Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 103 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu priye sahā''lībhiḥ pārvatī harasundarī |
devyaḥ sarvāśca dāsyaśca militvā dyunadīṃ saha || 1 ||
[Analyze grammar]

gatāḥ snānārthamityatra niḥśaṃkaṃ snānti vāriṣu |
sugandhisāratailāni sammṛdyā'tyamṛtāni ca || 2 ||
[Analyze grammar]

dadhīni madhubhiścāpi rasyānyapi kaṭūni ca |
sakhyaḥ snānaṃ kārayanti pārvatīṃ jagataḥ prasūm || 3 ||
[Analyze grammar]

ramayanti jale tāṃ vai prāṃjalakṣepaṇādibhiḥ |
sugandhi salilaṃ jātaṃ sugandhadravamiśritam || 4 ||
[Analyze grammar]

snāne sakhīvihāre'tra tṛptirnāsāṃ prajāyate |
snānti caiva punaḥ snānti patanti salile muhuḥ || 5 ||
[Analyze grammar]

vinirgatya punaḥ snānti snānāntaṃ naiva yānti hi |
saṃgavo vigataḥ kālaḥ śaṃbhurdhyānād bahistadā || 6 ||
[Analyze grammar]

āgataḥ svāsanaṃ tyaktvā caikākī svāśramaṃ gataḥ |
gaṇāṃścānye na jānanti snānalagnāstadā'bhavan || 7 ||
[Analyze grammar]

śaṃbhuḥ svābhāviko dhyānī śanaiḥ śanaiḥ prayāti hi |
svāśramasya mahaddvāraṃ yāvat praviśatīśvaraḥ || 8 ||
[Analyze grammar]

tāvatpārvatyātmajena niruddho yāhi mā tviti |
kastvaṃ kasmātsamāyātaḥ karamādviśasi gopuram || 9 ||
[Analyze grammar]

tiṣṭha vivṛtya taṃ mārgaṃ yāhi yenā''gato'tra vai |
nā'tra sthātuṃ pradeyo vai mayā kau'pi jano naraḥ || 10 ||
[Analyze grammar]

ājñā nāstyeva me mātustasmādvigaccha gopurāt |
tathāpi śaṃkarastasya naiva śrutvā prayāti hi || 11 ||
[Analyze grammar]

tāvat krodhasamāviṣṭo gaṇeśo mātṛsevakaḥ |
prodghuṣya ca samutplutya pradudrāva haraṃ prati || 12 ||
[Analyze grammar]

gatvā tanmārgamārudhya mā gacchoktvā hyupasthitaḥ |
parāgaccha parāgaccha ko'si kva gacchasi drutam || 13 ||
[Analyze grammar]

atrodyāne praveśāya manmātrājñā na vartate |
snānaṃ kurvanti sakhyaśca manmātrā saha vāribhiḥ || 14 ||
[Analyze grammar]

mā yāhi naiva gantavyaṃ vigaccheto bahiḥ pivan |
śaṃbhuḥ prāha tamajñātvā ko'si roddhā mama gṛham || 15 ||
[Analyze grammar]

mamodyānaṃ tu gacchāmi kastvaṃ roddhā mamāpi ca |
gaccha yāhi tvitaḥ sthānāt kayā tvaṃ yojito'tra vai || 16 ||
[Analyze grammar]

bahirgaccha mama dvārādgopurānmama rakṣitāt |
ityākruśya hareṇa svamavijñāya tu bālakam || 17 ||
[Analyze grammar]

haste dhṛtvā gopurāt sa bahirniṣkāsito balāt |
tāvadgaṇeśastaddhastāddhastaṃ svaṃ praviyujya ca || 18 ||
[Analyze grammar]

śaṃbhuṃ hastadvaye dhṛtvā cākruśya nītavān bahiḥ |
prāha śaṃbhuṃ yāhi dūraṃ mā mukhaṃ me pradarśaya || 19 ||
[Analyze grammar]

śaṃbhunā'pi tadā jñātaṃ matto'pi balavānayam |
na vai śārīrayuddhena jetuṃ śakyo bhavedayam || 20 ||
[Analyze grammar]

aho madīyaḥ kailāso gṛhodyānaśca rakṣasā |
svāyattīkṛta evaitya kenā'pi dhruvamarthataḥ || 21 ||
[Analyze grammar]

kva syād devī mama patnī kimabhūd viparītakam |
kiṃ kartavyaṃ mayā cādya hyayaṃ tu balavāniti || 22 ||
[Analyze grammar]

yadi gatvā gaṇān vakṣye tadā me balahīnatā |
hāsyāspadatvamāpnuyāṃ yuddhe cāpi parājayam || 23 ||
[Analyze grammar]

svasya mānaṃ dhanaṃ mantraṃ cāvamānaṃ ca maithunam |
dānaṃ dharmaṃ gṛhakleśaṃ kāryaṃ naiva prakāśayet || 24 ||
[Analyze grammar]

tataḥ kimiti vai kāryaṃ bālo'yaṃ balavāniti |
pārvatī ced vijānīyād yuddhe śaṃbhuḥ parājitaḥ || 25 ||
[Analyze grammar]

tadagre ca mayā bhāvyaṃ natakaṃdharavartinā |
vaktyayaṃ pārvatīputraḥ kimevaṃ saṃbhavediti || 26 ||
[Analyze grammar]

sarvasmājjayamicchedvai putrācchiṣyātparājayam |
ataḥ sāmnā bodhayitvā gacchāmi mama mandiram || 27 ||
[Analyze grammar]

vicāryetthaṃ kṣaṇaṃ sthitvā yāvadvadati śaṃkaraḥ |
gaṇeśo'pi tadā dvāraṃ niruddhya pratitiṣṭhati || 28 ||
[Analyze grammar]

śaṃbhuḥ prāha mamaiṣo vai kailāso vartate gṛham |
patnī bhāryā mama devī pārvatī vartateṃ'gaja || 29 ||
[Analyze grammar]

mā'haṃ tvayā niroddhavyo gantuṃ dehi mama gṛham |
śrutvaitatsa gaṇeśastu prāha taṃ roṣataḥ khalu || 30 ||
[Analyze grammar]

mā vocaḥ śaṭha patnīti bhāryeti cāṃgajeti ca |
mārayiṣyāmi ca tvāṃ vai no ced gacchasi dūrataḥ || 31 ||
[Analyze grammar]

sthūlo mahānaraṇyastho gaccha dūraṃ na te gamaḥ |
śaṃbhuḥ prāha ca taṃ jñātvā mātṛbhaktaṃ samudyatam || 32 ||
[Analyze grammar]

aho bāla  na te mātā na pitā te'sti kaścan |
mātā piteti nāmnā vai svārthamātranibandhanā || 33 ||
[Analyze grammar]

kathaṃ prāṇān priyāṃstyaktumīhase mātṛnāmataḥ |
haniṣye tvāṃ triśūlena no cenmuñcasi mārgakam || 34 ||
[Analyze grammar]

ityuktvā taṃ haraścā'pāsārayat svakareṇa vai |
gaṇeśo'pi haraṃ cāpāsārayat svakareṇa hi || 35 ||
[Analyze grammar]

gopurānnirgatau bāhye deśe yuyudhatuśca tau |
keśākeśi muṣṭāmuṣṭi daṇḍādaṇḍi nijaghnatuḥ || 36 ||
[Analyze grammar]

bahubalena pāśena bāhubhirjānubhistathā |
kaphoṇikābhiranyonyaṃ tāḍayāmāsaturmuhuḥ || 37 ||
[Analyze grammar]

tayostu tāḍanaṃ tatra tvākaṇṭhāgraṃ yadā hyabhūt |
gaṇeśastu tadā śaṃbhumūrdhvamuttolya vegataḥ || 38 ||
[Analyze grammar]

bhuvi prakṣipya tadvakṣaḥ prapīḍyopari saṃsthitaḥ |
yuvā kruddho gaṇeśastaṃ mūḍhamāramamārayat || 39 ||
[Analyze grammar]

śaṃbhuḥ prāha aho hā hā mṛto'smi muñca māṃ yadi |
tadā te laḍḍukāndatvā pūjayiṣyāmi cāgrataḥ || 40 ||
[Analyze grammar]

gaṇeśastu tadā tyaktvā śaṃbhuṃ pārśve sthito'bhavat |
śaṃbhurjaṭāṃ samāṃ kṛtvā dhulīrdehādamārjayat || 41 ||
[Analyze grammar]

svastho bhūtvā ca yāvadvai gopurāntarvivikṣati |
triśūlaṃ tu gaṇastāvat samādāya ruṇaddhitam || 42 ||
[Analyze grammar]

śaṃbhuścāpi mahākruddhaḥ prāha bālamaninditam |
kathaṃ prāṇān vihātuṃ tvaṃ mayā virodhamicchasi || 43 ||
[Analyze grammar]

gacchā'ntaḥ pṛccha jananīṃ śaṃkaraḥ ko bhavettava |
yadi sā kathayenmāṃ svapatiṃ dehi praveśanam || 44 ||
[Analyze grammar]

gaṇeśaḥ prāha dhūrtastvaṃ vadhyo bhavasi śastrataḥ |
śaṃbhuḥ prāha varākastvaṃ vadhyo bhavasi śūlataḥ || 45 ||
[Analyze grammar]

gaṇaḥ prāha svamātrārthaṃ yadi prāṇāḥ paretakāḥ |
tadāpi me śubhaṃ bhūyāt svargaṃ vindāmi sevayā || 46 ||
[Analyze grammar]

mātrarthaṃ janakārthaṃ ca patnyarthaṃ ca satāṃ kṛte |
prāṇādyarpayitā yāti svargaṃ vā mokṣamityapi || 47 ||
[Analyze grammar]

yadi prāṇā mama yānti mātrarthaṃ saphalaṃ januḥ |
hato yadyajñātapitrā tathāpi saphalaṃ januḥ || 48 ||
[Analyze grammar]

evamuktvā namaḥ kṛtvā jagrāha ca triśūlakam |
śaṃbhūrapi varaṃ putrahastānmṛtyumupasthitam || 49 ||
[Analyze grammar]

yāvadajñātacaryau svastāvat snehaḥ kuto mataḥ |
mṛtyurbuddhimatā'pohyo yāvadbuddhibalodayam || 50 ||
[Analyze grammar]

vicāryetthaṃ hariṃ smṛtvā jagrāha svatriśūlakam |
parasparaṃ prajaghnaturdayāṃ kṛtvā tu pṛṣṭhataḥ || 51 ||
[Analyze grammar]

gaṇeśena tadā śaṃbhostriśūlaṃ parigṛhya ca |
dvivṛttaṃ valayaṃ kṛtvā kṣepitaṃ bhūtale drutam || 52 ||
[Analyze grammar]

dṛṣṭvā bālabalaṃ śaṃbhuḥ kṣaṇamātraṃ sumohitaḥ |
punaḥ paraśumādāya jaghāna gaṇakaṃdhare || 53 ||
[Analyze grammar]

gaṇastaṃ paraśuṃ svasya kuṭhāreṇa babhaṃja vai |
dvedhā jātaṃ tu paraśuṃ tyaktvā śaktimupādade || 54 ||
[Analyze grammar]

gaṇeśo'pi tvaritaḥ san utplutya vyomavartmani |
śaktiṃ vidhṛtya ca balācchaṃbhuṃ tayā jaghāna saḥ || 55 ||
[Analyze grammar]

mūrchito roṣamāpanno niṣasāda haro bhuvi |
punarutthāya yāvadvai khaḍgaṃ gṛhṇāti śaṃkaraḥ || 56 ||
[Analyze grammar]

gajastāvat triśūlena khaḍgaṃ dvedhā babhaṃja ha |
śaṃkaraścātikhinnaḥ san mahākālasurūpadhṛk || 57 ||
[Analyze grammar]

gaṇasyaiva triśūlaṃ tvāskandya prāmārayad gale |
chinnaḥ kaṇṭho gaṇeśasya patitaṃ mastakaṃ bhuvi || 58 ||
[Analyze grammar]

kṛṣṇe tallīnatāṃ prāptaṃ kabandho vartate'tra tu |
śaṃbhuḥ saroṣatāmrākṣaḥ snātvā svāṃ pārvatīṃ prati || 59 ||
[Analyze grammar]

tatra sthāne gato yāvad dṛśyate kālarūpadhṛk |
pārvatī bhayamāpannā drāgeva pādayorgatā || 60 ||
[Analyze grammar]

kṣamāpaya mahādeva  kiṃ krodho deharaktatā |
kiṃ kṛtaṃ bhavatā svāmin kathaṃ raktapluto bhavān || 61 ||
[Analyze grammar]

kva yuddhaṃ kena sākaṃ vā jātaṃ cā'niṣṭamāgatam |
śaṃbhustadā priyāśliṣṭaḥ śānto bhūtvā'bravīdidam || 62 ||
[Analyze grammar]

ko'yaṃ gopurasaṃroddhā tvayā rakṣita ujjaḍaḥ |
kiṃ kiṃ deva kṛtaṃ kiṃ vā kiṃ jātaṃ vada me bhramaḥ || 63 ||
[Analyze grammar]

tava putro gaṇeśaḥ sa bahunā tapasā'rthitaḥ |
mayā snānaprakālasyetarapraveśarodhakaḥ || 64 ||
[Analyze grammar]

niṣāditaḥ kimaniṣṭaṃ jātaṃ prāṇada me vada |
iti kṛtvā gale lagnāṃ śaṃbhuḥ prāha mṛto hyayam || 65 ||
[Analyze grammar]

mayā triśūlaghātena nāśitaḥ kādviyojitaḥ |
pārvatī tu samāśrutya roditī kurarīva sā || 66 ||
[Analyze grammar]

aho putrajaneḥ saukhyaṃ nidhane duḥkhamityapi |
patiṃ tyaktvā satvaraṃ so dudrāva gopuraṃ prati || 67 ||
[Analyze grammar]

patitaṃ tatkabandhaṃ tu svāṃke sthāpyaruroda ha |
svātmābhimānajaṃ duḥkhaṃ sati jñāne nivartate || 68 ||
[Analyze grammar]

putraṃ śocāmi kiṃ vā me patiṃ śocāmi nāśakam |
gṛhe hantā ca ghātyaśca kaṃ śocāmi gṛhiṇyaham || 69 ||
[Analyze grammar]

re putra tvaṃ svayaṃ kṛṣṇo ha janimṛtireva ha |
na vai te maraṇaṃ yogyaṃ hyevaṃ cecca mriye'pyaham || 70 ||
[Analyze grammar]

yadi tvāṃ na jīvayate śaṃkaraste vināśakaḥ |
anāhāravrataṃ kṛtvā yātrāpāraṃ karomyaham || 71 ||
[Analyze grammar]

ityuktvā hyaśanaṃ tyaktvā vilalāpa muhurmuhuḥ |
saṃgṛhya gopurasthāne kabandhaṃ tatra saṃsthitā || 72 ||
[Analyze grammar]

aho ho lokamātā sā hyaśokā'pi śucānvitā |
loko'yaṃ dehasambaddho jñānināmapi śokakṛt || 73 ||
[Analyze grammar]

kṣaṇaṃ bhavati saṃmohādbhrāmakaḥ kā vicitratā |
śrutvā vilāpaṃ pārvatyāḥ sakhyastatra samāgatāḥ || 74 ||
[Analyze grammar]

śaṃbhuśca kārtikeyaśca brahmaviṣṇusurādayaḥ |
gaṇāśca prāyayuḥ sarve vilopaṃ cakrire tadā || 75 ||
[Analyze grammar]

caturdaśasu lokeṣu śoko'yaṃ prasṛto drutam |
ājagmustatkṣaṇe tatra caturdaśabilasthitāḥ || 76 ||
[Analyze grammar]

śokārtāṃ pārvatīṃ devyo bodhayanti narāstathā |
śaṃbhuḥ svayaṃ vicāraṃ saṃcakre tajjīvanāya ca || 77 ||
[Analyze grammar]

itiśrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne gaṇeśaśaṃkarayoryuddhe gaṇeśamastakacchedatajjanyaśokaścetyādinirūpaṇanāmā tryadhikaśatatamo'dhyāyaḥ || 103 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 103

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: