Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 97 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi  kṛpāluḥ sa śrīkṛṣṇaḥ karuṇānidhiḥ |
svarūpaṃ darśayāmāsa prathamaṃ sarvamohanam || 1 ||
[Analyze grammar]

brahmacaryasvarūpaṃ vai sākṣādrūpanidhiṃ param |
ṣaṇmukhaṃ samayūraṃ ca bahuhetisamanvitam || 2 ||
[Analyze grammar]

bahujñānaṃ bahubalaṃ bahukalaṃ suyauvanam |
divyaṃ senāsvāmiyogyacihnaṃ ṣoḍaśahāyanam || 3 ||
[Analyze grammar]

atha dvitīyarūpaṃ svaṃ sthūlaṃ vaṃśakaraṃ param |
vanamālāgalaṃ śyāmaṃ ratnabhūṣaṇabhūṣitam || 4 ||
[Analyze grammar]

kiśoravayasaṃ sarpayajñopavītaśobhanam |
koṭikandarpalāvaṇyaṃ mūṣakasthiravāhanam || 5 ||
[Analyze grammar]

atīva hṛṣṭaṃ sarveśaṃ bhaktānugrahakārakam |
dṛṣṭvā rūpe rūpavatī putrau tadanurūpakau || 6 ||
[Analyze grammar]

manasā varayāmāsa varaṃ samprāpya tatkṣaṇam |
varaṃ datvā tadā kṛṣṇastattejo'ntaradhīyata || 7 ||
[Analyze grammar]

prāptau putrāviti hṛṣṭā jagadambā nirambikā |
brāhmaṇabhikṣubandibhyo dadau dānāni cāmbikā || 8 ||
[Analyze grammar]

tāṃstathā bhojayāmāsa pūjayāmāsa śaṃkaram |
dundubhiṃ vādayāmāsa kārayāmāsa maṃgalam || 9 ||
[Analyze grammar]

saṃgītaṃ gāpayāmāsa kṛṣṇasambandhi susvaram |
vrataṃ samāpya śailotthā bhojayitvā tadāśritān || 10 ||
[Analyze grammar]

dugdhapākaṃ pūrikāśca bubhuje svāminā saha |
tāmbūlaṃ susugandhāḍhyaṃ bubhuje śaṃbhunā saha || 11 ||
[Analyze grammar]

sarvān prāghūṇikān sā tu prasthāpya prayatā punaḥ |
śrāṃgārika pariṣkṛtya śārīrakaṃ pramodanam || 12 ||
[Analyze grammar]

payaḥphenanibhāṃ śayyāṃ ramyāṃ sadratnamaṃcake |
puṣpacandanasaṃyuktāṃ kastūrīdānavāsitām || 13 ||
[Analyze grammar]

rahasi svāminā sārdhaṃ suṣvāpa parameśvarī |
sugandhikusumāḍhyena vāyunā surabhīkṛte || 14 ||
[Analyze grammar]

bhramaradhvanisaṃyukte puṃskokilarutāśraye |
kailāsadhāmasīmānte ramye candanakānane || 15 ||
[Analyze grammar]

gandhamādanabhūbhāge siṣeve surataṃ patim |
vyahārṣīt sā surasikā śaṃkareṇa sahāmbikā || 16 ||
[Analyze grammar]

dvayoḥ suratamāpannaṃ yad dvayośca tadā'bhavat |
skandanaṃ mahadāścaryaṃ prathame vīryapātane || 17 ||
[Analyze grammar]

vīryamagnisvarūpaṃ tad bhayakṛcca mahāprabham |
yonidvāre skhalitaṃ tad bahireva pravāhitam || 18 ||
[Analyze grammar]

ayonijasya putrasyotpattaye'bhūddharīcchayā |
atha pravāharūpeṇa jvālārūpeṇa retasā || 19 ||
[Analyze grammar]

uṣṇatejaḥsamudbhūtoṣmasvarūpeṇa cā'mbare |
antarikṣe bhūtale ca prāṇino mūrchanāṃ yayuḥ || 20 ||
[Analyze grammar]

tacchāntyarthaṃ svayaṃ brahmā viṣṇuścānye divaukasaḥ |
sasmarurmanasā cāgniṃ so'pyājagāma satvaram || 21 ||
[Analyze grammar]

devānāmanumatyā ca viveśa suratasthalam |
tadaṃgaṇamanuprāpya bhikṣāṃ dehīti tūcivān || 22 ||
[Analyze grammar]

pāṇipātrasya me hyamba bhikṣāṃ dehi vrajāmyaham |
bhikṣāṃ tasmai dadau cāmbā dugdharūpāmupasthitām || 23 ||
[Analyze grammar]

paramānnaṃ dugdhapākaṃ pradattaṃ cāṃjalau yadā |
tadā ca prāsarad retaḥ śaṃbhorvyomādhvanaścyavat || 24 ||
[Analyze grammar]

vahnyaṃjalau prapatitaṃ miṣṭaṃ sugandhi sadrasam |
nigīrṇaṃ miśritaṃ bhaikṣaṃ pratyakṣaṃ vahninā svayam || 25 ||
[Analyze grammar]

rasāsvāde mohito'gniranyadreto'pi yattvabhūt |
vyomno'ntarikṣādbhūmeśca śayyāyāścā'labheddhi tat || 26 ||
[Analyze grammar]

tat sarvaṃ bhikṣayā sārdhaṃ rasalobhācca mohataḥ |
svayameva gṛhītvā tanmiśrayitvā muhurmuhuḥ || 27 ||
[Analyze grammar]

jagrāsā''svādayandugdhapākaṃ vīryaṃ ca bhāvataḥ |
na kiṃcidavaśiṣṭaṃ hi putrārthaṃ pārvatīśaye || 28 ||
[Analyze grammar]

tadā cintāparā gaurī rasāsvāde pralobhinam |
vahniṃ śaśāpa bho vahne rasāsvādapradūṣaṇāt || 29 ||
[Analyze grammar]

bījaṃ putrātmakamapi śayyāsthaṃ bhakṣitaṃ tvayā |
tasmād bhikṣo mama śāpātsarvabhakṣo bhavā''śu vai || 30 ||
[Analyze grammar]

śāpaḥ prāpto mahadduḥkhamabhavadvahnimānase |
reto na jīrṇaṃ prabalaṃ tejo'pyuṣṇataraṃ yataḥ || 31 ||
[Analyze grammar]

pratyuta vahniṃ tadretaḥ prājvālayadatīva ca |
vahnirjājvalyamāno vai gatvā gaṃgāmahāhrade || 3 ||
[Analyze grammar]

vamati sma ca tatsarvaṃ vahniḥ svastho'bhavattadā |
kintu vīryoṣmaṇā gaṃgā taptā dagdhā'bhavattadā || 33 ||
[Analyze grammar]

jalānyucchalitānyāsan tattāpaṃ naiva sehire |
gaṃgayā projjhito dhātuḥ śarastambe papāta ha || 34 ||
[Analyze grammar]

tatra samajvaladdhāturvahnibhrāntikarastadā |
saptarṣipramadāstatra gaṃgāyāṃ snātumāgatāḥ || 35 ||
[Analyze grammar]

dṛṣṭvā prajvalitaṃ tatra snātāśca śītapīḍitāḥ |
kṛttikāstaptusaṃkalpā hyarundhatyā nivāritāḥ || 36 ||
[Analyze grammar]

api tatrāgaman ṣaḍ vai ṛṣipatnyaśca tatsthale |
yāvat tepuśca tāḥ sarvā retasaḥ paramāṇavaḥ || 37 ||
[Analyze grammar]

viviśū romakūpeṣu tāsāṃ tatraiva satvaram |
sagarbhāstāśca saṃjātāḥ ṣaḍgarbhairjajvalurbhṛśam || 38 ||
[Analyze grammar]

śuśucuśca kutastādvai garbhavatyo bhavāma ha |
dāhayatyakhilaṃ dehaṃ kimidaṃ tvanalādabhūt || 39 ||
[Analyze grammar]

tyajāmaścainamevā'tra nālakhaṇḍauṣadhigrasāt |
pītvā rasaṃ ca tadretaḥ utsasṛjurbhuvastale || 40 ||
[Analyze grammar]

aikapadyena tadretaḥ ṣaṇmukhaṃ hāṭakaprabham |
apatyaṃ drāgabhavadvai surūpaṃ sukumārakam || 41 ||
[Analyze grammar]

gaṃgāyāḥ puline jātaḥ kārtikeyaḥ pratāpavān |
jāto yadā hi gaṃgāyāṃ ṣaṇmukhaḥ śaṃkarātmajaḥ || 42 ||
[Analyze grammar]

tadānīmeva girijā jātā snutapayodharā |
śivaṃ nirīkṣya tanvaṃgī he śaṃbho prasravaḥ stanāt || 43 ||
[Analyze grammar]

saṃjāto me mahādeva kimarthastannirīkṣyatām |
samādhinā mahādevo jñātvā'bravīt suto'bhavat || 44 ||
[Analyze grammar]

nāradena tadāgatya kathitaṃ janma tasya tat |
śivāya ca śivāyai ca putro jāto'tisundaraḥ || 45 ||
[Analyze grammar]

tadākarṇya vaco viprāḥ ṛṣayaḥ pramathāstathā |
kailāsaṃ bhūṣayāmāsurvitānadhvajatoraṇaiḥ || 46 ||
[Analyze grammar]

patākākadalīstaṃbhaiḥ svastimaṃgalamaṇḍanaiḥ |
tadā surarṣayaḥ siddhāścāraṇā apsarogaṇāḥ || 47 ||
[Analyze grammar]

yakṣāḥ sarpā mānavāśca jagmurgaṃgātaṭaṃ śubham |
draṣṭuṃ gāṃgeyamāruhya vṛṣabhaṃ śaṃkarastathā || 48 ||
[Analyze grammar]

pārvatyā saha sagaṇo gaṃgātaṭamupāyayau |
tathā śaṃkhāśca bheryaśca nedustūryāṇyanekaśaḥ || 49 ||
[Analyze grammar]

kecinnṛtyanti gāyanti stuvanti tadguṇārṇavam |
yāvatsamīkṣayāmāsurgāṃgeyaṃ śaṃkaropamam || 50 ||
[Analyze grammar]

dadṛśustejasā vyāptaṃ bālaṃ sūryasamaprabham |
sumukhaṃ suśriyaṃ ramyaṃ sunāsaṃ sasmitekṣaṇam || 51 ||
[Analyze grammar]

prasannaṃ cārudaśanaṃ sarvāvayavasundaram |
snigdhālakaṃ kumāraṃ taṃ devā vavandire tadā || 52 ||
[Analyze grammar]

pramathāśca gaṇāḥ sarve vīrabhadrādayastathā |
brahmā viṣṇurmahendraśca parivārya kumārakam || 53 ||
[Analyze grammar]

upasaṃsthāstathā cānye vāmadakṣiṇabhāgataḥ |
avatīrya vṛṣācchaṃbhuḥ pārvatyā saha suvrataḥ || 54 ||
[Analyze grammar]

putraṃ dadarśa cātmānaṃ snehapluto babhūva ha |
upaguhya guhaṃ tatra pārvatī premasaṃplutā || 55 ||
[Analyze grammar]

prasnutaṃ pāyayāmāsa stanyaṃ cāṃke nidhāya vai |
cucumba pārvatī putramaślikṣat śaṃkaraḥ pitā || 56 ||
[Analyze grammar]

yojito hyāśiṣā sarvaiḥ śarkarā dāpitā tadā |
dānāni vividhānyeva dāpitāni hareṇa vai || 57 ||
[Analyze grammar]

dampatī tau tadā tatra caikapadyena rejatuḥ |
kumārastu tadā reme dhṛtvā kaṃṭhasthavāsukim || 58 ||
[Analyze grammar]

atha tatragatā gaṃgā kṛttikāścāgnidevatā |
dṛṣṭvā bālaṃ mahārūpaṃ sabalaṃ sūryavarcasam || 59 ||
[Analyze grammar]

mamā'yaṃ na ca te bālo vivadante sma cāgrahāt |
bālaḥ prāha tadā sākṣānmadālokāt tu yatstanāt || 60 ||
[Analyze grammar]

dugdhaṃ parisnutaṃ snehāt tasyāścāhaṃ suputrakaḥ |
ityuccārya nanāma svapitarau prāk tato'parān || 61 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne |
pārvatyai śrīkṛṣṇapradattaputradvayarūpadarśanaṃ śaṃkarapārvatīvahnigaṃgāśarastambakṛttikādvārā kārtikeyajanma ceti pradarśananāmā saptanavatitamo'dhyāyaḥ || 97 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 97

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: