Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 132 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
yadā yadā mahālakṣmi sāyāhno vedhaso bhavet |
tadā tadā laye nitye daśa lokāḥ svarādayaḥ || 1 ||
[Analyze grammar]

pātālāntā layaṃ yānti pūrvasṛṣṭau yathā hyabhūt |
tathā tathā laye kāle bījarakṣaṇahetave || 2 ||
[Analyze grammar]

harirgṛhṇāti mātsyaṃ vai rūpaṃ salilasañcaram |
prathamaṃ brahmaṇaḥ sāyaṃ varṣaśatamavagrahaḥ || 3 ||
[Analyze grammar]

vṛṣṭyabhāvāt sudurbhikṣāddehino yānti nāśatām |
jalaṃ śuṣkāyate sarvamudbhijjā yānti nāśatām || 4 ||
[Analyze grammar]

sūryatāpena pṛthivī rukṣā bhavati sarvathā |
bījāni bharjitānyeva bhavanti kramaśastadā || 5 ||
[Analyze grammar]

kandamūlāni naśyanti prāṇijātaṃ ca naśyati |
śatavarṣaṃ kramādeva vṛṣṭihīnaṃ pratāpitam || 6 ||
[Analyze grammar]

bhavatyataḥ samudrā vai śuṣkāyante samantataḥ |
tadā tatsthaṃ prāṇijātaṃ sarvaṃ naśyati sarvathā || 7 ||
[Analyze grammar]

sūryā dvādaśa cottaptā ugrāstapanti kṛtsnaśaḥ |
teneyaṃ śatavarṣeṣu pṛthvī satalaparvatā || 8 ||
[Analyze grammar]

dagdhā bhasmasamā sarvā jāyate hi samantataḥ |
āpātālācca āsvargāt sarvepi jantavo mṛtāḥ || 9 ||
[Analyze grammar]

sūkṣmaśarīrasahitā tadā yānti mahartalam |
maharloke ca te sarve tiṣṭhanti puṇyaraśmibhiḥ || 10 ||
[Analyze grammar]

meghāstataḥ pravarṣanti śatavarṣāṇi sarvadā |
ādaśabhuvanaṃ yāvat sarvaṃ jalamayaṃ bhavet || 11 ||
[Analyze grammar]

āsvargaṃ vai jalaṃ tatra pūryate pralaye bahu |
evaṃ sāyāhnamārabhya prātaḥparyantameva ha || 12 ||
[Analyze grammar]

daśalokavināśo'yaṃ nityapralaya ucyate |
punaḥ prātaḥ svayaṃ brahmā sṛjati daśabhūstarān || 13 ||
[Analyze grammar]

svargamārabhya pātālān sṛṣṭvā sṛṣṭiṃ karoti saḥ |
pūrvaṃ pūrvaṃ tadā smṛtvā yathāpūrvamakalpayat || 14 ||
[Analyze grammar]

prāpte punaśca sāyāhne punarvai vilayo bhavet |
layakāle tadā devaḥ svayaṃ nārāyaṇo hariḥ || 11 ||
[Analyze grammar]

sarvasadbījarakṣārthaṃ matsyarūpo bhavatyapi |
vedhodināvasāne sa svayameva dayānidhiḥ || 16 ||
[Analyze grammar]

samāgatya surakṣārhaṃ rakṣatyeva kṛpāvaśāt |
dināvasāne sāyaṃ vai brahmā sandhyārthamutthitaḥ || 17 ||
[Analyze grammar]

kamaṇḍaluṃ svamādāya puṣkaraṃ prati gacchati |
snātvā kamaṇḍalau vāri bhṛtvā tīraṃ samāsīnaḥ || 18 ||
[Analyze grammar]

ācamanāya yāvadvai gṛhṇātyambu kamaṇḍaloḥ |
hastatale tadā matsyarūpaṃ svalpaṃ dadarśa saḥ || 19 ||
[Analyze grammar]

yavabījasamaṃ hrasvaṃ yathā vai kṣudrajantukam |
jale jalāṃjaliṃ yāvan kṣipatyeva pitāmahaḥ || 20 ||
[Analyze grammar]

tāvadvitastimātraṃ tad bhūtvotplutyā'patattaṭe |
prāha māṃ rakṣa devānāṃ pitāmaha kamaṇḍalau || 21 ||
[Analyze grammar]

tathā karotyajo yāvanmamau naiva kamaṇḍalau |
tataḥ prāha timistaṃ vai nālaṃ me bhavati prabho || 22 ||
[Analyze grammar]

deho me vardhate drāgvai tasmātkūpe tu māṃ kṣipa |
brahmaṇā vai tataḥ kūpe nikṣipto'pi pravavṛdhe || 23 ||
[Analyze grammar]

kūpe mātuṃ na yogyo'bhūt sa prāha vedhasaṃ tataḥ |
na kūpo'yamalaṃ me syāt pitaḥ sarasi mākṣipa || 24 ||
[Analyze grammar]

uddhṛtya brahmaṇā kūpāt puṣkare sarasi dhṛtaḥ |
tāvatpuṣkaradeho'yaṃ mahān babhūva tatkṣaṇāt || 25 ||
[Analyze grammar]

puṣkare na mamau sopi punarāha pitāmaham |
nālaṃ me puṣkaraṃ jātaṃ samudre māṃ kṣipeṣṭakṛt || 26 ||
[Analyze grammar]

brahmaṇā tu tato nītvā samudre vinipātitaḥ |
uktaśca kastvamatrāsi vadāścaryaṃ karoṣi mām || 27 ||
[Analyze grammar]

samudre vardhito matsyastadovāca pitāmaham |
ahaṃ nārāyaṇaḥ sākṣājjagadrakṣaṇahetave || 28 ||
[Analyze grammar]

matsyarūpaṃ sudhṛtavān sāyaṃ te'hno bhavatyataḥ |
daśalokāstāpaśuṣkā jalamagnā drutaṃ matāḥ || 29 ||
[Analyze grammar]

tasmādbījāni mukhyāni catuḥkhanigatāni vai |
gṛhītvā'yaṃ manuścaturdaśo nāvi pratiṣṭhatu || 30 ||
[Analyze grammar]

naurapi koṭigavyūtidīrghā gabhīrabhūmikā |
śatabhūmirdṛḍhā pūraṇīyā bījaiḥ prarohaṇaiḥ || 31 ||
[Analyze grammar]

ṛṣīnmunīṃstathā devān gohastiyānavāhanam |
udbhijjātīni bījāni pṛthvīṃ devīṃ ca bhūsurān || 32 ||
[Analyze grammar]

yadyatpunastava prātarupayuktaṃ sṛjau bhavet |
tatsarvaṃ bījarūpaṃ vai nītvā saṃsthāpya nāvi tat || 33 ||
[Analyze grammar]

manuṃ satyaṃ tatra vai tvaṃ pratiṣṭhāpya vraja svakam |
satyalokaṃ tato'haṃ vai nādaṃ śṛṃkhalayāñcitām || 34 ||
[Analyze grammar]

mama śṛṃge nibadhyaiva bhramiṣyāmi mahājale |
avagrahe sūryatāpe varṣaṇe śatavārṣike || 35 ||
[Analyze grammar]

mahāpātālavārīṇāṃ nidhau nāvaṃ nināya ca |
rakṣiṣyāmi ca tānsarvānārātripralayāvadhim || 36 ||
[Analyze grammar]

āprātastānpoṣayiṣye mama divyabalānnanu |
mā tvaṃ khedaṃ kuru brahman prātardāsye punardhanam || 37 ||
[Analyze grammar]

kariṣyati tato daśalokānāṃ sṛṣṭimeva tām |
ityājñaptastato brahmā manuṃ prāha caturdaśam || 38 ||
[Analyze grammar]

bījānyarpayya sadevamunibījāntarāṇi ca |
nāvaṃ samarpayāmāsa matsyāya keśavāya saḥ || 39 ||
[Analyze grammar]

brahmā tu gatavān satyaṃ lokaṃ rātrirbabhūva ha |
sandhyākāle tadā yugasahasrānte yugakṣaye || 40 ||
[Analyze grammar]

sadā jātā anāvṛṣṭistadā sā śatavārṣikī |
saptaraśmiratho bhūtvā hyudatiṣṭhadvibhāvasuḥ || 41 ||
[Analyze grammar]

tasya te raśmayaḥ saptā'pibannambho mahārṇavāt |
tatasteṣāṃ pratāpena dahyamānā vasundharā || 42 ||
[Analyze grammar]

sādrinadyarṇavā sarvā visnehā samapadyata |
tīkṣṇapradīptakiraṇairekajvālaṃ babhūva ha || 43 ||
[Analyze grammar]

tataḥ saṃvartako ghoro lokān jahāra pāvakaḥ |
nirdahya sarvapātālānūrdhvama dadāha vai divam || 44 ||
[Analyze grammar]

tato gajakulākārāstaḍidbhiḥ samalaṃkṛtāḥ |
uttiṣṭhanti sma vai ghorā vyomni saṃvartakā ghanāḥ || 45 ||
[Analyze grammar]

nīlāḥ śvetāścāṃjanāśca dhūmrāḥ pītāḥ payodharāḥ |
ghorarūpā ghoranādāḥ pūrayanti sma vṛṣṭibhiḥ || 46 ||
[Analyze grammar]

sughoramaśivaṃ sarvaṃ śamayanti sma pāvakam |
naṣṭe cāgnau varṣaśate jalapūrṇaṃ nabhastalam || 47 ||
[Analyze grammar]

ityambhasā''vṛte loke sarvamekārṇavaṃ jagat |
jalaṃ vinā tadānīṃ vai prājñāyata na kiṃcana || 48 ||
[Analyze grammar]

caturyugasahasrānte rātriṃ sma kurute prabhuḥ |
matsyāvatāro bhagavānnāvaṃ rakṣati sarvathā || 49 ||
[Analyze grammar]

śatavarṣe sudurbhikṣe mahākālānalāntare |
svasyā'mṛtapratāpena nāvaṃ rakṣati sa prabhuḥ || 50 ||
[Analyze grammar]

rātrau rakṣati caivā'yaṃ tamasyekārṇave jale |
tato rātrikṣaye prāpte pratibuddhaḥ prajāpatiḥ || 51 ||
[Analyze grammar]

racayāmāsa vividhān daśalokān yathāprajān |
evaṃ layaṃ karoti sma pratisāyāhnameva hi || 52 ||
[Analyze grammar]

sṛṣṭiṃ punaḥ karoti sma pratiprātaḥ sadaiva saḥ |
so'yaṃ dainandinaḥ proktaḥ pralayo daśalokinām || 53 ||
[Analyze grammar]

evaṃ varṣaśatānte vai brahmāṇḍaṃ brahmaṇā saha |
naśyate sa tu saṃprokto layo naimittiko'paraḥ || 54 ||
[Analyze grammar]

tato'pi mūlamāyāyāścaturviṃśatimūrtayaḥ |
vilīyante tadā bodhyaḥ prākṛtapralayo mahān || 55 ||
[Analyze grammar]

jīvasya tu prabhoḥ samyagyogād bhakteśca bhāvataḥ |
yadā mokṣo bhavet so'yaṃ vodhyastvātyantiko layaḥ || 56 ||
[Analyze grammar]

pralaye tatra rātrau tu sṛṣṭyabhāvānna vā'vanam |
avanārthaṃ manūnāṃ ca naivāvaśyakatāsti yat || 57 ||
[Analyze grammar]

ato manvantarāṇāṃ vai rātrau sṛṣṭirna vidyate |
antimo yo manuḥ prokto bījāni ṛṣayastathā || 58 ||
[Analyze grammar]

mahānaukāsthitāsteṣāṃ nidrāvṛttisuvartinām |
viṣṇornārāyaṇecchāyā balānmṛtyurna vidyate || 59 ||
[Analyze grammar]

āprātaste tu jīvanti sṛṣṭerbījatayā sthiteḥ |
ciraṃjīvāstu ye sarve brahmanārāyaṇehayā || 60 ||
[Analyze grammar]

prātaḥ sṛṣṭiṃ punaḥ kṛtvā svayaṃ brahma hi tāṃstataḥ |
līnīkaroti tatraiva sṛṣṭau vai nānyathā kvacit || 61 ||
[Analyze grammar]

ityevaṃ matsyarūpāṇi jāyante me sahasraśaḥ |
avatārā yathākāryaṃ lakṣmi jānāmi tānaham || 62 ||
[Analyze grammar]

evaṃ diterapatyaṃ yo hiraṇyākṣo'bhavanmahān |
asuraḥ sa tadā sṛṣṭeḥ prāraṃbhe kardamasthitim || 63 ||
[Analyze grammar]

jalāntaḥsthāṃ mahāpṛthvīṃ bhuṃkte rājādhirājavat |
tamahaṃ brahmaṇo nastaḥ saṃbhūya nāśayāmi vai || 64 ||
[Analyze grammar]

vārāharūpamāsthāya nayāmi yamasādanam |
asuraṃ taṃ tadā hatvā pṛthvīṃ kṛtvā supiṇḍikām || 65 ||
[Analyze grammar]

nāyāmyupari vārāṃ tāṃ sthāpayāmi ca susthirām |
evaṃ vārāharūpāṇi sahasrāṇi bhavanti me || 66 ||
[Analyze grammar]

yadā yadā''vaśyakatva bhavet kroḍo bhavāmyaham |
iti te sarvamākhyātaṃ kimanyat kathayāmyanu || 67 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne brahmaṇaḥ sāyāhne nityapralaye sabījanaukārakṣaṇārthaṃ matsyāvatāradhāraṇahiraṇyākṣahṛtapṛthivyuddhāraṇārtha |
varāharūpadhāraṇādikathananāmā dvātriṃśadadhikaśatatamo'dhyāyaḥ || 132 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 132

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: