Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 124 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śaṃbhustato mahādevīṃ prāha tatparavarṇanam |
sākete tatra vartulābhyantare rājamārgakaḥ || 1 ||
[Analyze grammar]

koṭiyojanadīrgho'sti yāti nārāyaṇālayam |
pārśve vanānyanantāni kalpadrumanti santi vai || 2 ||
[Analyze grammar]

dharmaśālāḥ śāntiśālā viśrāntibhūmayo'pi ca |
dvayostu pārśvayoḥ santi kūpataḍāgadīrghikāḥ || 3 ||
[Analyze grammar]

kvacitsaudhāśca dhavalāḥ prāsādāśca kvacit tathā |
santi pravāsināṃ sarvasatkārārhāḍhyasadgṛhāḥ || 4 ||
[Analyze grammar]

maṇisvarṇamayāḥ sarve svarṇakalaśaśṛṃgiṇaḥ |
sudhāsadrasasaraso nāgavallyādiśobhitāḥ || 5 ||
[Analyze grammar]

sodyānāḥ sopabhogāśca varakanyānivāsadāḥ |
vaiṣṇavavaiṣṇavīsaudhāḥ pārśvayorvilasanti hi || 6 ||
[Analyze grammar]

patākātoraṇadhvajamañcadarpaṇadīpakaiḥ |
saumyamṛdūpakaraṇairbhakṣyapeyādivardhitaiḥ || 7 ||
[Analyze grammar]

vividhaiḥ sādhanairyuktāḥ prāsādāste lasanti hi |
vaikuṇṭhānnaiva kiñcidvai nyūnatā'sti vibhūtiṣu || 8 ||
[Analyze grammar]

sāketāttu samārabhya vaikuṇṭho divyalokakaḥ |
antarīkṣe brahmadhāmni sthito vai vartate paraḥ || 9 ||
[Analyze grammar]

tasya vai paritaḥ sarvavaiṣṇavānāṃ nivāsinām |
vartule vai vasatayaḥ sākete saṃvasanti hi || 10 ||
[Analyze grammar]

sāketakṛnnivāsānāṃ madhye vaikuṇṭhamuttamam |
pūrve sāketasadbhāge brahmapanasapādapaḥ || 11 ||
[Analyze grammar]

pañcayojanavistīrṇo daśayojanamūrdhvagaḥ |
sahasraskandhaśobhāvān koṭiśākhāpravistaraḥ || 12 ||
[Analyze grammar]

pītapakvaphalāḍhyaśca haritpallavaśobhitaḥ |
succhāyāsukhadastasyā'dhaścaturasravedikāḥ || 13 ||
[Analyze grammar]

santi tatra ramante vai ramāvaiṣṇavabālakāḥ |
nārāyaṇasamā rūpe pītavastrāścaturbhujāḥ || 14 ||
[Analyze grammar]

gandhacandanakastūrīprabhativarṣmavāsitāḥ |
sarvalakṣaṇaśobhāḍhyā ramante viharanti ca || 15 ||
[Analyze grammar]

tataḥ pārśve dvitīyastu lakṣmīpanasapādapaḥ |
vartate vistṛtaḥ paṃcayojane dviguṇocchrayaḥ || 16 ||
[Analyze grammar]

vihāriṇyā ramāyāstadviśrāntisthalamasti vai |
sadratnasāramāṇikyavedikāḥ santi vartule || 17 ||
[Analyze grammar]

vaiṣṇavīnāṃ kanyakānāṃ vihārāṇi ca tatra vai |
sarvāstāḥ kanyakā lakṣmīsamarūpaguṇāśrayāḥ || 18 ||
[Analyze grammar]

bhāsurāstā ramante sma divyā dvādaśahāyanāḥ |
nārāyaṇaṃ pratīkṣante yāntyāyānti punaḥ punaḥ || 19 ||
[Analyze grammar]

nārāyaṇaṃ prāṇapatiṃ saṃsevyaiva prayānti tāḥ |
tayoḥ panasayormadhye rājamārgo manoharaḥ || 20 ||
[Analyze grammar]

lakṣmīnārāyaṇasaudhaṃ pratigacchati pārataḥ |
tasya pārśvadvaye ratnamāṇikyamaṇivedikāḥ || 21 ||
[Analyze grammar]

divyagṛhāśca prāsādā vaiṣṇavā''vāsaśobhitāḥ |
vaiṣṇavyaḥ kanyakāḥ pūjāpātrāṇyādāya yānti ca || 22 ||
[Analyze grammar]

vividhodyānapuṣpāṇāṃ mālāśekharahastakāḥ |
nārāyaṇaṃ prapūjyaiva punarāyānti tatra vai || 23 ||
[Analyze grammar]

taptakārtasvaravastrāstaptakāṃcanavigrahāḥ |
koṭikāmavimohāsyāḥ sevante śrīhariṃ gṛhe || 24 ||
[Analyze grammar]

vaikuṇṭhavāsināṃ caiva sāketavāsināṃ tathā |
bahirantargamo mārgaḥ saṃkulito'sti sarvadā || 25 ||
[Analyze grammar]

pārśve kvacitsahakāratarūdyānāni santi vai |
kvacitpanasaraṃbhādiphalodyānasumaṇḍitaḥ || 26 ||
[Analyze grammar]

puṣpodyānamanohārisaraḥśobhāsamanvitaḥ |
so'yaṃ viśati pūrvasmātpūrvaṃ prākāragopuram || 27 ||
[Analyze grammar]

prākārāntargataṃ sarvaṃ vaikuṇṭhaṃ harimandiram |
prākārābhyantare santi bhaktāvāsāstu koṭiśaḥ || 28 ||
[Analyze grammar]

prākāro vartulākāraḥ koṭiyojanavistṛtaḥ |
brahmadhāmni sthito vyomni mahāvaikuṇṭha ucyate || 29 ||
[Analyze grammar]

nityavaikuṇṭha ityeva paravaikuṇṭha ityapi |
nāmnā paricayastatra kurvanti vaiṣṇavā janāḥ || 30 ||
[Analyze grammar]

prākāropari vartante vimānāni tu koṭiśaḥ |
vrahmadhāmni pragacchanti sākete viharanti ca || 31 ||
[Analyze grammar]

brahmāṇḍeṣu svakān bhaktānādayā''yānti dhāma tat |
sarve te pārṣadā nārāyaṇapādāgryasevakāḥ || 32 ||
[Analyze grammar]

divyā vasanti prākāre prāsādeṣu mahatsu ca |
sadratnamaṇimāṇikyahīrakādisukoṣṭhikāḥ || 33 ||
[Analyze grammar]

sthale sthale tu vartante prāsāde tatra śobhanāḥ |
bahubhogārthasampūrṇā vahusaukhyapradadravāḥ || 34 ||
[Analyze grammar]

bhavanti tatra prākāraprāsādeṣūttarottarāḥ |
nārāyaṇārthasarvasvārpitavaiṣṇavakanyakāḥ || 35 ||
[Analyze grammar]

paṃcāśatkoṭisaṃkhyāko vasanti śrīharipriyāḥ |
āśramā vartule tatra prākāre saptabhūmiṣu || 36 ||
[Analyze grammar]

koṭyabjāḥ santi divyāste nārāyaṇasya pārṣadaiḥ |
kṛtāvāsāḥ śāśvatāḥ śrīharyanyūnavibhūtayaḥ || 37 ||
[Analyze grammar]

vyomodyānasudhākhanyo nisargānandarāśayaḥ |
bhaktāśca vaiṣṇavaśreṣṭhāḥ śatakoṭirvasanti vai || 38 ||
[Analyze grammar]

sarve caturbhujāḥ ṣoḍaśābdā nārāyaṇā iva |
dvādaśavatsarāḥ kanyāḥ sarvāstāḥ kamalā iva || 39 ||
[Analyze grammar]

tato'pyante mahābhaktāḥ sātvatāḥ harirūpiṇaḥ |
prāsādeṣu kṛtāvāsā vartante koṭiśo'pare || 40 ||
[Analyze grammar]

lakṣmīdevyāḥ kiṃkarīṇāṃ dvātriṃśatkoṭayo'parāḥ |
vasanti tatra prākārasaudheṣu haritanmayāḥ || 41 ||
[Analyze grammar]

nārāyaṇaṃ parabrahma viditvaityatimṛtyutām |
tasya tatra bhavedvāso mahāvaikuṇṭhamaṇḍale || 42 ||
[Analyze grammar]

nārāyaṇaparābhaktyā ramāyāḥ sevayā tathā |
gacchantyapunarāvṛttiṃ mahāvaikuṇṭhameva te || 43 ||
[Analyze grammar]

teṣāṃ kṛte nivāsāste prākāre maṇinirmitāḥ |
puṣpaśayyāpuṣpamālā'mṛtabhojyādismṛddhayaḥ || 44 ||
[Analyze grammar]

chatracāmaradarpaṇasvarṇakalaśabhūṣaṇāḥ |
vastrābharaṇaśobhāḍhyāsteṣāṃ vāsā bhavanti te || 45 ||
[Analyze grammar]

avyayā'moghavīryā''ptahṛṣṭapuṣṭaśarīrakāḥ |
nivasanti svasaudheṣu vaiṣṇavāḥ koṭikoṭayaḥ || 46 ||
[Analyze grammar]

aṣṭau santi mahānto vai prākāre tatra gopurāḥ |
rakṣitā dvārapālairvai caturdaśādhibhūmayaḥ || 47 ||
[Analyze grammar]

aindraṃ ca pāvakaṃ caiva yāmyaṃ ca nairṛtaṃ tathā |
vāruṇaṃ caiva vāyavyaṃ saumyamaiśānameva ca || 48 ||
[Analyze grammar]

dvārapālatvamevaitaddevānāṃ nirmitaṃ sadā |
devāste vaiṣṇavāḥ sarve nityā muktā vasanti ye || 49 ||
[Analyze grammar]

te vai dvārādhipāḥ santi na tu svargādipālakāḥ |
indraśca pāvakaścaiva yamaśca nirṛtastathā || 50 ||
[Analyze grammar]

varuṇaḥ pavanaścaiva kubera īśa ityapi |
etannāmāna ityete muktā vaikuṇṭhavāsinaḥ || 51 ||
[Analyze grammar]

|| 97 ||
[Analyze grammar]

teṣāṃ vaśāstu vaikuṇṭhe koṭyarbudāstu vaiṣṇavāḥ |
ekaikasya tu te sarve prākārābhyantare sthitāḥ || 52 ||
[Analyze grammar]

ayaṃ tu saptamo vyūhastato'pyabhyantare'param |
śaṃkhacakragadāpadmakhaḍgaśārṅgahalāni ca || 53 ||
[Analyze grammar]

musalaṃ cā''yudhānyaṣṭau tattannāmnā tu pārṣadāḥ |
caturbhujā mūrtimanto mantraśastrāstrasaṃyutāḥ || 54 ||
[Analyze grammar]

ṣaṣṭhaṃ vyūhaṃ viracayyā'ṣṭadikṣu santi vai kramāt |
ekaikasya vaśe santi vaiṣṇavāścārbudāstathā || 55 ||
[Analyze grammar]

atha vai pañcame vyūhe ṣaṣṭhasyābhyantarasthite |
ṛgvedaśca yajurvedaḥ sāmavedo hyatharvaṇaḥ || 56 ||
[Analyze grammar]

sāvitrī garuḍo dharmo makhaścāṣṭau tu pārṣadāḥ |
vaikuṇṭhasthā mūrtimanto vasanti divyaṛddhayaḥ || 57 ||
[Analyze grammar]

teṣāṃ vaśyā bhavantyeva koṭikoṭyastu vaiṣṇavāḥ |
atha vyūhe caturthe vai tiṣṭhanti divyavigrahāḥ || 58 ||
[Analyze grammar]

satyaścaivā'cyutaścaivā'nanto durgastathā'paraḥ |
viśvakseno gaṇeśaśca divyā muktāśca te smṛtāḥ || 59 ||
[Analyze grammar]

eteṣāmapi vaśyā vai koṭiśaḥ santi vaiṣṇavāḥ |
atha vyūhe tṛtīye tu canurthā'bhyantare sthite || 60 ||
[Analyze grammar]

matsyaśca kacchapaścaiva vārāho narasiṃhakaḥ |
vāmanaḥ paraśurāmo rāmacandraśca kalkikaḥ || 61 ||
[Analyze grammar]

divyā vibhūtayo nārāyāṇasyāṃśāstu vaiṣṇavāḥ |
tadadhīnāstathā tatra vaiṣṇavāḥ koṭikoṭiśāḥ || 62 ||
[Analyze grammar]

atha vyūhe dvitīye tu prahlādo nāradastathā |
parāśaraḥ puṇḍarīkaḥ kṛṣṇadvaipāyanastathā || 63 ||
[Analyze grammar]

ambarīṣo dhruvaścaiva vālmikādyā maharṣayaḥ |
koṭiśaḥ santi divyā vai bhaktā vaikuṇṭhavāsinaḥ || 64 ||
[Analyze grammar]

prathame vyūhane vai prāgvāsudevasya mandiram |
āgneyyāṃ vasati lakṣmīryāmyāṃ saṃkarṣaṇālayaḥ || 65 ||
[Analyze grammar]

sārasvataṃ nu nairṛtyāṃ prādyumnaḥ paścime tathā |
ratilokastu vāyavyāmudīcyāmaniruddhabhūḥ || 66 ||
[Analyze grammar]

aiśānyāṃ śāntilokaścetyevaṃ prathamamaṇḍalam |
ete sarve svasvabhaktārbudapārārdhyakoṭibhiḥ || 67 ||
[Analyze grammar]

nivasanti pare mahāvaikuṇṭhe harisannidhau |
naiteṣāṃ tu vibhūtīnāṃ prāsādānāṃ ca hīnatā || 68 ||
[Analyze grammar]

smṛddhīnāṃ bhogyabhāvānāṃ bhojyapeyavilāsinām |
pramadānāṃ suvastrāṇāṃ mṛdyānāṃ dravabhāvinām || 69 ||
[Analyze grammar]

sugandhānāṃ sudrasyānāṃ spṛśyānāṃ śravamārgiṇām |
dṛśyānāṃ divyabhogānāmudyānānāṃ sudhārthinām || 70 ||
[Analyze grammar]

dadhidugdhādimiṣṭānāṃ śayanāsanavāhinām |
śītoṣṇavyaṃjanādīnāṃ vyajanā''darśavarttinām || 71 ||
[Analyze grammar]

ramārāmāvihārāṇāṃ saudhaprāsādaśālinām |
vibhūṣāṇāṃ kajjalānāṃ raṃgāṇāṃ svādināṃ tathā || 72 ||
[Analyze grammar]

lepyānāṃ ca prabhakṣyāṇāṃ pātrāṇāṃ karmiṇāṃ tathā |
dāsīnāṃ dāsadāsānāṃ vaiṣṇavānāṃ susevinām || 73 ||
[Analyze grammar]

kiṃkarīṇāṃ sulokānāṃ phalapuṣpasupatriṇām |
vṛkṣodyānavanānāṃ ca madhuvāpīsaritsatām || 74 ||
[Analyze grammar]

bhautikānāṃ ca divyānāṃ kācakambaladrutvacām |
mukhavāsādivastūnāṃ vimānānāṃ vimāninām || 75 ||
[Analyze grammar]

sevakānāṃ suratānāṃ vilāsinīvilāsinām |
rūpāṇāṃ komalānāṃ ca vastūnāṃ vāsadāyinām || 76 ||
[Analyze grammar]

vādyānāṃ sāmanṛtyānāṃ samājotsavaśālinām |
siṃhāsanānāṃ bṛsīnāṃ pātrāṇāṃ patriṇāṃ tathā || 77 ||
[Analyze grammar]

rūpe guṇe ca sāmarthye vaibhave caiśvare tathā |
nārāyaṇānna vai nyūnaṃ lakṣmyā nyūnaṃ ca vā nahi || 78 ||
[Analyze grammar]

sarve nārāyaṇasamā bhaktā nāryo ramāsamāḥ |
mahāvaikuṇṭhavāse vai nārāyaṇānna hīnatā || 79 ||
[Analyze grammar]

lakṣmīnārāyaṇe yadvat tadvatsvasminna bhinnatā |
na balirna jarā palitatā naiva ca kṣīṇatā || 80 ||
[Analyze grammar]

na hrāso nā'pyakāntiśca na śoko maraṇaṃ kutaḥ |
na vai saṃkalpahāniśca yadyadicchati tadbhavet || 81 ||
[Analyze grammar]

sarvaṃ cintāmaṇivyāptaṃ saṃkalpadrumanaityakam |
sarvamakṣayakaraṇaṃ brahmadhāmaprapūritam || 82 ||
[Analyze grammar]

itiśrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne mahāvaikuṇṭhe rājamārgabrahmapanasalakṣmīpanasamahāprākāraprāsādagopurasaptavyūhādivarṇananāmā caturviṃśa |
tyadhikaśatatamo'dhyāyaḥ || 124 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 124

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: