Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 126 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
tato lakṣmi mahādevo varṇayāmāsa śobhanam |
mahālakṣmyāḥ svatantraṃ tadantaḥpuramaśeṣataḥ || 1 ||
[Analyze grammar]

caturdikṣu svarṇamaṇisopānāni bhavanti vai |
maṇikāntikarāḥ svalpastambagulmāśca koṭiśaḥ || 2 ||
[Analyze grammar]

niḥśreṇīpārśvayoḥ santi navapallavaśobhitāḥ |
ratnapuṣpaprakāśinyo vallikāḥ pārśvayostathā || 3 ||
[Analyze grammar]

virāmapaṭṭikāścaiva tathā santi sahasraśaḥ |
raktaharinmaṇiklṛptāḥ sā''darśāḥ sahaśuktikāḥ || 4 ||
[Analyze grammar]

bhittikā maṇicūrṇānā sacitrāḥ parikalpitāḥ |
pārśvāstāsāṃ pragalbhānāṃ sphaṭikānāṃ ca nirmitāḥ || 5 ||
[Analyze grammar]

sthalānyapi jalānīva jalānyapi sthalāni vā |
agracatuṣkikāḥ sthalyo bhrāntayanti sakhīnmuhuḥ || 6 ||
[Analyze grammar]

staṃbheṣu santi pakṣāḍhyā varamālākarāḥ śubhāḥ |
uḍuyantīva devyaśca ramātulyāḥ suyauvanāḥ || 7 ||
[Analyze grammar]

āhvayantīva satkāraṃ kurvantīva sacetanāḥ |
karāttasvarṇapātrāstā lājayā vardhayanti tāḥ || 8 ||
[Analyze grammar]

svarṇasūkṣmāmbarāḥ svarṇakāntayo dvādaśābdikāḥ |
staṃbhamūle narasiṃhā nṛharerūpamāsthitāḥ || 9 ||
[Analyze grammar]

saumyā hāsyamukhāḥ santi cetanā rakṣakā iva |
kammānikāsu nṛtyanti nartakyo hyekavastrikāḥ || 10 ||
[Analyze grammar]

nārāyaṇaprasādāya muhuḥ saṃkocamantarā |
vādakāstu vividhāni vāditrāṇyavagṛhya ca || 11 ||
[Analyze grammar]

vādayanti vilāsāntaṃ vilāsārthaṃ harermuhuḥ |
dvāropari pratisthālaṃ sūtamāgadhabandinaḥ || 12 ||
[Analyze grammar]

vaiṣṇavā bhālatilakā gāyanti harikīrtanam |
avatāracaritrāṇi vicitrāṇi mudā muhuḥ || 13 ||
[Analyze grammar]

vidyādhrāḥ kinnarāścaiva satkiṃpuruṣajātayaḥ |
prāksṛṣṭeḥ sucaritrāṇi gāyanti śrīhareḥ sadā || 14 ||
[Analyze grammar]

kvacittu dvādaśavarṣāḥ kanyakā haritṛptaye |
śītasugandhimiṣṭādimiśraṃ peyaṃ nayanti hi || 15 ||
[Analyze grammar]

anyatra śrīharerbhojyaṃ pākenā'ṣṭottaraṃ śatam |
śrapayanti tathā kanyā ramāḥ sarvā haripriyāḥ || 16 ||
[Analyze grammar]

aparatra tu kāminyaḥ śayyāṃ kurvanti tatkṛte |
tathā'nyāḥ śrīharerarthaṃ snānasāmagrikāyutāḥ || 17 ||
[Analyze grammar]

kāścitpūjāprakāṇḍaṃ vai gṛhītvā yānti taṃ patim |
śrāṃgārikadravaddravyāṇyādāya yānti gaurikāḥ || 18 ||
[Analyze grammar]

kajjalālaktagandhāḍhyatailaprasūnasadrasān |
tāmbūlacarvyasadvastu nītvā yānti priyaṃ prati || 19 ||
[Analyze grammar]

phalāni lehyacoṣyāṇi yāntyādāya hariṃ prati |
dṛśyaspṛśyasusaṃśrāvyarasyaghrātavyavastukam || 20 ||
[Analyze grammar]

samādāya patiṃ svānāṃ yānti ramayituṃ ramāḥ |
kalkimukuṭabhūṣāścādāya yānti prabhoḥ priyāḥ || 21 ||
[Analyze grammar]

vidyuccaṃcatsvarṇavastrāḥ svarṇatanvyaḥ sumadhyamāḥ |
kvaṇatkiṃkiṇikābhūṣā vilāsārthaṃ prayānti ca || 2 ||
[Analyze grammar]

sthale sthale pratolīṣu divyacandrā bhavanti hi |
vallabhīṣu gavākṣeṣu śītasūryā jvalanti vai || 23 ||
[Analyze grammar]

vāyavo mandasurabhiśītalā vānti cetanāḥ |
sūkṣmā meghā ratimadhye varṣanti gharmaśāntaye || 24 ||
[Analyze grammar]

divyā dyaustatra saṃvāse pratikoṇaṃ prakāśate |
dūradṛṣṭiprayantrāṇi dūraśravaṇapaṭṭikāḥ || 25 ||
[Analyze grammar]

dūragrāhāḥ siddhivaryā vasanti pratimandiram |
prabodhāya suyantrāṇi vādyanti hi vādakāḥ || 26 ||
[Analyze grammar]

sthale sthale pratisaudhaṃ hariścāsti sahasradhā |
dāsadāsyau ramayan sa ramate cāpi tadgamam || 27 ||
[Analyze grammar]

snānāgārāṇi śayanāgārāṇi ratimaṇḍapāḥ |
śṛṃgāramaṇḍapāścaiva pūjāyā maṇḍapāstathā || 28 ||
[Analyze grammar]

pānalepanasatkeligṛhāṇi krīḍanakṣayāḥ |
vihāravyavahārādisabhāsthānāni tatra ca || 29 ||
[Analyze grammar]

pākasthānāni śastrādisthānāni hetisaṃkṣayāḥ |
svarṇamaṇiharidratnamāṇikyasphaṭikakṣayāḥ || 30 ||
[Analyze grammar]

guptā yatra kṛtāḥ santi tataḥ sarvopari sthitaḥ |
vimānagṛhamukhyaiśca prāsādairbahubhiryutaḥ || 31 ||
[Analyze grammar]

divyāpsarogaṇaiḥ strībhiḥ sarvataḥ samalaṃkṛtaḥ |
rājaprāsādavaryo'sti na bhūto na bhaviṣyati || 32 ||
[Analyze grammar]

madhye nārāyaṇasyaiva rājasthānaṃ mahotsavam |
māṇikyastaṃbhasāhasrajuṣṭaṃ ratnamayaṃ śubham || 33 ||
[Analyze grammar]

divyavaiṣṇavasaṃkīrṇaṃ sāmagānopaśobhitam |
madhye siṃhāsanaṃ ramyaṃ sarvadevamayaṃ śubhama || 34 ||
[Analyze grammar]

dharmajñānamayaiśvaryavairāgyaiḥ pāḍhavigrahaiḥ |
ṛgyajuḥsāmā'tharvāṇarūpajānubhirāhitam || 35 ||
[Analyze grammar]

śraddhāśaktyādhāraśakticicchaktiśivaśaktibhiḥ |
vyāptaṃ sūryaśaśivahnividyutsudhāṃśubhistathā || 36 ||
[Analyze grammar]

kūrmaḥ śeṣo garuḍaśca haṃsaśchandāṃsi mantrakāḥ |
pīṭharūpā bhavantyete madhye padmaṃ tu vaidhasam || 27 ||
[Analyze grammar]

aṣṭadalaṃ ca madhye sāvitrī tatkarṇikā sthitā |
mahālakṣmyā suyukto'tra nārāyaṇaḥ pratiṣṭhati || 38 ||
[Analyze grammar]

ratnasiṃhāsanasthaśca ratnālaṃkārabhūṣitaḥ |
ratnakeyūravalayaratnanūpuraśobhitaḥ || 39 ||
[Analyze grammar]

ratnakuṃḍalayugmena gaṇḍasthalavirājitaḥ |
pītavastraparīdhāno vanamālāvibhūṣitaḥ || 40 ||
[Analyze grammar]

śāntaḥ sarasvatīkānto lakṣmīdhṛtapadāṃbujaḥ |
koṭikandarpalīlābhaḥ smitavaktraścaturbhujaḥ || 41 ||
[Analyze grammar]

candanokṣitasarvāṃgaḥ suratnamukuṭojjvalaḥ |
paramānandarūpaḥ sa bhaktānugrahakārakaḥ || 42 ||
[Analyze grammar]

indīvaradalaśyāmaḥ koṭisūryaprakāśavān |
yuvā kumāraḥ snigdhāṃgaḥ komalāvayavairyutaḥ || 43 ||
[Analyze grammar]

phullaraktāṃbujakāntiḥ komalāṃ'ghrikarābjavān |
prabuddhapuṃḍarīkākṣaḥ subhrūlatāyugāṃkitaḥ || 44 ||
[Analyze grammar]

sunāsaḥ sukapolāḍhyaḥ suśobhamukhapaṃkajaḥ |
muktāphalābhadantāḍhyaḥ sasmitādharasundaraḥ || 45 ||
[Analyze grammar]

koṭipūrṇendusaṃkāśaḥ kabarīkṛtakeśavān |
susnigdhanīlakuṭilakuntalairupaśobhitaḥ || 46 ||
[Analyze grammar]

prātarudyatsahasrāṃśunibhakaustubhaśobhitaḥ |
hārasvarṇasragāsaktakambugrīvāvirājitaḥ || 47 ||
[Analyze grammar]

siṃhaskandhanibhaiḥ proccaiḥ pīnairaṃsairvirājitaḥ |
mīnavṛttāyatahastaiścaturbhirupaśobhitaḥ || 48 ||
[Analyze grammar]

aṃgulīyaiśca kaṭakaiḥ śṛṃkhalābhiśca śobhitaḥ |
nānāratnavicitrāṃghrikaṭakābhyāṃ virājitaḥ || 49 ||
[Analyze grammar]

sajyotsnacandrapratibhanakhapaṃktisamujjvalaḥ |
saundaryavīryalāvaṇyapuṣṭyādinidhiracyutaḥ || 50 ||
[Analyze grammar]

śaṃkhacakragṛhītābhyāmudbāhubhyāṃ virājitaḥ |
varadā'bhayahastābhyāmitarābhyāṃ suśobhitaḥ || 51 ||
[Analyze grammar]

vāmāṃke saṃsthitāḥ devīṃ mahālakṣmīrmaheśvarī |
hiraṇyavarṇā hariṇī suvarṇarajatasrajā || 52 ||
[Analyze grammar]

divyacihnasamāyuktā yauvanāraṃbhavigrahā |
divyacandanaliptāṃgā nīlākuṃcitamūrdhajā || 52 ||
[Analyze grammar]

ratnakuṇḍalaśobhāḍhyā divyahārāliśobhitā |
mandāraketakījātīpuṣpāñcitasukuntalā || 54 ||
[Analyze grammar]

subhrūḥ sunāsā suśroṇī pīnonnatapayodharā |
sasmitapūrṇacandrāsyā sūryakuṇḍalarājitā || 55 ||
[Analyze grammar]

svarṇavarṇā svarṇabhūṣā caturhastā'bjahastagā |
hārakeyūrakaṭakairaṃgulīyaiḥ suśobhitā || 56 ||
[Analyze grammar]

svarṇatantilalāṭā ca dhṛtapadmabhujadvayā |
gṛhītamātuluṃgākhyajāmbūnadakarāñcitā || 57 ||
[Analyze grammar]

gandhadvārā durādharṣā nityapuṣṭā karīṣiṇī |
karṇanāsādisadbhūṣā saubhāgyapuṇḍracandrakā || 58 ||
[Analyze grammar]

cāmarośīravṛntārdratāṃbūladā tu viṣṇave |
modate sā mahāvaikuṇṭhākhye nārāyaṇena vai || 59 ||
[Analyze grammar]

evaṃ nityā'napāyinyā mahālakṣmyā narāyaṇaḥ |
modate parame vyomni vaikuṇṭhe śāśvate prabhuḥ || 60 ||
[Analyze grammar]

dakṣiṇe dharmadevaśca nandaḥ sunanda ityapi |
śrutadevo jayantaśca vijayaśca jayastathā || 61 ||
[Analyze grammar]

caṃḍaścaiva pracaṇḍaśca puṣpadantaśca sāttvataḥ |
viśvakseno vainateyaḥ prabalo bala ityapi || 62 ||
[Analyze grammar]

kumudaḥ kumudākṣaśca santi tai pārṣadāḥ sadā |
divyāśca vaiṣṇavā dāsāḥ sevākāryakṛtakṣaṇāḥ || 63 ||
[Analyze grammar]

vāme tu dharaṇī līlā vimalotkarṣiṇī kriyā |
yogā ca saguṇā prahvī jñānā satyeśanī tathā || 64 ||
[Analyze grammar]

padmā jayā ca pāṃcālī bhārgavī lalitā ramā |
pārvatī ca prabhā māṇikyā ca lakṣmīśca maṃjulā || 65 ||
[Analyze grammar]

ūrjā dhaneśvarī dīpāvalī premaraseśvarī |
devā devavarā bāleśvarī cojasvatī śubhā || 66 ||
[Analyze grammar]

kāntā śāntā ca caturā haṃsā'mṛtarasā tathā |
mūlikā kastūrikā ca sāvitrī mauktikeśvarī || 67 ||
[Analyze grammar]

jayadā muktidā hemamālā godāvarī varā |
raṃbhā ca jāhnavī kāntīśvarī lāḍgalikeśvarī || 68 ||
[Analyze grammar]

nandā ca damayantī ca nirmalā ratnapuṣkarā |
maṇīśvarī tathā rāliyantī campāvatī dayā || 69 ||
[Analyze grammar]

ramā jayeśvarī pāneśvarī ca savitā pramā |
śāntiḥ sukhakarī ceti mahiṣyaḥ paramātmanaḥ || 70 ||
[Analyze grammar]

gṛhītvā'rhaṇasāmagrīḥ sevayanti patiṃ prabhum |
divyāpsarogaṇāḥ pañcaśatamukhyā haripriyāḥ || 71 ||
[Analyze grammar]

antaḥpuranivāsinyaḥ koṭivaiśvānaraprabhāḥ |
ramāḥ sarvāḥ samānā vai śītāṃśusadṛśānanāḥ || 72 ||
[Analyze grammar]

sevayanti mahārājaṃ śrīmannārāyaṇaṃ harim |
tameva paramātmānaṃ tvakṣare dhāmni saṃsthitam || 73 ||
[Analyze grammar]

divyarūpānurūpaṃ cā'vatārisvasvarūpiṇam |
mahāmāyā pratuṣṭāva māṃ bhajasva mahāprabho || 74 ||
[Analyze grammar]

tadā nārāyaṇo bhūtvā mahāvaikuṇṭhanāmakam |
dhāma saṃracayāmāsā'kṣaraprānte tu śāśvatam || 75 ||
[Analyze grammar]

svavāmajāṃ mahāmāyāṃ mahālakṣmīṃ vidhāya ca |
mahāvaikuṇṭhadhāmnyeva ramate śrīhariḥ svayam || 76 ||
[Analyze grammar]

anyeṣvapyavatāreṣu yatra nārāyaṇena vai |
svena sākaṃ gṛhītā sā tāḥ ramāḥ saṃbhavanti hi || 77 ||
[Analyze grammar]

tāśca sarvā bhajanti sma patiṃ nārāyaṇaṃ param |
tāsāmapi ca dāsīnāṃ koṭīnāṃ patireva saḥ || 78 ||
[Analyze grammar]

nārāyaṇo'tra vaikuṇṭhe sevāṃ gṛhṇāti bhāvataḥ |
mahābhāgavatāścānye ye bhūtāste'pi cātra vai || 79 ||
[Analyze grammar]

vasanti harisaudheṣu bhajanti preyasaṃ harim |
nārāyaṇaṃ bhajitvā vai bhaktyā tu bahurūpayā || 80 ||
[Analyze grammar]

gatvā'sminna nivartante viṣṇunā saha saṃsthitāḥ |
tatsamānasukhaṃ nityaṃ prāpnuvantyātmavedinaḥ || 81 ||
[Analyze grammar]

nārāyaṇānucaratāṃ mokṣa eva sukhapradaḥ |
satataṃ saṃsmared viṣṇuṃ śāśvatānandadaṃ prabhum || 81 ||
[Analyze grammar]

nāmoccāraṇamātreṇa prāpnuyātparamaṃ padam |
tasmānnārāyaṇaṃ lokaṃ gauri saṃprārthayet sadā || 83 ||
[Analyze grammar]

bhaktyā tvananyayā devaṃ bhajeta karuṇākaram |
saḥ sarvajñaḥ svakaṃ jñātvā rakṣatyeva yathā tathā || 84 ||
[Analyze grammar]

tadūrdhvapuṃḍraṃ tanmantraṃ tatkaṇṭhīṃ tasya mālikām |
tadbhaktiṃ tannāma kṛtvā mahāvaikuṇṭhameti vai || 85 ||
[Analyze grammar]

mahālakṣmyāḥ kṛte caitanmamahāvaikuṇṭhamakṣare |
kṛtamekaṃ hariṇaiva tadetatparamaṃ padam || 86 ||
[Analyze grammar]

vairājasya tu putreṇa dvitīyaṃ viṣṇunā kṛtam |
vaikuṇṭhaṃ tu sahalakṣmyā vāsārthaṃ dhruvataḥ param || 87 ||
[Analyze grammar]

satyāccaturdaśāllokātpare vairājasaṃstare |
jalāvaraṇaprānte tejo vaikuṇṭhaṃ dvitīyakam || 88 ||
[Analyze grammar]

devādīnāṃ tu gatyarthaṃ prārthanārthaṃ punaḥ punaḥ |
gatimelanalābhāya śvetadvīpākhyamityapi || 89 ||
[Analyze grammar]

kṛtaṃ tṛtīyaṃ vaikuṇṭhaṃ sugamaṃ svasya melanam |
tato'pi yogigamyaṃ svaśayanārthe praśāntikṛt || 90 ||
[Analyze grammar]

śeṣaśāyisvarūpeṇa kṣīrasāgaramadhyagam |
caturthaṃ tu kṛtaṃ svena vaikuṇṭhaṃ śāntilabdhaye || 91 ||
[Analyze grammar]

tatra te prathamaṃ devi mahāvaikuṇṭhamīritam |
atha vāryāvaraṇasthaṃ dvitīyaṃ kīrtaye śṛṇu || 92 ||
[Analyze grammar]

itiśrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne mahālakṣmyāḥ mahāprāsādasthavividharamākṛtasevāsevāsthāna |
siṃhāsanatatsthanārāyaṇamahālakṣmītatpārṣadatadanyamahiṣyādisevānirdeśanāmā ṣaḍaviṃśatyadhikaśatatamo'dhyāyaḥ || 126 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 126

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: