Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 115 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śaṃbhuḥ prāha tato devīṃ pārvatīṃ svapriyāṃ priye |
śruṇu śaityādrisatputri mahimānaṃ tathā'param || 1 ||
[Analyze grammar]

ūrdhvapuṃḍrasya saṃvakṣye dhāraṇānmuktiriṣyate |
ūrdhvaṃ brahmaparaṃ lokaṃ puṃse dadyād vimuktaye || 2 ||
[Analyze grammar]

rakṣayecca jagadbandhāttadūrdhvaṃ puṃḍramīritam |
madhye tu candrakaṃ lakṣmī puṃḍre devo janārdanaḥ || 3 ||
[Analyze grammar]

dvayorvāso lalāṭāgre yasya so'kṣayamokṣabhāk |
tasyaiva darśanātprātarjvalanti tvaghaparvatāḥ || 4 ||
[Analyze grammar]

yasya dehe cordhvapuṃḍraṃ sa nārāyaṇamandiram |
ūrdhvapuṃḍralalāṭasya sarvatīrthaphalaṃ bhavet || || 9 ||
[Analyze grammar]

sarvayajñaphalaṃ cāpi ceṣṭāpūrtaphalaṃ bhavet |
sarvadānaphalaṃ cātha sarvayogaphalaṃ bhavet || 6 ||
[Analyze grammar]

ūrdhvapuṃḍralalāṭaṃ vai dṛṣṭvā pāpaiḥ pramucyate |
namaskṛtya vimānastho yāti brahmapadaṃ param || 7 ||
[Analyze grammar]

śrāddhe cordhvapuṃḍradharaṃ bhojayiṣyati yo janaḥ |
ākalpakoṭi pitarastṛptā hṛṣṭā bhavanti vai || 8 ||
[Analyze grammar]

sordhvapuṃḍradharādevakṛtaśrāddhe gayāphalam |
yajñadānajapātithyasatkriyāhomatāpanam || 9 ||
[Analyze grammar]

sordhvapuṃḍrabhaktakṛtaṃ tasya puṇyamanantakam |
ūrdhvapuṃḍravihīnena kṛtaṃ yajñādikaṃ vṛthā || 10 ||
[Analyze grammar]

anūrdhvapuṃḍrako dehaḥ śmaśānasadṛśo bhavet |
anūrdhvapuṃḍrakasyātra puṇyaṃ sandhyāhijāpanam || 11 ||
[Analyze grammar]

haranti rākṣasāstadvai svayaṃ doṣeṇa lipyate |
anūrdhvapuṃḍrako yāyānnaijapāpādyamakṣayam || 12 ||
[Analyze grammar]

sakesarasugandhāḍhyacandanenā'thavā mṛdā |
pāṇḍurayā piśaṃgyā vā kuṃkumenā'thavā kriyāt || 13 ||
[Analyze grammar]

lalāṭabhūṣaṇaṃ tadvai caturdhā bodhyameva ha |
ūrdhvapuṃḍraṃ ca puṃḍraṃ ca paṭṭapuṇḍraṃ tripuṇḍrakam || 14 ||
[Analyze grammar]

ūrdhvapuṃḍraṃ dvirekhaṃ syādekarekhaṃ tu puṇḍrakam |
paṭṭasthūlaṃ paṭṭapuṃḍraṃ suptatryaṃkaṃ tripuṇḍrakam || 19 ||
[Analyze grammar]

devādipūjane daivakārye dvirekhamādṛtam |
rājyābhiṣekaprabhṛtau tilakaṃ dīpavatsmṛtam || 16 ||
[Analyze grammar]

aśūnyakalalāṭārthaṃ paṭṭākāramaharniśam |
śṛṃgārahāsaliṃgādipūjane tu tripuṃḍrakam || 17 ||
[Analyze grammar]

cāndanaṃ cordhvapuṃḍraṃ vai kauṃkumaṃ tilakaṃ matam |
śvetamṛdā tu paṭṭākhyaṃ bhasmanā tu tripuṃḍrakam || 18 ||
[Analyze grammar]

viṣṇubhaktairmānavairvai kāryamūrdhvaṃ tu puṇḍrakam |
ekāntino mahābhāgavatāstu sāttvatāḥ sadāḥ || 19 ||
[Analyze grammar]

kurvanti sāntarālaṃ tadūrdhvaṃ haripadākṛti |
madhye sacandrakaṃ tadvai śrīharermandiraṃ smṛtam || 20 ||
[Analyze grammar]

ṛju saumyaṃ suśalākaṃ manohāri suśobhanam |
tanurekhaṃ kesaraṃ tadūrdhvapuṃḍraṃ sacandrakam || 11 ||
[Analyze grammar]

naranārībhirādhāryaṃ darśane maṃgalāvaham |
sāntarāle cordhvapuṃḍre madhyakuṃkumacandrake || 22 ||
[Analyze grammar]

madhye lakṣmyā saṃyuktaḥ śrīharistatra virājate |
nirantarālātta tataḥ saśrīharirnivartate || 23 ||
[Analyze grammar]

nirantarālaṃ niḥśrīkaṃ sāntarālaṃ śriyā'nvitam |
mṛdaṃ rpigataḍāgasya vaikuṇṭhākhyahradasya ca || 24 ||
[Analyze grammar]

śvetāṃ piśaṅgīṃ vā''dāya kuryādūrdhvaṃ tu puṇḍrakam |
tīrthaprāsādikīṃ bhūmiṃ mṛdāmādāya śodhayet || 25 ||
[Analyze grammar]

tulasīmūlabhūmermṛdūrdhvapuṃḍre praśasyate |
śrīkṛṣṇelābhuvaścāpi gaṃgāyamīpratīrayoḥ || 26 ||
[Analyze grammar]

gomatītīrabhūmestūrdhvapuṃḍraṃ tīrthapuṇyadam |
yajñāgnihotrayorbhasma harikṣetrādimṛttikā || 27 ||
[Analyze grammar]

kuṃkumaṃvāpikāmṛdvai pāvanī hariṇīsamā |
bilvapippalatulasīvaṭāmalakyudambarāḥ || 28 ||
[Analyze grammar]

devavṛkṣāstadadhobhūḥ pavitrā tilakārhaṇā |
nagāgrasthā saritsaṃsthā jalāntaḥsthā ca sindhujā || 29 ||
[Analyze grammar]

valmīkasthā mandirasthā kṣetrasthā bhūmigarbhagā |
devasnānajalaiḥ siktā'raṇyasthā vṛṣṭivāhitā || 30 ||
[Analyze grammar]

mṛttikā sarvatīrthānāṃ dhāmnāṃ purīvanādijā |
haryavatārodbhavabhūrbhagavadvāsayoginī || 31 ||
[Analyze grammar]

pāvanī ca tayā kāryamūrdhvapuṃḍraṃ sumokṣadam |
kṛṣṇaṃ nu śāntidaṃ raktaṃ vaśyakṛnmokṣadaṃ sitam || 32 ||
[Analyze grammar]

pītaṃ lakṣmīpradaṃ proktaṃ dhūsaraṃ śrīvināśakam |
vicchinnaṃ vā bahusthūlaṃ vakraṃ tiryagadarśanam || 33 ||
[Analyze grammar]

tathā'samāntarālaṃ ca sūkṣmaṃ vā viṣamāntaram |
hrasvadīrghādirekhaṃ ca sthūlasūkṣmādirekhakam || 34 ||
[Analyze grammar]

prāntalagnāntaravyāsaṃ vicchinnamūlakaṃ tathā |
ardhaṃ tryardhaṃ lambamānaṃ śuṣkaṃ nisteja ātatam || 35 ||
[Analyze grammar]

kudṛśyaṃ vartulaṃ cordhvapuṃḍraṃ hānikaraṃ smṛtam |
nāsāmūlaṃ samārabhya bhruvoḥ saṃlagnake tu vai || 36 ||
[Analyze grammar]

dve rekhe'ṅgulavistāre ākeśaprāntake gate |
nāsāmūle nimnabhāge dvitīyācandravadyuje || 37 ||
[Analyze grammar]

sampadyetordhvapuṃḍraṃ tad brahmadhāmapradāyakam |
lalāṭe tu parabrahma lakṣmīnārāyaṇaṃ hṛdi || 38 ||
[Analyze grammar]

dakṣe bāhau vāsudevaṃ vāme naranarāyaṇau |
smṛtvā viṣṇujaladrāvairdravyaiḥ kāryāṇi sarvadā || 39 ||
[Analyze grammar]

nārāyaṇaṃ samudare govindaṃ kaṇṭhakarkaṭe |
viṣṇuṃ vai dakṣiṇe pārśve vāmanaṃ vāmapārśvake || 40 ||
[Analyze grammar]

trivikramaṃ kaṃdhare tu smṛtvā dāmodaraṃ trike |
pṛṣṭhe smṛtvā padmanābhaṃ vāsudevaṃ tu mūrdhani || 41 ||
[Analyze grammar]

evaṃ dvādaśapuṃḍrāṇi mahābhāgavataścaret |
lalāṭe bhujayugme ca trike kaṇṭhe ca pṛṣṭhake || 42 ||
[Analyze grammar]

caturaṃgulakaṃ mānaṃ pārśvayostu daśāṃgulam |
kaṃdhare mūrdhnyudare vakṣasyaṣṭāṃgulaṃ kriyāt || 43 ||
[Analyze grammar]

sabījaṃ sāntarālaṃ tu śriyāḥ kuṃkumacandrayuk |
kṣatriyāṇāṃ tu catvāri lalāṭe bhujayorhṛdi || 44 ||
[Analyze grammar]

viśāṃ bhāle hṛdye dve bhālaikaṃ śūdrayoṣitoḥ |
girije tava bhaktānāmaśvatthadalasadṛśam || 45 ||
[Analyze grammar]

mama śaṃbhostu bhaktānāṃ padmakuḍmalasadṛśam |
gaṇeśādiprabhaktānāṃ veṇupatrādisadṛśam || 46 ||
[Analyze grammar]

harerbhāgavatānāṃ tad ūrdhvaṃ haripadākṛti |
kiraṇākāramūrdhvaṃ tu puṇḍraṃ mokṣakaraṃ sadā || 47 ||
[Analyze grammar]

madhye haridrākuṃkumabindurlakṣmīnivāsabhūḥ |
bhālamadhye rekhayoraspṛṣṭo ghaṭṭasamastaraḥ || 48 ||
[Analyze grammar]

hāridraḥ kauṃkumo binduścandravacchrīpradaḥ sadā |
bindūrdhvapuṇḍrakau bodhyau lakṣmīnārāyaṇau sadā || 49 ||
[Analyze grammar]

bhāle hṛdi tathā bāhvoryasya tasya jayaḥ sadā |
tacchūnyasya pare cātrā'nupadaṃ tu parājayaḥ || 50 ||
[Analyze grammar]

iti te kathito gauri hyūrdhvapuṃḍrādinirṇayaḥ |
nārāyaṇena mahyaṃ yaḥ kathitaḥ sarvathā śubhaḥ || 51 ||
[Analyze grammar]

brahmaviṣṇumaheśānāṃ devīdevatapasvinām |
bhaktā ye svairiṇo bhāvyā maniṣyante tu narmavat || 52 ||
[Analyze grammar]

te tu nārīsamānāsyāḥ kabarīkeśaveṣiṇaḥ |
bhaviṣyanti pumāṃso'pi nārīśrāṃgārikakriyāḥ || 53 ||
[Analyze grammar]

nārīvadvastradhartāro nārībhāvasvadarśakāḥ |
nāryo narādiveṣasthā nararūpasvadarśikāḥ || 54 ||
[Analyze grammar]

svasvadharmādihīnāḥ syuḥ svasvamokṣasya ghātakāḥ |
acihnāste vicihnā vai yāsyanti narakānmuhuḥ || 55 ||
[Analyze grammar]

itiśrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne ūrdhvapuṃḍrādimāhātmyanirūpaṇanāmā pañcadaśādhikaśatatamo'dhyāyaḥ || 115 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 115

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: