Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 91 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
paśya lakṣmi  parvatodvāhane kaṣṭaṃ tu kīdṛśam |
asādhye tu mahākārye duḥkhaṃ pūrva tataḥ sukham || 1 ||
[Analyze grammar]

viṣṇuḥ svayaṃ tadā devān daityān prāha hitaṃ vacaḥ |
eṣa āyāmi gṛhṇāmi cottolayāmi parvatam || 2 ||
[Analyze grammar]

mṛtā bhavantu saprāṇāḥ svasthāśca subalāstathā |
mā hṛdbalaṃ parityājyaṃ mā kāryā hāsyapātratā || 3 ||
[Analyze grammar]

ityevaṃ procya pakṣīndraṃ garuḍaṃ prāha connaya |
līlayā tolayitvaiva cañcvā taṃ garuḍastataḥ || 4 ||
[Analyze grammar]

kṣīrodadheruttare tu taṭe nikṣipya tatsthalāt |
gato vaikuṇṭhameveti devā daityādayastadā || 5 ||
[Analyze grammar]

vāsukiṃ varayāmāsū rajjvarthaṃ so'pi cāgataḥ |
manthanaṃ mandaraṃ kṛtvā vāsukiṃ rajjumeva ca || 6 ||
[Analyze grammar]

kṛtvā surāsurāḥ sarve mamanthuḥ kṣīrasāgaram |
devā mukhaṃ parigṛhya yadā tu saṃsthitāstadā || 7 ||
[Analyze grammar]

daityāḥ prāhurvayaṃ pucche na sthāsyāmo'timānitāḥ |
kṛtvā devān hariḥ pucche mukhe daityāṃścakāra ha || 8 ||
[Analyze grammar]

kṣīrābdhau mathyamāne ca vāsukyasthnāṃ viyojanām |
tadā jātaṃ vāsukiśca mṛta evopadṛśyate || 9 ||
[Analyze grammar]

atha viṣṇuḥ svayaṃ tatra praviṣṭo rajjurūpataḥ |
vāsukiśca tadā puṣṭo balamāsādya saṃsthitaḥ || 10 ||
[Analyze grammar]

athāpi mathyamāne'tha parvato'pi gurutvataḥ |
vimagno'gāttale nītvā devāndaityānpramanthakān || 11 ||
[Analyze grammar]

tadā viṣṇurabhūtkūrmo gatvā vārdhitalāṃ svayam |
ūḍhvā taṃ nijapṛṣṭhe sa dadhāreti tadadbhutama || 12 ||
[Analyze grammar]

athāpi mathyamāne'tha pārśve namati mandaraḥ |
taṃ tu sthiraṃ tadā kartuṃ madhye mūrdhānamāsthitaḥ || 13 ||
[Analyze grammar]

viṣṇuḥ svayaṃ caturbhyāṃ vai dorbhyāṃ dhṛtvā vyavasthitaḥ |
tadā surāsurāḥ sarve mamanthuḥ kṣīrasāgaram || 14 ||
[Analyze grammar]

kaṭhoraṃ kamaṭhapṛṣṭhaṃ kaṭhoro mandarācalaḥ |
dvayoḥ saṃgharṣajo vahnirabhūt tatra bhayaṃkaraḥ || 15 ||
[Analyze grammar]

jvālāmālāmahāvyāpto didhakṣanniva sāgaram |
devā daityāśca taṃ dṛṣṭvā pradudruvuritastataḥ || 16 ||
[Analyze grammar]

prāha viṣṇustadā sarvān mā bhayaṃ gacchato'khilāḥ |
praśāmyāmi kṣaṇādenaṃ paśyantu mama pauruṣam || 17 ||
[Analyze grammar]

saṃkarṣaṇastadā bhūtvā viṣṇurmukhaṃ vivṛtya ca |
śvāsamekaṃ jagṛhe'tha vahnirudaramāviśat || 18 ||
[Analyze grammar]

athāpi mathyamāne'pi viṣaṃ hālāhalaṃ hyabhūt |
maholbaṇaṃ mahādhūmraṃ mahābāṣpatanūlbaṇam || 19 ||
[Analyze grammar]

vyomni sarvatra cā'vyāpnod bāṣparūpaṃ vināśakam |
yatra yatra gataṃ tatra prāṇino'nāśayatkṣaṇāt || 20 ||
[Analyze grammar]

śvāsaṃ nītvā tadā sarve mūrchitāḥ śūnyatāṃ gatāḥ |
mahadviṣaṃ tale cāsīd yāvadvahirna cāgatam || 21 ||
[Analyze grammar]

tāvantu tatsthalaṃ tyaktvā viṣṇunāradabodhitāḥ |
amūrchitā devadaityāḥ śaṃkaraṃ prati cāyayuḥ || 22 ||
[Analyze grammar]

bahudhā prārthayāmāsuḥ viṣanāśāya śaṃkaram |
māṃgalyaṃ maṃgalānāṃ ca devaṃ paśupatiṃ vibhum || 23 ||
[Analyze grammar]

sañjīvaya mahādeva tvaṃ trātā tripurāntaka |
rakṣolbaṇādgaralāt tvaṃ kālakūṭānmṛtīśvara || 24 ||
[Analyze grammar]

evamabhyarthitaḥ śaṃbhuḥ prāha sarvānsurāsurān |
matputraṃ vighnahartāraṃ śrīgaṇeśaṃ tu ye janāḥ || 25 ||
[Analyze grammar]

na pūjayanti cāraṃbhe kāryasiddhirna saṃbhavet |
pratyuta jāyate vighno nā'tra kāryā vicāraṇā || 26 ||
[Analyze grammar]

asmābhirnirmito devo gaṇeśaḥ kāryasiddhaye |
yūyaṃ sarve mahāmagnāḥ pāṇḍityakāṇḍakatthanāḥ || 27 ||
[Analyze grammar]

gaṇeśaṃ nā'bhisaṃpūjya kāryāraṃbhakarā yataḥ |
kālakūṭaṃ viṣaṃ tasmād vighnārthaṃ samupasthitam || 28 ||
[Analyze grammar]

tasmānnamantu taṃ devaṃ pūjayantvadya eva hi |
vighnaṃ naṣṭaṃ bhavet sadyo mā'tra vilambayantu vai || 29 ||
[Analyze grammar]

anyathā hi kṛte hyarthe'nyathātvaṃ saṃbhavet kila |
yadi devo na pūjyeta kāryasiddhikaraḥ sutaḥ || 30 ||
[Analyze grammar]

kāryasiddhirna teṣāṃ vai bhavettu bhavatāṃ yathā |
drāgeva śaṃbhuvacanaṃ gṛhītvā te surādayaḥ || 31 ||
[Analyze grammar]

pūjayanti gaṇeśaṃ sma kailāse śaṃkaragṛhe |
āvāhanaṃ cāsanaṃ ca pādyamācamanārghake || 32 ||
[Analyze grammar]

pañcāmṛtakṛtasnānamabhiṣekāplavastathā |
vastreṇa mārjanaṃ vastraṃ yajñopavītameva ca || 33 ||
[Analyze grammar]

abīraṃ ca gulālaṃ ca sindūrakaṃ ca kuṃkumam |
akṣatāśca tathā dūrvāṃkurāṇi dhūpadīpakau || 34 ||
[Analyze grammar]

candanaṃ puṣpahāraścā''bhūṣaṇāni prabhojanam |
jalapānaṃ laḍḍukāśca tāmbūlā''rārtrike tathā || 35 ||
[Analyze grammar]

pradakṣiṇaṃ daṇḍavacca namaskāraḥ stutistathā |
phalāni ca kṣamāyāñcā vandanaṃ kusumāñjaliḥ || 36 ||
[Analyze grammar]

dvātriṃśadupacāraiḥ saḥ pūjitastejasā jvalan |
santuṣṭaḥ san gaṇādhyakṣo devānāṃ varado'bhavat || 37 ||
[Analyze grammar]

sagaṇeśaḥ tadā śaṃbhuḥ prasanno'bdhiṃ jagāma ha |
bāṣpātmakaṃ viṣaṃ tatra grasitvā śvāsavāyunā || 38 ||
[Analyze grammar]

hālāhalaṃ mahākṣveḍamākṛṣyā'bdhitalātsvayam |
papau brahmapratāpena kaṇṭhe rarakṣa tadviṣam || 39 ||
[Analyze grammar]

śuṣkīkṛtaṃ samādhisthayogaiśvaryeṇa śaṃbhunā |
tatra tvaci gale kṛṣṇatilaṃ pariṇataṃ tu tat || 40 ||
[Analyze grammar]

kaṇṭhe nīlatilāttasya nīlakaṃṭhā'bhidhā'bhavat |
viṣapānasya samaye kṣūyamānasya dhūrjaṭeḥ || 41 ||
[Analyze grammar]

svalpā viṣakaṇāḥ śvāsād bahirye patitāśca tān |
gṛhṇanto dehino jīvā ye te viṣāḍhyajātayaḥ || 42 ||
[Analyze grammar]

daṃdaśūkāśca sarpāśca vṛścikāḥ kṛkalāsakāḥ |
godhāśca jaḷalāḷāśca kharjanākaṭuvallayaḥ || 43 ||
[Analyze grammar]

samabhavaṃstato'pyete mamanthurmandarācalam |
jalaśaityadyanāvasthahimadehastu candramāḥ || 44 ||
[Analyze grammar]

dvitīyāyāḥ kalārūpaḥ pīyūṣasaṃbhṛtastadā |
atiśītaṃ tu taṃ jñātvā jagṛhurna surāsurāḥ || 45 ||
[Analyze grammar]

śaṃbhurviṣoṣṇatā vyāptaḥ śītāṃśuṃ jagṛhe bhruvi |
bhṛguḥ prāha tadā devān grahāḥ sarvepi cottamāḥ || 46 ||
[Analyze grammar]

kāryasiddhiṃ praśaṃsanti yatnaṃ kuruta līlayā |
candraṃ guruḥ samāyāto budhaścaiva samāgataḥ || 47 ||
[Analyze grammar]

sūryaścaiva tathā śukraḥ śanirmaṃgala eva ca |
tasmāccandrabalaṃ śreṣṭhaṃ kāryasya siddhaye bhavet || 48 ||
[Analyze grammar]

gomantanāmako'yaṃ ca muhūrto'sti jayapradaḥ |
etacchrutvā balaṃ te tu dviguṇaṃ prāpya garjitāḥ || 49 ||
[Analyze grammar]

mamanthurabdhiṃ tvaritāstāvatsurabhirgauḥ sadā |
kāmadughā kapilā sā tūdho bhāravatī śanaiḥ || 50 ||
[Analyze grammar]

jalamārgāttīramāyāt sarvaiḥ saṃpūjitā ca sā |
yeṣāṃ dugdhaṃ bhaved bhogyaṃ tairneyā seti nirṇaye || 51 ||
[Analyze grammar]

ṛṣibhirdevakāryārthaṃ yajñārthaṃ ca svakīkṛtā |
tāvadanyāḥ sitāḥ pītāḥ kṛṣṇā aruṇapāṇḍurāḥ || 52 ||
[Analyze grammar]

haridvarṇāścitravarṇā gāvo'nekāstato'bhavan |
viprāstu munayastā vai jagṛhire pramāṇataḥ || 53 ||
[Analyze grammar]

atha sarve susaṃrabdhā mamanthuḥ kṣīrasāgaram |
kalpavṛkṣastathā pārijāta āmrādayo drumāḥ || 54 ||
[Analyze grammar]

jajñire'tha ca tānsarvān taṭe'sthāpayadacyutaḥ |
punaḥ saṃmathyamānādvai kaustubhākhyaṃ mahāprabham || 55 ||
[Analyze grammar]

ratnānāmuttamaṃ ratnaṃ cintāmaṇisamanvitam |
hīrakaiśca sahotpannaṃ kaustubhaṃ viṣṇave daduḥ || 56 ||
[Analyze grammar]

cintāmaṇiḥ sureśāya daityebhyo hīrakāndaduḥ |
athāpi mathyamānāttaduccaiḥśravasamadbhutam || 57 ||
[Analyze grammar]

bahubhiraśvajātīyairutpannaṃ haraye daduḥ |
athāpi mathyamānādvai catuḥṣaṣṭigajānvitam || 58 ||
[Analyze grammar]

airāvataṃ mahāratnaṃ caturdantamadānvitam |
pāṇḍuraṃ śṛṃgisadṛśaṃ turāṣāhe'pi taṃ daduḥ || 59 ||
[Analyze grammar]

anye gajāśca bahavo lokapālebhya ārpitāḥ |
athāpi mathyamānādvai madirā vijayā tathā || 60 ||
[Analyze grammar]

kaṭuśṛṃgī cāhiphenaṃ gṛñjanaṃ laśunaṃ tathā |
dhattūraśca tamālaśconmādakā abhavaṃstadā || 61 ||
[Analyze grammar]

daityaiśca tāmasaistāni gṛhītāni prasahya vai |
athāpi mathyamānādvai lakṣmīḥ prādurbabhūva ha || 62 ||
[Analyze grammar]

surūpā hāsyavadanā vastrābharaṇabhūṣitā |
gauravarṇā divyatanvī yauvanāṃkurasustanī || 63 ||
[Analyze grammar]

karāptavanamālā ca nārāyaṇasarūpiṇī |
nārāyaṇaṃ paraṃ viṣṇuṃ mārgayantīva mohikā || 64 ||
[Analyze grammar]

ānvīkṣikī brahmavidyā mūlavidyā sarasvatī |
ṛddhiḥ siddhiḥ smṛddhiḥ sampadvaiṣṇavī prakṛtiḥ parā || 65 ||
[Analyze grammar]

yuktā'nyābhiḥ sudāsībhiḥ sugrīvā cārulocanā |
bimbauṣṭhī sunasā snigdhā sudatī ca sumadhyamā || 66 ||
[Analyze grammar]

nānāratnaprakāśaiśca nīrājitamukhāmbujā |
saumyapremabhṛtanetrā nūpuraraśanādharā || 67 ||
[Analyze grammar]

mūrdhani dhriyamāṇena svarṇachatreṇa rājitā |
cāmarairvijyamānā ca stūyamānā sakhījanaiḥ || 68 ||
[Analyze grammar]

pāṇḍuraṃgagajārūḍhā vīkṣitāśca surāsuraiḥ |
devāṃśca dānavān siddhāṃścāraṇānpannagānnagān || 69 ||
[Analyze grammar]

vīkṣya daityānsadoṣānsā yogyaṃ viṣṇumacintayat |
sarve tadā vismitāśca mudamāpustadā'dbhutam || 70 ||
[Analyze grammar]

lakṣmyā vṛto mahāviṣṇurlakṣmīstenaiva saṃvṛtā |
evaṃ parasparaṃ prītyā vavrāte prematatparau || 71 ||
[Analyze grammar]

sarvaiḥ sabhājitau ratnairnīrājitau prapūjitau |
śuśubhāte tadā lakṣmīnārāyaṇau jagadgurū || 72 ||
[Analyze grammar]

praṇamya saccidānandaṃ ramāyuktaṃ janārdanam |
sarve mamanthurvegena jajñe dhanvantaristataḥ || 73 ||
[Analyze grammar]

so'yaṃ dhanvantarirvaidyaḥ pūrvaṃ yaḥ kathito mayā |
tṛtīyo vaidyasāmudro yuvā mṛtyujayo'jitaḥ || 74 ||
[Analyze grammar]

sudhāsampūrṇakalaśaṃ pāṇibhyāṃ parigṛhya ca |
rūpeṇa vayasā kāntyā'dharīkṛtya surā'surān || 75 ||
[Analyze grammar]

samudrāttīramāyāntaṃ dṛṣṭvā tastaṃbhurīśvarāḥ |
na jñātavanto yāvatte sudhāṃ cāsya karasthitām || 76 ||
[Analyze grammar]

mathyamānārṇavālāvalakṣamapsarasāṃ śubham |
samutpannaṃ sthitaṃ tīre dhanvantarī sumohitam || 77 ||
[Analyze grammar]

itiśrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne samudre mandaramanthane viṣṇurūpāṇi manthanotpannasya vaḍavānalasya saṃkarṣaṇakṛtaṃ pānaṃ śaṃkarakṛtaṃ viṣasyapānaṃ gaṇeśapūjanaṃ vividharatnotpattiśceti nirūpaṇanāmā ekanavatitamo'dhyāyaḥ || 91 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 91

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: