Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 133 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīlakṣmīruvāca |
hiraṇyākṣo yathā jāto yathā pṛthvīṃ jahāra saḥ |
prabhustasya vināśāya kadā kroḍo'bhavatpunaḥ || 1 ||
[Analyze grammar]

iti divyāṃ kathāṃ viṣṇoḥ sambandharasadāyinīm |
kathayasva hare kṛṣṇa tṛpyāmi na kathāśrave || 2 ||
[Analyze grammar]

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi māricestu kaśyapasyā'dhikāriṇī |
patnī ditiścakārograṃ tapaḥ putrasulabdhaye || 3 ||
[Analyze grammar]

prathamaṃ sā mṛtaṃ putraṃ śuśoca bahuvāsarān |
hayagrīvaṃ punaḥ punaḥ saṃsmṛtya tanutāṃ gatā || 4 ||
[Analyze grammar]

na khādati subhojyāni vāripānādi necchati |
na vai śrāṃgārike bhāve prahṛṣyati kadācana || 5 ||
[Analyze grammar]

yadā yadā kaśyapasya mukhaṃ paśyati bhāminī |
netrayorjaladhārā vai tadā patati śokataḥ || 6 ||
[Analyze grammar]

pravāsito niṣkāsito vicitto vidhuro'pi vā |
sannyastaḥ paralokasthaḥ putro dahati mātaram || 7 ||
[Analyze grammar]

hayagrīvaṃ gṛhātsvāt vai niṣkāsitamapi mṛtam |
śrutvā śuśoca bahudhā putrasneho hi tādṛśaḥ || 8 ||
[Analyze grammar]

viṣṇoḥ putranāśayiturnāśārthaṃ sā mano dadhe |
naṣṭaputrapratīkāraṃ bahudhā''ptuṃ samīhate || 9 ||
[Analyze grammar]

balavantau mama putrau bhavetāṃ viṣṇunāśinau |
yena jyeṣṭhahayāsyasya niṣkṛtiṃ bahudhā labhe || 10 ||
[Analyze grammar]

vinā vai tapasāṃ siddhiṃ naiva syānme manorathaḥ |
evaṃ vicārya sā devī śatavarṣaṃ tapo'karot || 11 ||
[Analyze grammar]

kandamūlaphalāhārā pañcāśadvarṣamāsthitā |
pañcaviṃśativarṣāṇi jalāhārā'bhavattathā || 12 ||
[Analyze grammar]

pañcadaśapravarṣāṇi bāṣpāhārā'bhavatpunaḥ |
daśavarṣāṇi sā devī nirāhārā'bhavattathā || 13 ||
[Analyze grammar]

ditistapasā brahmāṇamārādhayatpunaḥ punaḥ |
nānyatpaśyati subhagā nānyaṃ spṛśati sarvathā || 14 ||
[Analyze grammar]

nānyatkaroti śṛṃgāraṃ sarvadā tapasi sthitā |
svapiti bhūtale nityaṃ nāṃgamardanamicchati || 15 ||
[Analyze grammar]

oṃ namo brahmaṇe tubhyaṃ prajānāṃ pataye namaḥ |
prajāṃ dehi prajāṃ dehi viṣṇutulyaparākramām || 16 ||
[Analyze grammar]

evaṃ mantrajapaṃ nityaṃ niyamena karoti sā |
varṣaśataṃ nītavatī tapo nirvighnameva hi || 17 ||
[Analyze grammar]

tvagasthiśeṣaśuṣkā sā mahāpūjanamācarat |
uktamantreṇa homaṃ vai cakāra daśalakṣakam || 18 ||
[Analyze grammar]

ante brahmā samāgatya prāha tāṃ tāpasīṃ vadhūm |
kiṃ te labhyaṃ bhaveddevi brūhi dadāmi mā tapa || 19 ||
[Analyze grammar]

vṛṇu śīghraṃ ca te kāmyaṃ pūrayiṣye tapobalāt |
nā'deyaṃ te kṛte me'sti kimapyatra drutaṃ vṛṇu || 20 ||
[Analyze grammar]

ditistaṃ vedhasaṃ natvā salajjā prāha mānasam |
svāgataṃ me vṛddhamānyaśvaśurasya karomyaham || 21 ||
[Analyze grammar]

prapituśca padornatvā vande pūjyaṃ prapūrvajam |
kṣamāṃ yāce'parādhasya yadi syādavinītatā || 22 ||
[Analyze grammar]

vṛddhā vaṃśā'vitāro'nugrahaṃ kuryurna ced yadi |
tarhi vaṃśyā duḥkhino vai kva ceyuḥ śaraṇaṃ param || 23 ||
[Analyze grammar]

yadi śaktāḥ pūrvavṛddhā vaṃśyānāṃ kāmapūraṇam |
na kuryuścettadā vaṃśyoddhārakāḥ syuśca ke'pare || 24 ||
[Analyze grammar]

tato'haṃ nirṇayaṃ kṛtvā pūjyād vṛddhapitāmahāt |
prāpsye sveṣṭasya saṃsiddhimevaṃ tapasi saṃsthitā || 25 ||
[Analyze grammar]

vṛṇomi prabalau putrau viṣṇuvīryaparākramau |
yābhyāṃ jyeṣṭhasya putrasyā'pacitiḥ syānmadīṃgitā || 26 ||
[Analyze grammar]

brahmā prāha tathā'stveva nārāyaṇaḥ karotu tat |
bhaviṣyataste satputrau viṣṇutulyaparākramau || 27 ||
[Analyze grammar]

viṣṇurvā viṣṇubhaktau vā viṣṇusāmyaparākramau |
nānyatrā'sti kvacitkvāpi viṣṇutulya parākramam || 28 ||
[Analyze grammar]

tasmānnārāyaṇaṃ gatvā vaikuṇṭhaṃ prārthayāmyaham |
ditimāśīḥ pradatvaiva brahmā tvantaradhīyata || 29 ||
[Analyze grammar]

gataḥ sa drāṅmahāvegānmahāvaikuṇṭhamityatha |
yatra nārāyaṇo devo bhagavān bhaktarakṣakaḥ || 30 ||
[Analyze grammar]

rājādhirājaḥ sarveṣāṃ śaṃkartā hi virājate |
natvā stutvā copaviśyā''sane kṛṣṇaṃ jagāda ha || 31 ||
[Analyze grammar]

dīnabandho dayāsindho jagaduddhārakṛdbhavān |
dityai tapaḥphalaṃ dātuṃ samartho'sti sadā'cyuta || 32 ||
[Analyze grammar]

tayā'rthitau sutau nārāyaṇatulyau parākramaiḥ |
tvameva tau pradānāya vicāraṃ kuru mādhava || 33 ||
[Analyze grammar]

yathā tasyā bhavetāṃ vai putrau sveṣṭau tathā kuru |
nārāyaṇastadā svasya jyeṣṭhabhrātustu vedhasaḥ || 34 ||
[Analyze grammar]

vacanaṃ saphalīkartuṃ vicāraṃ kṛtavān hṛdi |
nimittaṃ kiṃcidutpādya pūrayeyaṃ manoratham || 35 ||
[Analyze grammar]

yannimittamupāgṛhya mamāpi gamanaṃ bhuvi |
yanmiṣeṇa manuṣyāṇāṃ mallīlācaritāni ca || 36 ||
[Analyze grammar]

geyāni ca miliṣyanti tena yāsyanti mokṣaṇam |
tasmādetannimittaṃ me bhaktārthaṃ sukhadaṃ bhavet || 37 ||
[Analyze grammar]

madbhaktau matsamau syātāṃ madanyūnaparākramau |
ditestāveva satputrau kārayitvā mama druhau || 38 ||
[Analyze grammar]

tapaḥphalaṃ pradātavyaṃ mama kāryaṃ tathā bhavet |
vicāryeti hariḥ sākṣādavinayaṃ svapārṣadau || 39 ||
[Analyze grammar]

dvāsthau jayavijayākhyau prāveśayan svavāñcchayā |
sanandanādicaturaḥ prairayannijadarśane || 40 ||
[Analyze grammar]

yāvacca vedhasā sākaṃ viṣṇorvārtā bhavatyati |
tāvattu brahmaṇaḥ putrāḥ saṃkalpavegavattamāḥ || 41 ||
[Analyze grammar]

viṣṇostu darśanaṃ kartumājagmuḥ sanakādayaḥ |
sanātanaśca sanakaḥ sanandanastṛtīyakaḥ || 42 ||
[Analyze grammar]

sanatkumārasturyaśca sarve te brahmavarcasaḥ |
brahmaṇo mānasāḥ putrāḥ sarvajñā jñānamūrtayaḥ || 43 ||
[Analyze grammar]

vairāgyaṃ ca tṛṇīkṛtya vartamānā digambarāḥ |
te pañcahāyanāḥ saumyā brahmamūrtaya eva ca || 44 ||
[Analyze grammar]

naranārīśarīrasthā doṣā yatra na santi vai |
bhagavantaṃ vinā yeṣāṃ vṛttayo nānyasañcarāḥ || 4 ||
[Analyze grammar]

brahmadṛṣṭiṃ vinā yeṣāṃ dṛṣṭirnodbhavati kvacit |
yeṣāṃ hṛtsu harermūrtiṃ vinā nānyadviśatyapi || 46 ||
[Analyze grammar]

nāmāni pragṛṇantaste cāyānti rājamārgataḥ |
vaikuṇṭhavāsino'neke vaiṣṇavā yānti tānanu || 47 ||
[Analyze grammar]

praśaṃsanti ca tānbālānaho paśyata vaiṣṇavāḥ |
rūpe kṛṣṇasamāścaite mandahāsyāsyacandrakāḥ || 48 ||
[Analyze grammar]

svarṇavarṇāḥ sūryatulyāstejoparidhiśobhanāḥ |
manohāryaṃgasaṃpuṣṭāḥ sthalapadmāṃgakomalāḥ || 49 ||
[Analyze grammar]

nātidīrghasvarṇavarṇasnigdhaprāntā'lakā'nvitāḥ |
kiraṇodgamabhālena muṣṇanto janamānasam || 50 ||
[Analyze grammar]

śaradabjadalanetrasthiradṛṣṭyatihṛdgamāḥ |
raktapallavasattāmraraktauṣṭhacittahārakāḥ || 51 ||
[Analyze grammar]

kṛtordhvapuṃḍrakāḥ sarve karṇapuṣpāvataṃsakāḥ |
devairdhṛtārcanahārāḥ koṭikoṭyarkabhāsurāḥ || 52 ||
[Analyze grammar]

vāmaskandhabrahmasūtrāḥ kaṭisthamuñjamekhalāḥ |
rūpānurūpāvayavāḥ svarṇābhakarapattalāḥ || 53 ||
[Analyze grammar]

kaṇṭhe kare ca tulasīmālāṃ bibhranta aiśvarīm |
svarṇarekhāmahālakṣmīvāso vakṣasi dṛśyate || 54 ||
[Analyze grammar]

nārāyaṇasamā rūpe cākṛtau kṛṣṇasadṛśāḥ |
śvaitye dhyāne śaṃbhurūpāḥ śarīre brahmaṇāḥ samā || 55 ||
[Analyze grammar]

bhaktau lakṣmīsamāścaite ke bhaveyurjanā ime |
paśyantu vaiṣṇāvāstvetānmahāpuruṣalakṣaṇān || 26 ||
[Analyze grammar]

asmadbhāgyavaśādetānpaśyāmo devapurūṣān |
itidvitīyavaikuṇṭhavāsino vaiṣṇavā hyamūn || 57 ||
[Analyze grammar]

praśaṃsanti prapaśyanti tṛptiṃ yānti na darśane |
āgacchatāṃ ca nagnānāṃ sarveṣāṃ bālarūpiṇām || 58 ||
[Analyze grammar]

gopura āgato yatra dvāḥsthau dvāraṃ hi rakṣataḥ |
jayaśca vijayaścaiva prottasthatuḥ savetrakau || 59 ||
[Analyze grammar]

tāvanāpṛcchya gacchanti yāvattāvatsavetrakau |
prāhatuḥ kā ime nagnā gacchantyantaḥpuraṃ katham || 60 ||
[Analyze grammar]

tiṣṭhantu naiva gacchantu pratyāvartantu ke gatāḥ |
avinayena cāviṣṭāḥ pratiṣedhanti tānmuhuḥ || 61 ||
[Analyze grammar]

tathāpi tāvanādṛtya gacchanti brahmamānasāḥ |
kiṃ dvāraṃ ke dvārapālā naiva paśyanti yoginaḥ || 62 ||
[Analyze grammar]

ātmatattvaṃ vinā cānyad yeṣāṃ dṛṣṭau na kilbiṣam |
teṣāṃ ko vā vidhiścātha niṣedho rodha eva kaḥ || 63 ||
[Analyze grammar]

mā gacchantu ca mā yāntu ka ete badhirāḥ kimu |
re stabdhāḥ kanyakādṛśyāḥ ke yūyaṃ pāyugūbharāḥ || 64 ||
[Analyze grammar]

ajñātāḥ kva nvime yānti jaya gaccha nivartaya |
ke vai gardabhikāputrāḥ kasmācchūnīsutā ime || 65 ||
[Analyze grammar]

atra caivāgatāḥ santi sabadhnantu janā imān |
tāḍayantu ca pāṣāṇairbandhayantu drumaiḥ saha || 66 ||
[Analyze grammar]

nirlajjā yāntyagaṇayya dṛśyante vai nirañjanāḥ |
are vaḥ pitarau sto vā mṛtiṃ yāntau kathaṃ mṛgāḥ || 67 ||
[Analyze grammar]

vivastrā niṣparigrahāḥ kasya bhramatha mārgaṇe |
na santi mātaro vo'tra drutaṃ dhāvantvitaḥ sthalāt || 68 ||
[Analyze grammar]

nivartante na cedete yaṣṭiṃ kuru gudasthale |
ityevaṃ vijayo yāvajjayaṃ vakti tadā punaḥ || 69 ||
[Analyze grammar]

parāvṛtya ca saṃsthitvā śrutaṃ sarvamamaṃgalam |
na gacchantyagratastāvanna vadanti kimuttaram || 70 ||
[Analyze grammar]

jayo gatvā svavetreṇa tānpṛṣṭhe mṛdvatāḍayat |
madhye nitambayosteṣāṃ lakuṭyā samapīḍayat || 71 ||
[Analyze grammar]

datvā capeṭikāṃ gaṇḍe mastake samatāḍayat |
liṃgāṃ gṛhītvā caiteṣāṃ chedayantvityabhīṣayat || 72 ||
[Analyze grammar]

iti bhartsya tiraskṛtya prakoṣṭhe parigṛhya ca |
baddhvaikavallikārajjvā caturo'pyaniṣkāsayat || 73 ||
[Analyze grammar]

dhūlīḥ prakṣipya pṛṣṭhe tān mukhe kārṣṇamakārayat |
ityevaṃ jayavijayāvavinayena mohitau || 74 ||
[Analyze grammar]

bālānmatvā tiraskārādyaparādhānpracakratuḥ |
tāvadramā jayā cānyāḥ sakhyo vihartumutsukāḥ || 75 ||
[Analyze grammar]

tadgopureṇa nirgatya yāntyastāndadṛśustadā |
paricitānviṣṇurūrpauṃścaturnārāyaṇānimān || 76 ||
[Analyze grammar]

patitvā pādayosteṣāmarhaṇaṃ cakrire'vanam |
dhūlīnirdhūnanaṃ rajjubandhapramokṣaṇaṃ tathā || 77 ||
[Analyze grammar]

pādayoścumbanaṃ caiva mārjanaṃ cakrire muhuḥ |
aho keneva duṣṭena nāthānāmardanaṃ kṛtam || 78 ||
[Analyze grammar]

kasya hastau ca pādau ca bhagnau bhāgyaṃ ca visphuṭam |
vā kasyā'nnamitaḥ sthānāt samāptimagamat khalu || 79 ||
[Analyze grammar]

kasya jalaṃ tūdvinaṣṭamudiyāya ravirghṛṇī |
kasya vā puṇyarekhā'dya trūṭitā dharaṇīṃ gatā || 80 ||
[Analyze grammar]

etādṛśānāṃ sādhūnāmavamānaṃ tu kaiḥ kṛtam |
teṣāṃ naivātra vāso'sti bhavennaiva vidantu te || 81 ||
[Analyze grammar]

yāvannārāyaṇonaiva jānāti tāvadeva hi |
avamānayitustvatra sthitiḥ paścāttu nāsti hi || 82 ||
[Analyze grammar]

ityevaṃ lapamānāstā dṛṣṭvā dṛṣṭvā rudanti ca |
tāvallalitayā gatvā nārāyaṇāya veditam || 83 ||
[Analyze grammar]

yāvacchṛṇoti deveśo drāk padbhyāṃ dhāvitaḥ svakāt |
siṃhāsanāt samutthāyā'prāvṛtābhyāṃ ciraveda ca || 84 ||
[Analyze grammar]

yāvadāyāti vai tatra gopure śrīhariḥ svayam |
tāvattu lakṣaśaḥ patnyaḥ koṭiśo vaiṣṇavā api || 85 ||
[Analyze grammar]

samājagmuḥ sthale tatra praṇemuḥ sanakādikān |
śrīharistān catuḥsādhūn praṇanāma sadaṇḍavat || 86 ||
[Analyze grammar]

kiṃ kṛtaṃ kena cetyevamapṛcchadavamānakam |
bhavādṛśānāṃ sādhūnāṃ kṛtaṃ yenā'vamānanam || 87 ||
[Analyze grammar]

na sa me gopure caiva vaikuṇṭhe vāsamarhati |
mama pādau ca hastau sādhvaparādhakarau yadi || 88 ||
[Analyze grammar]

chindyāṃ tau yadi netraṃ vā jihvāṃ vā kartayāmi tām |
lakṣmīṃ svakāṃ jahāmyeva sādhvaparādhakāriṇīm || 89 ||
[Analyze grammar]

lokavāyusparśahīnāḥ kilbiṣā'spṛṣṭamānasāḥ |
bālā api viharanti kalyāṇāya gṛhārthinām || 90 ||
[Analyze grammar]

bālā api na vai bālā mokṣādeḥ pitaro matāḥ |
pāvanāḥ pāpināṃ lokapāvakā vicaranti hi || 91 ||
[Analyze grammar]

kṣamāpayantvaparādhān kṛpāṃ kṛtvā mamopari |
antaḥsaudhaṃ samāyāntu gṛhṇantu dāsasevanam || 92 ||
[Analyze grammar]

ityabhyarthya ca teṣāṃ vai pādapāṃsūn śirasyadhāt |
nītvā nārāyaṇastāṃśca yāvadāyācca gopure || 93 ||
[Analyze grammar]

pārṣadau jayavijayau tāvattejovihīnakau |
mlānamukhau sakampau ca dṛṣṭau nārāyaṇena vai || 94 ||
[Analyze grammar]

tāvattaiḥ śiśubhiḥ proktaṃ harerdhāmnyatra nirguṇe |
pavitre sarvathā śānte sukhade mokṣabhūmike || 95 ||
[Analyze grammar]

nirvikāre mahāsaumye divye hariniketane |
nedṛśau dvārapau yogyau duḥkhadau maukṣanāśakau || 96 ||
[Analyze grammar]

savikārau tathā kruddhāvaślīlavācau stabdhakau |
śiṣṭācārarahitau cā'suravatkṛtyakāriṇau || 97 ||
[Analyze grammar]

yato yogyāvāsuriṃ vai yonimeva prasevitum |
na tu yogyau śuddhasattvavaikuṇṭhaṃ dhāma sevitum || 98 ||
[Analyze grammar]

śrīhareḥ pādayoretau krūrau yogyau na vai matau |
yatpāpāmāsurīṃ yoniṃ yuvāṃ yātaṃ padacyutau || 99 ||
[Analyze grammar]

yāvadvai patataḥ sthānāt śāpayogāttadā punaḥ |
prārthayāmāsaturviprānkṣamārthaṃ cāśrunetrakau || 100 ||
[Analyze grammar]

nārāyaṇecchayā prahvībhāvaṃ yātā dayālavaḥ |
munayaḥ śiśavaścāhustānātrijanma tattathā || 101 ||
[Analyze grammar]

tataścāsurabhāvaṃ tu vihāyaitatsamāpsyathaḥ |
punardauvārikatvaṃ vai gamiṣyāmo na saṃśayaḥ || 102 ||
[Analyze grammar]

evaṃ śaptau svabhavanātpatitau viṣṇulokataḥ |
diteḥ putrau tu tau jātau mahādaityau mahābalau || 103 ||
[Analyze grammar]

vaikuṃṭhe ca tayoḥ sthāne ajaṃ ajayameva ca |
niyuyoja harirdvārapālau yāvattadāgamaḥ || 104 ||
[Analyze grammar]

lakṣakoṭidāsadāsīramārāmājayādibhiḥ |
ātithyaṃ pūjanaṃ cāpi bhojanaṃ pādavāhanam || 105 ||
[Analyze grammar]

vividhaṃ sevanaṃ pānaṃ mardanaṃ śayanādikam |
sampāditaṃ caturṇāṃ tu sanakādikaśaṃjuṣām || 106 ||
[Analyze grammar]

kṛtvaiva darśanaṃ samyak datvā ca darśanaṃ svakam |
puṇyaṃ nītvā ca datvā cāgatā lokaṃ tu satyakam || 107 ||
[Analyze grammar]

vedhasā saha cāyātāste vai svapitṛmandiram |
tato gatāḥ kaśyapaṃ vai draṣṭuṃ merau tataśca te || 108 ||
[Analyze grammar]

putrayorharisamayorāśīrvādānvidhāya ca |
jagmurdhāma harerdivyaṃ śvetadvīpaṃ sadāsanam || 109 ||
[Analyze grammar]

atha jayaśca vijayo hyāsuraṃ bhāvamāsthitau |
hiraṇyakaśipurjyeṣṭho hiraṇyākṣo'nujo'bhavat || 110 ||
[Analyze grammar]

varṣaśataṃ garbhasaṃsthau na ca janma hyavāpatuḥ |
yadi janma bhavettarhi duḥkhaṃ prāpsyāvahe yataḥ || 111 ||
[Analyze grammar]

janma naiva parigrāhyamiti matvā na nirgatau |
nāradena tadāgatya tatra tau tu prabodhitau || 112 ||
[Analyze grammar]

janmanāṃ grahaṇenaiva trijanmānte punaḥ svakam |
prāpsyatho vaiṣṇavaṃ dhāma pārṣadau ca bhaviṣyathaḥ || 113 ||
[Analyze grammar]

ityādiśya tato mantramādideśa punastathā |
lakṣmīnārāyaṇetyevamāśrāvyā''jñāpayattadā || 114 ||
[Analyze grammar]

dveṣabhāvena vai lakṣmīnārāyaṇaṃ bhajiṣyathaḥ |
dvitīye janmani sītārāmaṃ caiva bhajiṣyathaḥ || 115 ||
[Analyze grammar]

tṛtīye janmani kṛṣṇaṃ naraṃ cāpi bhajiṣyathaḥ |
tato muktiṃ pragantārau bhaviṣyatho na saṃśayaḥ || 116 ||
[Analyze grammar]

iti coktvā gato devo nāradaḥ svaṃ trilokanam |
aṭanārthaṃ pārṣadau tvāsurau janma hyavāpatuḥ || 117 ||
[Analyze grammar]

itiśrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathamaṃ kṛtayugasantāne diteḥ putrārthaṃ tapo vedhasa āśīrvādo vaikuṇṭhagamanaṃ tatra viṣṇuṃ samprārthya vedhasā nārāyaṇasamaputraprāptivaradānakathanaṃ tato haripreraṇayā sanakādīnāṃ vaikuṇṭhagamane jayavijayābhyāṃ tiraskṛte janmatrayā'surabhāvaprātiśāpena hiraṇya |
kaśipuhiraṇyākṣajanmādivṛttāntakathananāmā trayastriṃśadadhikaśatatamo'dhyāyaḥ || 133 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 133

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: