Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 134 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
kaśyapasya ca tau putrau jātamātrau mahābalau |
hiraṇyasamavarṇābhau mahāvīryabaloddhatau || 1 ||
[Analyze grammar]

hiraṇyakaśipurjyeṣṭho hiraṇyākṣo'nujaḥ sa ca |
apramāṇaśarīro'bhūt bhrūstasya parvatīsamā || 2 ||
[Analyze grammar]

sa vai mahājale yāti yāti pavanamaṇḍale |
gamane cāntarīkṣe ca divi yāti punaḥpunaḥ || 3 ||
[Analyze grammar]

grahavad bhramati vyomni pātāle yāti śeṣavat |
prayāti pakṣivat merau cākāśe vainateyavat || 4 ||
[Analyze grammar]

aṣṭāvaraṇapāraṃ vai yāti kṛṣṇavimānavat |
mahākāyo hiraṇyākṣo no gaṇayati kaṃcana || 5 ||
[Analyze grammar]

yathecchati tathā dehe vardhayati kṣitiśravat |
yadā yadā vihārārthe yāti lokāntare tadā || 6 ||
[Analyze grammar]

cintāṃ karoti saḥ svīyajanmagṛhasya tatra vai |
yadi kaściddharenme vai gṛhaṃ svarṇamayaṃ tadā || 7 ||
[Analyze grammar]

nirādhāro bhaviṣyāmi vicāryā''vartate punaḥ |
hiraṇyākṣeṇa saudhaḥ svaḥ kārito viśvakarmaṇā || 8 ||
[Analyze grammar]

merornitambabhūmau 3 cāntarīkṣe samastare |
pṛthvyā ūrdhva sahasraṃ vai yojanānāṃ samāntare || 9 ||
[Analyze grammar]

yojanadaśasāhasraṃ pariṇāho gṛhasya vai |
ucchrāyaśca sahasraṃ vai yojanānāṃ kṛtastathā || 10 ||
[Analyze grammar]

yāvadindrasya sūryasya somasya varuṇasya ca |
bṛhaspatervedhasaśca smṛddhayo'syā'bhavaṃśca tāḥ || 11 ||
[Analyze grammar]

nūtana manaso bhāvyaṃ saumyaṃ vā sundaraṃ hi yat |
dṛṣṭipathaṃ cāsya yāyādbhavet tanmahatāmapi || 12 ||
[Analyze grammar]

prasahya tatsamānīya gṛhe bhuṃkte hyakaṇṭakaḥ |
evaṃ smṛddha gṛhaṃ tasya merāvāsītsvaranyadut || 13 ||
[Analyze grammar]

evaṃ smṛddhaṃ gṛhaṃ tyaktvā yāti vihārabhūmiṣu |
tadā cintāṃ karotyeva drogdhurvai parato bhayam || 14 ||
[Analyze grammar]

ataḥ sa ekadā samyagavvṛdhe meruvanmahān |
uddhāṭya bāhusāhasre cotpāṭya ca mahīmimām || 15 ||
[Analyze grammar]

sāntardvīpāṃ saśailāṃ ca meroḥ saudhaṃ viyujya ca |
merordūramubhau nītvā praviveśa mahājalam || 16 ||
[Analyze grammar]

hāhākāro mahānāsītpṛthvīnāśe trayodaśa |
lokāścātrā'vaśiṣyante'nyeṣāṃ nāśo'pi vai bhavet || 17 ||
[Analyze grammar]

prāṇisamāśritā sarvā pṛthvī nītā saparvatā |
savanakānanā sarvā mahādaityena saṃdhṛtā || 18 ||
[Analyze grammar]

karā''malakavannītā prāpitā'dho mahājalam |
tato devagaṇāḥ sarve cukruśurbhayapīḍitāḥ || 19 ||
[Analyze grammar]

śaraṇaṃ prayayurdevaṃ nārāyaṇahariprabhum |
dugdhābdhitīramāsādya tuṣṭuvurbahuvistaram || 20 ||
[Analyze grammar]

rakṣa trāhi hare pāhi procya petuḥ padorbhuvi |
rakṣa trāhi hare pāhi procya petu padārhikaiḥ || 21 ||
[Analyze grammar]

śrutvā nārāyaṇo devaḥ samāgacchatpatattriṇā |
sarvān viśvāsayāmāsa jñātavānadbhutaṃ mahat || 22 ||
[Analyze grammar]

śaṃkhacakragadādhārī viśvarūpī janārdanaḥ |
vārāharūpamāsthāya saṃsthito devasaṃyutaḥ |
anādimadhyāntavapurmahādaṃṣṭro mahābhujaḥ || 23 ||
[Analyze grammar]

hāhākāraṃ mahāśabdaṃ kurvanromāṇi dhūnayan |
viśvataḥ pāṇipāccakṣuḥsarvayajñamayo hariḥ |
kṛṣṇavarṇo meghanīlo babhūva merusannibhaḥ || 24 ||
[Analyze grammar]

mukhāṃ vārāharūpaṃ vai deho nārāyaṇātmakaḥ |
śaṃkhacakragadākhaḍgaśakticarmādidhṛkprabhuḥ |
jagāma tarasā vyomnā'dho'dho'dho yanmahājalam || 25 ||
[Analyze grammar]

tasya gatau gato bhrāntaścakrito'bhūnmahā'nilaḥ |
tadādhārā gṛhāścāpi kṛṣyante smā'sya pṛṣṭhataḥ || 26 ||
[Analyze grammar]

mahājalaṃ yadā devaḥ praviṣṭaśca tadā'suraḥ |
bhayena tarasā vyāpto'pyabhūd yuddhāya tatparaḥ || 27 ||
[Analyze grammar]

pṛthvīṃ kukṣau tadā''sthāpya hiraṇyākṣo mahāsuraḥ |
meruvajjagṛhe dehaṃ gadāṃ śaityācalopamām || 28 ||
[Analyze grammar]

bhrāmayitvā mahādaityo yuyodha jagadīśvaram |
gadāyuddhaṃ śatavarṣaṃ bahujātaṃ vināśakam || 29 ||
[Analyze grammar]

tadā vārāharūpo'sau harirmerusamo'bhavat |
daṃṣṭro ca vardhitā dīrghā vajrātivajraniṣṭhurā || 30 ||
[Analyze grammar]

pañcahimālayasthūlā daśahimādridīrghikā |
daṃṣṭrāgraṃ tu mahātīkṣṇaṃ śatagavyūtimānavat || 31 ||
[Analyze grammar]

balaṃ vairājadehasya prāvirbhāvya tadā hariḥ |
daṃṣṭrayā taṃ mahādaityaṃ paphāḍa parameśvaraḥ || 32 ||
[Analyze grammar]

maraṇe'kāri daityena mahārāvo bhayānakaḥ |
trāsakṛdbāhyasṛṣṭīnāṃ vairājeśvaravāsinām || 33 ||
[Analyze grammar]

devānāmāhlādakṛcca daityādīnāṃ bhayaṃkaraḥ |
avyāpnotsarvasṛṣṭyādāvutsavo'bhūt sthale sthale || 24 ||
[Analyze grammar]

saṃcūrṇitamahāgātro mamāra ditijo'dhamaḥ |
patitāṃ dharaṇīṃ dṛṣṭvā svarṇasaudhaṃ ca tatra vai || 35 ||
[Analyze grammar]

daṃṣṭrayoddhṛtya deveśo hyājagāma bhuvastalam |
merau yathā'bhavallagnā tathā pṛthvīṃ suyujya ca || 36 ||
[Analyze grammar]

tathaiva dṛśyarūpo'sau jagāma vai svakaṃ gṛham |
tatra kṣīranidhestīre kroḍarūpaṃ mahāharim || 37 ||
[Analyze grammar]

dṛṣṭvā vai devatā bhaktinamrāstuṣṭuvurādarāt |
namo mahāvarāhāya suyajñamūrtaye namaḥ || 38 ||
[Analyze grammar]

namo merusvarūpāya daityaghnāya namonamaḥ |
namo mahāsudaṃṣṭrāya dharaṇīdhāriṇe namaḥ || 39 ||
[Analyze grammar]

samagravedavedāṃgamūrtaye te namonamaḥ |
namaḥ sahasrahastāya namo viśvasvarūpiṇe || 40 ||
[Analyze grammar]

sargasthitisvarūpāya namaḥ kālasvarūpiṇe |
nūtnarūpadhṛte te ca sarvatrā'tre namonamaḥ || 41 ||
[Analyze grammar]

śrībhūlīlāramālakṣmīkaṃbharāpataye namaḥ |
namaḥ śāntasvarūpāya sarvāntaryāmiṇe namaḥ || 42 ||
[Analyze grammar]

iti stutvā tayā devairmunibhiḥ ṛṣibhirbhuvā |
vārāhasya hareḥ pūjā kṛtāsrakcandanādibhiḥ || 43 ||
[Analyze grammar]

samarcyamānastairdevaisteṣāmiṣṭaṃ varaṃ dadau |
yadā yadā ca devānāmṛṣīṇāṃ matkalātmanām || 44 ||
[Analyze grammar]

āpadāyāttadā rakṣāṃ kariṣye smārito yadā |
ityabhidhāya gandharvairapsarobhirmaharṣibhiḥ || 45 ||
[Analyze grammar]

gīyamānasstūmānastatraivāntaradhīyata |
evaṃ kroḍāvatārāśca kalpe kalpe tadantare || 46 ||
[Analyze grammar]

bhavanti me jalayoge mahākārye hyupasthite |
etatte sarvamākhyātaṃ vārāhaṃ vaibhavādikam || 47 ||
[Analyze grammar]

hiraṇyākṣādbalino'pi hiraṇyakaśiporvadhe |
nārasiṃhaṃ dhṛtaṃ rūpaṃ vakṣye lakṣmi śṛṇu priye || 48 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne svavaimānikaprāsādena saha pṛthvīṃ nītavato hiraṇyākṣasya vārāharūpeṇa mahājale kṛtasaṃhārādivarṇananāmā catustriṃśadadhikaśatatamo'dhyāyaḥ || 134 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 134

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: