Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 119 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śaṃbhuḥ prāha punardevīṃ śrīharermaṇḍapopari |
prāsādaṃ śṛṇu kalyāṇi na bhūto na bhaviṣyati || 1 ||
[Analyze grammar]

lakṣayojanavistāraḥ sahasrayojanocchrayaḥ |
sahasrastaṃbhapaṃktyekā sahasrapaṃktayastathā || 2 ||
[Analyze grammar]

kammānikācatuṣkīvatsarvatra protthitāḥ śubhāḥ |
madhye mahān ghūmmaṭaśca dikṣu catvāra eva ca || 3 ||
[Analyze grammar]

catuṣkoṇeṣu catvāri śikharāṇi lasanti vai |
śikharāṇi sapta taṃ vai ghūmmaṭaṃ dhruvametya ca || 4 ||
[Analyze grammar]

trīṇi dakṣe ca vāme'pi trīṇi madhye mahattamam |
yatkolyāṃ maṇḍapastatra yadadhaḥ siṃhamāsanam || 5 ||
[Analyze grammar]

saudhopari koṣṭhalo'pi sahasrayojanocchrayaḥ |
koṣṭhalopari śikharaṃ sārdhasahasrayojanam || 6 ||
[Analyze grammar]

tatra sthitā padmaśilā pañcaśatasuyojanam |
tatra sthalīśilā cāste śatayojanamucchrayā || 7 ||
[Analyze grammar]

tadūrdhvaṃ divyasauvarṇakalaśāḥ śatameva ca |
taduparyekakalaśī tatastadgarimo mataḥ || 8 ||
[Analyze grammar]

tai vai pañcaśatocchrāyā dhvajadaṇḍastataḥ param |
sahasrayojanocchrāyo vaṃśaścāpi tathocchrayaḥ || 9 ||
[Analyze grammar]

dhvajastatrā''mūlapucchaṃ pañcaśatasuyojanaḥ |
saptaraṃgo dvipucchaśca koṭisūryasamojjvalaḥ || 10 ||
[Analyze grammar]

ta eta cetanā muktāḥ sevārtharūpadhāriṇaḥ |
cihnadehāḥ sadā muktāstathā tiṣṭhanti sevane || 11 ||
[Analyze grammar]

śikhare sāṃkhyayoginyo yoginyo dikṣu santi vai |
siṃhāścānye narasiṃhā hyavatārā bhavanti vai || 12 ||
[Analyze grammar]

gavākṣāstatra śikhare muktākṣāḥ saṃvasanti vai |
puttalikāstathā cānyā muktānyaḥ saṃvasanti tāḥ || 13 ||
[Analyze grammar]

dhvajadaṇḍe pāṭalikā sādhvī muktā tu sā matā |
ghaṇṭiṇyastāśca muktānyo divyāḥ śrīharisevikāḥ || 14 ||
[Analyze grammar]

dīpastatra mahādīpo mahāmukto na cāparaḥ |
mahato'pi mahīyānvai dīpaḥ sarvottamo hi saḥ || 15 ||
[Analyze grammar]

anyeṣvapi tu śṛṃgeṣu sarve muktā vasanti vai |
saudhopari ghummaṭo'pi sahasrayojanocchrayaḥ || 16 ||
[Analyze grammar]

divyo'yaṃ vai mahāsaudho vyomagastaijasaḥ svayam |
yatheṣṭaśrīhareḥ kāmādgacchatyeva samantataḥ || 17 ||
[Analyze grammar]

tatrarṣīṇāṃ vimānāni kāmagāni bhramanti vai |
pradakṣiṇāṃ mandirasya tāni kurvanti bhaktitaḥ || 18 ||
[Analyze grammar]

divyāḥ śītoṣṇajaladā vahnikuṇḍāśca śāśvatāḥ |
anityāḥ śītagandhāśca prakāśā dugdharūpiṇaḥ || 19 ||
[Analyze grammar]

pradīpāḥ satyasaṃkalpā upaskarāśca kāmajāḥ |
vastrabhojanabhūṣādipānavāhāśca kāmajāḥ || 20 ||
[Analyze grammar]

gṛhā gṛhopasampattiḥ sevakāḥ sevikāstathā |
divyā divyavapuṣmanto muktā mūrtaya eva te || 21 ||
[Analyze grammar]

mahāsaudhe svakaṃ ramyaṃ siṃhāsanaṃ tu madhyage |
tatpārśve dharmadevasya bhakteśca vasatirdhruvā || 2 ||
[Analyze grammar]

vāmapārśve tu mukteśca rateśca vasatirdhruvā |
jñānasya dharmapārśve tu viraktervasatirdhruvā || 23 ||
[Analyze grammar]

muktipārśve upāsteścā''jñāyāśca vasatirdhruvā |
ājñāpārśve mumukṣāyāḥ prapattervasatirdhruvā || 24 ||
[Analyze grammar]

jñānapārśve kathāyāśca vārtāyā vasatirdhruvā |
vārtāpārśve dāsatāyā dīkṣāyā vasatirdhruvā || 25 ||
[Analyze grammar]

itisaptaśikharā'dhovāsaste kīrtito mayā |
ghummaṭe vartulaṃ pradakṣiṇāyāṃ gotramaṇḍalam || 26 ||
[Analyze grammar]

saptakuṭumbakauṭumbitattadvāsā bhavanti vai |
vartulagopure vidyā parā tadāpyate yayā || 27 ||
[Analyze grammar]

vartulastu mahānsvarṇadivyaprākāra ucyate |
paritastatra rājante saudhā anādimuktajāḥ || 28 ||
[Analyze grammar]

nityaṃ teṣāṃ tu saudhāste vimānānīva cetanāḥ |
kāmagāḥ kāmacārāste sarvasmṛddhiprapūritāḥ || 29 ||
[Analyze grammar]

bhojyapānavilepārghyasarvarasasukhāśrayāḥ |
tejasvinaḥ sadā divyā muktāḥ śrīharirūpiṇaḥ || 30 ||
[Analyze grammar]

yatheṣṭasarvasāmarthyā yatheṣṭotpādabhāvanāḥ |
teṣāṃ nāmāni vakṣye tvāṃ śṛṇu pārvati susthirā || 31 ||
[Analyze grammar]

guṇātītaśca gopālo brahma muktaḥ śukaḥ śata |
suvrato niṣkulo bhūmā vidhātā vāsudevakaḥ || 32 ||
[Analyze grammar]

nityo'cintyaśca śāntaśca kṛṣṇastyāgaḥ kṛpastathā |
parahaṃso virāgaścinmayaścākṣara īśanaḥ || 3 || re |
svaprakāśaśca kaivalyo viraktaścetanastathā |
cidrūpaśva naraścaiva śrīcaraṇaśca pāvanaḥ || 34 ||
[Analyze grammar]

dhīro mahāpūruṣaśca śivaścādhāra eva ca |
caitanyo vaiṣṇavo viśvātmako nirguṇa eva ca || 35 ||
[Analyze grammar]

sūriḥ kalyāṇa īśeśo hyarūpo'mṛta eva ca |
gopaḥ padmadharāḥ śveto vaikuṇṭho deva ityapi || 36 ||
[Analyze grammar]

prakāśaśca prasādaśca sudharmaśca sukhaśrayaḥ |
sukharūpaśca santoṣo jñāno vijaya ityapi || 37 ||
[Analyze grammar]

badrikaśca nivṛttaśca nayo dhyānaśca śāntanuḥ |
śamaḥ sukho mahāsukho'cintyo'moghaḥ pramodakaḥ || 38 ||
[Analyze grammar]

gavendro'nubhavaścādityo'calo viśvarūpakaḥ |
prajño bodhaśca vedānto mukundaḥ kṣema ityapi || 39 ||
[Analyze grammar]

puṇḍarīko vidhātā cā'grāhyaḥ śāśvata ityatha |
dhruvo'meyaḥ pavitraśca sthaviṣṭhaśca ṛṣīkakaḥ || 40 ||
[Analyze grammar]

prabhūto niyamo yogo jagadīśo dayālayaḥ |
suro dharmo munirnāro balabhadraḥ prakāśanaḥ || 41 ||
[Analyze grammar]

sidḥ sukhakaraścaiva viśrāmaḥ keśavastathā |
kapilaḥ svayaśo draṣṭā sajjanaḥ sāṃkhya ityapi || 42 ||
[Analyze grammar]

bhāskaraśca prabhaścāpi ṛṣabhaḥ saguṇastathā |
nirdvandvaśca nṛsiṃhaśca videho deva ityatha || 43 ||
[Analyze grammar]

nirālambaśca viśvāso nirvikāraḥ pradīpanaḥ |
nirapekṣo nirannaśca sattvo lakṣmaṇa ityapi || 44 ||
[Analyze grammar]

nirmoho bhūdharaścaiva bhadro mānad ityapi |
haṃsaḥ pradyumna ānando maṃjulaśca pratoṣaṇaḥ || 45 ||
[Analyze grammar]

bhajano nirmalaḥ śāntaḥ praśānto dhanya ityatha |
savitā dharaṇaḥ sujñaḥ satyeśo jyotiṣastathā || 46 ||
[Analyze grammar]

prabodhaśca prabhuścaiva padmaḥ tāpasa ityapi |
turīyaśca svarūpaśca viveko vāmanastathā || 47 ||
[Analyze grammar]

nivāso maṃgalaścaivā'kṣayaḥ suvrata eva ca |
abhedaśca turīyaśca kṣemakaśca dṛḍhavrataḥ || 48 ||
[Analyze grammar]

nirviśeṣo vicāraśca jiṣṇurmadhuśca vaiṣṇavaḥ |
avyayo muktigaścaiva varada saṃśitastathā || 49 ||
[Analyze grammar]

vallabhaśca suparṇaśca viśvadhro durlabhastathā |
dhanaścaiva prasādaśca śyāmaśca daharastathā || 50 ||
[Analyze grammar]

aiśvaryaścāvadātaśca rādhaśca dharmarūpaṇaḥ |
vrajo bhāgavato bālaḥ upaśamaśca svastikaḥ || 51 ||
[Analyze grammar]

saṃkarṣaṇaḥ śrīdharaścāmṛto yajño hiraṇyakaḥ |
īśānaḥ prabhavaḥ pūto bhūgarbhaḥ prāṇadaḥ praṇaḥ || 52 ||
[Analyze grammar]

saṃvatsaraḥ kṛtaḥ śivaḥ kṛtajñaśca sureśvaraḥ |
budho vṛṣo vasuḥ sāma guṇo'dhyakṣaḥ pravedanaḥ || 53 ||
[Analyze grammar]

loko vyūhaḥ sarvagaśca bhrājiṣṇuścaraṇastathā |
sahiṣṇuścaturo'naghaścorjitaḥ kāraṇastathā || 24 ||
[Analyze grammar]

upendraśca dhṛtaścaiva sattvaḥ sāttvata ityapi |
utsāho viśrutaścaivā'nirdeśaścā'nimeṣaṇaḥ || 55 ||
[Analyze grammar]

udāraśca subhūṣaścā'nilaśca vikramastathā |
satkāraḥ saṃvṛto vṛtto viśiṣṭaḥ siddhimāṃstathā || 56 ||
[Analyze grammar]

vardhanaśca viviktaśca bṛhadrūpaḥ pṛthuḥśravaḥ |
aśokaśca sudāmaśca sānukūlo'tulastathā || 57 ||
[Analyze grammar]

ādidevaḥ śrīgarbhaśca nirvāṇo bhājanastathā |
vyavasāyaśca santoṣo virāmo nanda ityatha || 58 ||
[Analyze grammar]

sthiraḥ sudarśanaścaiva viśālo dakṣa ityapi |
dharmayūpastathejyaśca makhaḥ sūkṣmaḥ pramāṇakaḥ || 59 ||
[Analyze grammar]

brahmaṇyo vatsalaścaiva śubhāṃgaśca purātanaḥ |
sandhānaśca pramodaśca nandanaśca supuṇyakaḥ || 60 ||
[Analyze grammar]

durjayaḥ kumudaścaiva sulabhaḥ śuddha ityapi |
yogīśaśca suvidyaśca sākṣyo dhanaṃjayastathā || 61 ||
[Analyze grammar]

akhaṇḍaśca trilokaśca suhṛd bhūmā hiraṇmayaḥ |
bhavo bhāvaḥ kratuścaiva samārādhana ityapi || 62 ||
[Analyze grammar]

vatsalo vātsalaścaiva susnehaśca kuberajit |
somo'larkaśca śūraśca mantro mañcaśca mūlajit || 63 ||
[Analyze grammar]

tilakaḥ kuṇḍalaścaiva kirīṭaḥ kaṭakoṃ'gadaḥ |
naktakaḥ kaustubhaścaiva prāvāraḥ kaṃcukastathā || 64 ||
[Analyze grammar]

ityevaṃ pārṣadāstatra prākāre kṛtasaṃśrayāḥ |
sadā tiṣṭhanti saudheṣu prathamāvaraṇe hi te || 65 ||
[Analyze grammar]

anādinaśca te muktā vasanti harisevinaḥ |
asaṃkhyātāśca te santi dvitīyā'varaṇe'pi ca || 66 ||
[Analyze grammar]

sarve mūrtisamākārā mūrtitulyaiśvarāśca te |
sarve paśyanti sāmyena śrīharermandiraṃ kare || 67 ||
[Analyze grammar]

na nyūnādhikabhāvo'sti tatraiśvaryādisadguṇe |
yathecchanti bhavantyeva nityasārvajñyacākṣuṣāḥ || 68 ||
[Analyze grammar]

koṭiyojanavistāraḥ prākāraḥ prathamo hi saḥ |
abjayojanavistāraḥ prākāro dvitvasaṃkhyakaḥ || 69 ||
[Analyze grammar]

parārdhayojanāyāmaḥ prākārastu tṛtīyakaḥ |
tatra ceśvaralokebhyo gatā mukta vasanti vai || 70 ||
[Analyze grammar]

turyaḥ parārdhaguṇitaparārdhayojanāyataḥ |
prākārastatra muktānāṃ gatānāṃ santi sṛṣṭayaḥ || 71 ||
[Analyze grammar]

tatastu paṃcamaṃ tatrāvaraṇaṃ syādanantakam |
asīmaṃ tatra goloko vaikuṇṭho'mṛta ityapi || 72 ||
[Analyze grammar]

avyākṛtastathā śveto badrikāśrama ityapi |
mātsyalokaḥ kūrmaloko vārāho loka ityapi || 73 ||
[Analyze grammar]

kāpilaṃ dhāma hāreyaṃ vāsudevagṛhaṃ tathā |
pārthavaṃ ca padaṃ dattātreyadhāma ca hāṃsakam || 74 ||
[Analyze grammar]

nṛharerdhāma ca yadvadāryamaṃ vāmaneyakam |
paraśurāmalokaśca yājñaṃ sāketamityapi || 75 ||
[Analyze grammar]

kaumāraṃ dhāma ca hāyagrīva nāradadhāma ca |
rājarājeyadhāmāni vyāsāśrayāṇi yānyapi || 76 ||
[Analyze grammar]

bauddhaṃ dhāma tathā'nyānyasaṃkhyadhāmāni santi vai |
anantā hyavatārāścānantā brahmāṇḍakoṭayaḥ || 77 ||
[Analyze grammar]

anantasṛṣṭayastatrāvatārāṇāṃ na saṃkhyanam |
atastattaddhāmnāṃ vai saṃkhyā naiva ca naiva ca || 78 ||
[Analyze grammar]

paṃcamāvaraṇasyāpi saṃkhyā naiva ca naiva ca |
tatrāraṇyāni nadyaśca pārvatā muktakoṭayaḥ || 79 ||
[Analyze grammar]

udyānāni vihārāṇi bhūmayo'kṣarasaṃjñikāḥ |
dhātavaḥ khanayaḥ khātā ucchrayāḥ śikharāṇi ca || 80 ||
[Analyze grammar]

vimānānyeva sarvāṇi tattatsevakajātayaḥ |
gāndharvā nartakāstatrā''khyānakā vaṃśabodhakaḥ || 81 ||
[Analyze grammar]

sevakā yājñikā sāmnāṃ stāvako vyavasāyakāḥ |
kalākārāśca śrāṃgārā muktānīmuktamaṇḍalāḥ || 82 ||
[Analyze grammar]

asaṃkhyātā na saṃkhyātuṃ ko'pi nārāyaṇamṛte |
so'pi prāha mama dhāmno muktānāṃ nāsti saṃkhyanam || 83 ||
[Analyze grammar]

avatārāṇāṃ ca dhāmnāṃ naivā'sti gaṇanaṃ tathā |
evaṃ divye'kṣare dhāmni vibhūtau tripadi prathe || 84 ||
[Analyze grammar]

vartante dhāmadhāmāni śrīharerlīlayā tataḥ |
mahāmāyākṛtā sṛṣṭirbhavantīśvarakoṭayaḥ || 85 ||
[Analyze grammar]

nānto nāntaṃ varṇane'pi kartuṃ śakyo hi kaścana |
kathamahaṃ tadantena varṇanaṃ pārayāmi vai || 86 ||
[Analyze grammar]

itiśrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne śrīhariprāsādaparikaratatprāvaraṇatanmuktapārṣadatadavatāradhāmādisāmānyaviśeṣoddeśanāmā ekonaviṃśā |
dhikaśatatamo'dhyāyaḥ || 119 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 119

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: