabhūt tava |
ayaṃ rudro mahādevo varadānāya cāgataḥ || 60 ||
[Analyze grammar]

kaśyapastava janakastasyāpi janakastathā |
maricirapyāgato'sti tasya bhrātara uttamāḥ || 61 ||
[Analyze grammar]

samāyātāstava kṛte prasannāstapasā tava |
varapradā ime prāptā vṛṇu tvaṃ yadabhīpsitam || 62 ||
[Analyze grammar]

paśyāmaste cātmabalaṃ tapaaugryaṃ tato'pi ca |
na kṛtaṃ na kariṣyantīdṛśaṃ cānye madantare || 63 ||
[Analyze grammar]

nirjalaṃ cā'sthisaṃghāte prāṇān varṣāṇi vai śatam |
ko'nyastu dhārayedevaṃ yathepsitaṃ varaṃ vṛṇu || 64 ||
[Analyze grammar]

puna punarbodhyamāno bahirnāyātsa vai yadā |
deho'sya pṛthvyā saṃlīnaścātmā līnastu śaṃkare || 65 ||
[Analyze grammar]

kaḥ śṛṇoti ko jāgarti śavakalpasamādhigaḥ |
śuṣkakāṣṭhakaṭhorāsthisaṃdhayaḥ kāṣṭhatāṃ gatāḥ || 66 ||
[Analyze grammar]

pāṣāṇakalpo daityendro yadā na kampate manāk |
tadā tu brahmaṇā svasya kamaṇḍalujalaṃ śubham || 67 ||
[Analyze grammar]

kare nidhāya mantraiśca sajīvanavidhāyakaiḥ |
abhimantrya prokṣitastadvalmīke tāvadeva saḥ || 68 ||
[Analyze grammar]

yuvā sūryasamo rūpe supuṣṭo divi devavat |
vajratulyaśarīrāṃgaḥ svarṇavarṇaḥ samutthitaḥ || 69 ||
[Analyze grammar]

vidhūya śarīrād vṛkṣastambapipīlikāmṛdaḥ |
dṛṣṭvā devān brahmarudrakaśyapādīn nanāma ca || 70 ||
[Analyze grammar]

praharṣitaścakāraiṣāmātithyamaśrucakṣuṣā |
rudraḥ prāha tadā daityaṃ kiṃ te manasi rocate || 71 ||
[Analyze grammar]

yadarthaṃ tapa ātiṣṭho vṛṇu varāndadāmyaham |
śrutvā dṛṣṭvā ca varadaṃ natvā gadgadayā girā || 72 ||
[Analyze grammar]

namaḥ sarvādhibhūtāya sarvāntaryāmiṇe namaḥ |
tapaḥphalapradātre te brahmaṇe śaṃbhave namaḥ || 73 ||
[Analyze grammar]

namo'stu janakāyā'trabhavate kaśyapāya ca |
namo marīcaye tadvat sarvarṣibhyo namonamaḥ || 74 ||
[Analyze grammar]

sarve śubhapradātāro bhavantu mama sarvadā |
yadi deyā varā mahyaṃ pātraṃ cāhaṃ mato'smi vaḥ || 79 ||
[Analyze grammar]

surā'suramanuṣyāṇāṃ gandharvoragarakṣasām |
paśupakṣimṛgāṇāṃ ca siddhānāṃ ca mahātmanām || 76 ||
[Analyze grammar]

yakṣavidyādharāṇāṃ codbhijjānāṃ kinnarātmanām |
kiṃpuṃsāṃ sarvarogāṇāṃ mantryāyudhāstrayantriṇām || 77 ||
[Analyze grammar]

sarveṣāṃ dattaśāpānāmavadhyatvaṃ ca me bhavet |
nā'ntarbahirna divase na rātrau cijjaḍairna ca || 78 ||
[Analyze grammar]

na pṛthvyāṃ nā'mbare mṛtyurmama syādajasṛṣṭitaḥ |
yuddhe cā'pratidvandvatvamekapatyaṃ ca dehinām || 79 ||
[Analyze grammar]

sarveṣāṃ lokapālānāmīśvaratvamakhaṇḍitam |
tapoyogaprabhāvāṇāmavināśo mamāstviti || 80 ||
[Analyze grammar]

ityete tu varāḥ sveṣṭā dīyantāṃ pitṛbhiśca me |
brahmājñayā tadā rudraḥ prāha śiṣyaṃ tapasvinam || 81 ||
[Analyze grammar]

śiṣya caite varāḥ janmavatāṃ tu durlabhāḥ sadā |
tathāpi vitarāmo'dya kaḥ sṛṣṭau śāśvato janaḥ || 82 ||
[Analyze grammar]

iti dattvā varān rudrabrahmādyāḥ ketanaṃ yayuḥ |
hiraṇyakaśipuścāpi nivavṛte tapaḥsthalāt || 83 ||
[Analyze grammar]

itiśrīlakṣmīnārāyaṇīyasahitāyāṃ prathame kṛtayugasantāne hiraṇyakaśipuḥ sakrodho viprayajñādināśārthaṃ daityānuttejayanmandarācale tapo'rthaṃ jagāma rudrabrahmādibhiḥ samāgatya tasmai vedhasaḥ sṛṣṭyā'maratvaṃ vitaritamitivarṇananāmā paṃcatriṃśadadhikaśatatamo'dhyāyaḥ || 135 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 135

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: