Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 96 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīśvetavyāsa uvāca |
suśikha  śaṃkaraḥ prāha deveśīṃ tu purāvṛtam |
vaivasvatamanoḥ patnī śatarūpā hyaputriṇī || 1 ||
[Analyze grammar]

śuśoca niṣphalaṃ janma dhanamaiśvaryamityapi |
gṛhasthānāṃ gṛhaṃ smṛddhaṃ vinā putraṃ na śobhate || 2 ||
[Analyze grammar]

tapodānodbhavaṃ puṇyaṃ janmāntarakṛtaṃ bhavet |
tadā putrīputramukhadarśanaṃ jāyate nṛṇām || 3 ||
[Analyze grammar]

phalaṃ punnāmanarakāttāraṇaṃ putrataḥ smṛtam |
suśive  niṣkiṃcanā''rṣā apīcchanti suśiṣyakam || 4 ||
[Analyze grammar]

svayaṃ nārāyaṇo devo vinā śiṣyaṃ na tiṣṭhati |
śiṣyaḥ putro hyadārāṇāṃ sadārasya suto dhanam || 5 ||
[Analyze grammar]

nityavandhyāvidhurayoḥ putrā menāśukādayaḥ |
tasmāt sutaṃ vinā vāso varo bhavati tāpasaḥ || 6 ||
[Analyze grammar]

rājyaṃ cābhijano lakṣmīrnirarthaṃ sutamantarā |
aputriṇormukhaṃ prātarna vai paśyanti mānavāḥ || 7 ||
[Analyze grammar]

mukhaṃ darśayituṃ lajjāṃ samavāpnotyaputrakaḥ |
ityevaṃ śokasantaptā brahmaṇe'vedayattadā || 8 ||
[Analyze grammar]

brahmovāca śṛṇu vatse māghaśuklatrayodaśī |
puṇyakavratayogyā sā tadārabhya tu vatsaram || 9 ||
[Analyze grammar]

vrataṃ kuru yathoktaṃ vai labha viṣṇusamaṃ sutam |
brahmaṇo vacanātsā tu cakāra vidhinā vratam || 10 ||
[Analyze grammar]

priyavratottānapādau lebhe putrau manoharau |
devahūtirvrataṃ kṛtvā labdhvā nārāyaṇādvaram || 11 ||
[Analyze grammar]

nārāyaṇāṃśaṃ kapilaṃ lebhe siddhamuniṃ sutam |
arundhatī vrataṃ kṛtvā lebhe śaktyabhidhaṃ sutam || 12 ||
[Analyze grammar]

śaktikāntā vrataṃ kṛtvā lebhe putraṃ parāśaram |
aditiśca vrataṃ kṛtvā lebhe putraṃ tu vāmanam || 13 ||
[Analyze grammar]

śacyapīdaṃ vrataṃ kṛtvā jayantamāpa vai sutam |
uttānapādapatnīdaṃ kṛtvā lebhe dhruvaṃ sutam || 14 ||
[Analyze grammar]

anasūyā vrataṃ kṛtvā lebhe candraṃ sutaṃ śubham |
aṃgiro bhāryayā bṛhaspatirlabdho vratena vai || 15 ||
[Analyze grammar]

bhṛgoḥ khyātirvrataṃ kṛtvā lebhe śukraṃ sutaṃ śubham |
tathā vrataprabhāveṇa svayaṃ nārāyaṇaḥ sutaḥ || 16 ||
[Analyze grammar]

kaṃbharāyā gṛhe jātaḥ sa te putro bhaviṣyati |
kathayitveti deveśīṃ datvā bahugaṇaṃ dhanam || 17 ||
[Analyze grammar]

sādhanāni kathayitvā śivo dhyāne vyavasthitaḥ |
harerārādhanaparo jñānānandābdhibhāvanaḥ || 18 ||
[Analyze grammar]

pārvatī sarvadravyāṇi cānīya vratahetave |
vipraṃ sanatkumāraṃ vai vidhaye cā'vṛṇottadā || 19 ||
[Analyze grammar]

deveśāstu samājagmurjñātvā vratamahotsavam |
brahmā''jagāma sabhāryaḥ salakṣmīkaścaturbhujaḥ || 20 ||
[Analyze grammar]

dhyānaṃ tyaktvā tadā śaṃbhurājagāma vratasthale |
sanakaśca sanandaśca kapilaśca sanātanaḥ || 21 ||
[Analyze grammar]

āsuriśca kraturhaṃso voḍhuḥ pañcaśikho'ruṇiḥ |
yatirvaśiṣṭhaḥ sumatiḥ pulastyaḥ pulaho bhṛguḥ || 22 ||
[Analyze grammar]

agastyo'triraṃgirāśca durvāsāścyavanastathā |
patnīvrataḥ pracetāśca kaṇvo marīcikaśyapau || 23 ||
[Analyze grammar]

gautamaśca jaratkārurbṛhaspatiśca saubhariḥ |
utathyo jamadagniśca jaigiṣavyaśca devalaḥ || 24 ||
[Analyze grammar]

saṃvarto vāmadevaśca viśvāmitro vibhāṇḍakaḥ |
ṛṣyaśṛṃgaḥ pāribhadro mārkaṇḍeyaśca lomaśaḥ || 25 ||
[Analyze grammar]

gokarṇaśca mṛkaṇḍuśca puṣkaraḥ pippalāyanaḥ |
kautso dvītaścaikataśca trīto vatsaśca lekhanaḥ || 26 ||
[Analyze grammar]

śaṃkhaḥ śaṃkurāpiśaliḥ svayaṃprakāśa āruṇiḥ |
dakṣaḥ kaṇādo bālāgniraghamarṣaṇapāṇinī || 27 ||
[Analyze grammar]

kātyāyano nāradaśca naro nārāyaṇastathā |
brahmavrato mahāśvetavyāsaścānye maharṣayaḥ || 28 ||
[Analyze grammar]

gītā jayantyo gāyatrī lakṣmīrvidyā sarasvatī |
stutiścārādhanā pūjā bhaktirnīrājanā ramā || 29 ||
[Analyze grammar]

ekādaśyaśca yoginyaḥ sāṃkhyayoginya ityapi |
sādhvyaśca vītarāgiṇyo nyāsinyaḥ siddhayastathā || 30 ||
[Analyze grammar]

mātaraḥ saritaḥ puryastathā'nyā vividhāḥ striyaḥ |
ājagmustatra pārvatyā vratotsavasamutsukāḥ || 31 ||
[Analyze grammar]

pradikpālāstathā devā yakṣā gandharvakinnarāḥ |
kiṃpuruṣāścāraṇāśca parvatā divyavigrahāḥ || 32 ||
[Analyze grammar]

himālayo harṣabharaḥ sāpatyaśca sabhāryakaḥ |
samājagāma sagaṇo dravyaratnamaṇīnnayan || 33 ||
[Analyze grammar]

vrate yāvanti dānāni tāni saṃgṛhya cā''yayau |
pārvatyai tāni dattāni vratasiddhiprapūrtaye || 34 ||
[Analyze grammar]

anantaratnaprabhavaḥ śailaḥ putryai dadau bahu |
brāhmaṇā manavaḥ siddhā nāgā vidyādharāstathā || 35 ||
[Analyze grammar]

sādhavo bhikṣuko bandijanā sūtāśca māgadhāḥ |
vidyādharyaśca nartakyo nartakā'psarasastathā || 36 ||
[Analyze grammar]

ājagmurvratakartryāstu pārvatyāstoṣahetave |
āśīrvādāḥ pradattāstaistābhiḥ putravatī bhava || 37 ||
[Analyze grammar]

sarveṣāṃ svāgataṃ sevā bhojanātithyamānanam |
śaṃbhunā satkṛtaṃ sarve tuṣṭā daduḥ śubhāśiṣaḥ || 38 ||
[Analyze grammar]

natāḥ kṛtā''dhicaryāśca pūjitā bhojitāśca te |
kailāse tu mahatyāṃ vai sabhāyāṃ saṃhitāḥ surāḥ || 39 ||
[Analyze grammar]

ratnasiṃhāsanasthaṃ śrīhariṃ kṛṣṇaṃ narāyaṇam |
mahādeva uvācedaṃ śrīnivāsa śṛṇu prabho || 40 ||
[Analyze grammar]

vratānāṃ phalado devo mantrāṇāṃ phalado bhavān |
pārvatī tu vrate naiva putraṃ vāñchati saukhyadam || 41 ||
[Analyze grammar]

viṣṇuḥ prāha mahādeva nārāyaṇo jagadguruḥ |
bhaktaprāṇaśca bhakteśo bhaktānugrahakārakaḥ || 42 ||
[Analyze grammar]

bhaktyadhīno hi bhagavān sarvasiddhiṃ pradāsyati |
kṛṣṇavrataṃ kṛṣṇamantraṃ sarvakāmaphalapradam || 43 ||
[Analyze grammar]

vrate pūrṇe tu sampanne pārvatyā saha saṃgame |
tava dhātorbahiḥskannāttvayonijaḥ suputrakaḥ || 44 ||
[Analyze grammar]

vijetā sarva sainyānāṃ kāryāṇāṃ maṃgalapradaḥ |
bhaviṣyati na sandeho devāḥ kāṃkṣanti taṃ sutam || 45 ||
[Analyze grammar]

ityevamucyamāne ca tadā devādisannidhau |
pārvatī kṛṣṇacaraṇe namanāya samāgatā || 46 ||
[Analyze grammar]

natvā pādāvavanejya prāha viṣṇuṃ janārdanam |
bhaktakalpataro śrīmannārāyaṇa  namo'stu te || 47 ||
[Analyze grammar]

kṛtena tava puṇyakavratena sutavatyaham |
yathā syāṃ tattathā deva  saṃkalpaṃ ca kṛpāṃ kuru || 48 ||
[Analyze grammar]

kṛṣṇaḥ prāha tadā devīṃ sāvadhānatayā tvayā |
kartavyaṃ vratameva tvāṃ drakṣye pūrṇe vrate punaḥ || 49 ||
[Analyze grammar]

devakāryasahāyā'nuṣṭhātṛputravatī bhava |
gacchāmi svasya golokaṃ vrate tandrāṃ tu mā kuru || 50 ||
[Analyze grammar]

satkṛtaḥ pūjito devastathā'nye'pi divaukasaḥ |
āśiṣaśca tadā devyaḥ prayuñjya svagṛhān yayuḥ || 51 ||
[Analyze grammar]

pārvatī māghaśuklasya dvādaśyāṃ dehaśuddhaye |
upavāsena sākaṃ vai sarvaṃ kṛtavatī satī || 52 ||
[Analyze grammar]

trayodaśyāmāhnikaṃ yatprātaḥkṛtyaṃ vidhāya tat |
sarvaratnamaṇidhānyadravyavastrādibhiḥ saha || 53 ||
[Analyze grammar]

maṇḍape tu samāgatya saṃsthitā'pūjayad gurūn |
natvā sarvāṃstatrasaṃsthān hariṃ natvā'ntarātmanā || 54 ||
[Analyze grammar]

saṃsthāpya ratnakalaśaṃ śukladhānyopari sthiram |
pañcapallavasaṃyuktaṃ phalākṣatādiśobhitam || 55 ||
[Analyze grammar]

candanā'gurukastūrīkuṃkumādivirājitam |
tathā purohitaṃ natvā pūjayitvā tridevatāḥ || 56 ||
[Analyze grammar]

samārebhe pūjanaṃ tu svastivācanapūrvakam |
āvāhyābhīṣṭadevaṃ taṃ śrīkṛṣṇaṃ maṃgale ghaṭe || 57 ||
[Analyze grammar]

bhaktyā dadau krameṇaiva copacārāṃstu ṣoḍaśa |
yāni vrate vidheyāni deyadravyāṇi yāni ca || 58 ||
[Analyze grammar]

vedamantreṇa sarvāṇi dattvā homān vyadhāpayat |
trilakṣāṇi tadā homān tilaiśca sarpiṣā tathā || 59 ||
[Analyze grammar]

mantrajāpaṃ tathā kṛṣṇaṃ smarantī brāhmaṇān bahūn |
bhojayāmāsa vidhinā pratyahaṃ pūrṇavatsaram || 60 ||
[Analyze grammar]

samāptidivase kṛṣṇaḥ sarvātmā smārito muhuḥ |
āgacchatu svayaṃ kṛṣṇaḥ prasannaḥ pūjanasthale || 61 ||
[Analyze grammar]

tuṣṭuvustaṃ tadā sarve sāyudhaṃ ca caturbhujam |
koṭikandarpalāvaṇyaṃ koṭimanmathamohanam || 62 ||
[Analyze grammar]

prasannavadanaṃ kṛṣṇaṃ koṭicandrasamaprabham |
vāsayāmāsa taṃ devaṃ ratnasiṃhāsane vare || 63 ||
[Analyze grammar]

taṃ praṇemuśca śirasā brahmaśaktiśivādayaḥ |
svāgatottaramārādhyo vratenāplāvito hariḥ || 64 ||
[Analyze grammar]

prāha devi  vrataṃ pūrṇaṃ tava jātaṃ suputradam |
pārvatī ca tadā prāha devadeva mahāprabho || 65 ||
[Analyze grammar]

putraṃ dehi vijetāraṃ sarvā'grārcyaṃ sutaṃ tathā |
kṛṣṇaḥ prāha tadā devīṃ tathāstviti bruvanprabhuḥ || 66 ||
[Analyze grammar]

devā daityavināśāya tārakāsurahānaye |
prārthayanti muhustasmād vijetṝṇāṃ śiromaṇiḥ || 67 ||
[Analyze grammar]

putraścaiko bhavitā te dvitīyo'pi sutaḥ śubhaḥ |
sarvadevāgrapūjyaśca sarvamaṃgaladastava || 68 ||
[Analyze grammar]

bhavitā cetyubhau putrāvayonijau tu vīryataḥ |
śaṃkarasya bhavetāṃ vai patiṃ raṃjaya bhāmini || 69 ||
[Analyze grammar]

śivā prāha tadā viṣṇuṃ karmaṇāṃ phaladāyakam |
dhyāyanti yoginaḥ kecicchāntaṃ sākāramadbhutam || 70 ||
[Analyze grammar]

pītāmbaraṃ caturhetiṃ lakṣmīkāntaṃ caturbhujam |
kecitkiśoraṃ dvibhujaṃ sundaraṃ ratnabhūṣitam || 71 ||
[Analyze grammar]

śyāmaṃ gopāṃganākāntaṃ māyānāthaṃ manoharam |
ahaṃ putrapradaṃ devaṃ dhyāyāmi kṛṣṇamacyutam || 72 ||
[Analyze grammar]

tava preraṇayā nātha tava tejoṃśasaṃbhavā |
māyayā tava māyā'haṃ mohayitvā'surānpurā || 73 ||
[Analyze grammar]

nihatya sarvān śailendramagamaṃ taṃ himālayam |
tato'haṃ saṃstutā devaistārakākṣeṇa pīḍitaiḥ || 74 ||
[Analyze grammar]

abhavaṃ dakṣajāyāyāṃ śivastrī bhavajanmani |
tyaktvā dehaṃ dakṣayajñe śivā'haṃ śivanindayā || 75 ||
[Analyze grammar]

abhavaṃ śailajāyāyāṃ menakāyāṃ tu kālikā |
anekatapasā prāptaḥ śivaścātrāpi janmani || 76 ||
[Analyze grammar]

pāṇiṃ jagrāha me yogī prārthito vedhasā muhuḥ |
śrṛṃgārajaṃ ca tattejo nā'labhaṃ devamāyayā || 77 ||
[Analyze grammar]

staumi tvāmeva deveśa vinā putraṃ tu duḥkhitā |
vrate bhavadvidhaṃ putraṃ labdhumicchāmi sāmpratam || 78 ||
[Analyze grammar]

sarvasenāvijetāraṃ sarvapūjyaṃ ca vā'param |
śrutvā sarvaṃ kṛpāsindho  kṛpāṃ me kartumarhasi || 79 ||
[Analyze grammar]

ityabhyarthya tadā devī tūṣṇīmāsa ca pārvatī |
svasmin kṛṣṇena divyau dvau putrau devyai pradarśitau || 80 ||
[Analyze grammar]

itiśrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne putrārthaṃ vratakartrīṇāṃ dṛṣṭāntāni devarṣiṇāṃ samāgamanamāśīrvādāśca śrīkṛṣṇadarśanaṃ cetyādivarṇananāmā ṣaṇṇavatitamo'dhyāyaḥ || 96 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 96

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: