Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 89 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīlakṣmīruvāca |
bhagavān sarvahṛdvāsa sarvajña bahurūpadhṛk |
dhanvantaristṛtīyo vai jajñe ratnākarātkatham || 1 ||
[Analyze grammar]

tāṃ kathāṃ śrāvaya svāminnārāyaṇa jagadguro |
śrutvā patimukhād vārtāṃ naiva tṛpyāmi mokṣadām || 2 ||
[Analyze grammar]

śrīnārāyaṇa uvāca |
dvāpare tu yuge cānte yadā sarve'lpabuddhayaḥ |
svārthasādhanamātrārthā atṛptasvasvavṛttayaḥ || 3 ||
[Analyze grammar]

lobhamānādyadharmāṃśavyāptā devāśca mānavāḥ |
āsaṃstadā yuge cendro rājyābhimānavānapi || 4 ||
[Analyze grammar]

rājasena tu bhāvena samāviṣṭaḥ purandaraḥ |
tarkayāmāsa manasā dṛṣṭvā kāle sadūṣaṇam || 5 ||
[Analyze grammar]

aho satyaṃ tathā tretā kīdṛśau samayau śubhau |
vyatītau subhagau sarvasampatpradau yatheṣṭadau || 6 ||
[Analyze grammar]

dvāpare gamyamāne'tra mānasāni phalanti na |
neṣṭaṃ ca prāpyate kiṃcit durāpaṃ jāyate muhuḥ || 7 ||
[Analyze grammar]

doṣo'tra na prajānāṃ syād yathā rājā tathā prajā |
ato'trā''hūya dikpālān śāsmi kālasya śuddhaye || 8 ||
[Analyze grammar]

rājño'pi vā kiyān doṣo rājāno guruśāsitāḥ |
guravo'tra tu dṛśyante lubdhāḥ svārthaparāyaṇāḥ || 9 ||
[Analyze grammar]

tasmād daṇḍyāśca guravaḥ kālaśuddhistato bhavet |
yādṛśā rājyaguravastādṛśā rājyapālakāḥ || 10 ||
[Analyze grammar]

tasmādāhūya sarvān vai kenā'pyutsavachadmanā |
vijñāpayāmi saukhyārthaṃ stheyaṃ satyayuge yathā || 11 ||
[Analyze grammar]

kālaḥ kaluṣatāṃ neyāt vartantāṃ tattathaiva hi |
evaṃ vicārya śakreṇa svarge hyākāritā sabhā || 12 ||
[Analyze grammar]

śrāvitaṃ ca trilokyāṃ vai svarge cendrasabhāgṛhe |
samāgantavyamānāgamartyadevamunīśvaraiḥ |
samāje cātra devānāṃ bhaviṣyati mahotsavaḥ |
narotpannā'psarasāṃ tu navaṃ nṛtyaṃ bhaviṣyati || 14 ||
[Analyze grammar]

dharmasya patnyāṃ mūrtyāṃ yau jātau naranarāyaṇau |
pitrorājñāmanuprāpya tapo'rthaṃ kṛtamānasau || 15 ||
[Analyze grammar]

tapatastau vighnakartuṃ mayendreṇa praṇoditāḥ |
apsaraso mohanārthaṃ tadā nareṇa cājñayā || 16 ||
[Analyze grammar]

nārāyaṇasyā''mrapuṣpairūrvaśī prakaṭīkṛtā |
surūpā yauvanavyāptā rūpamūrdhanyabhāsvarā || 17 ||
[Analyze grammar]

yadagre'nyāḥ kṛṣṇavarṇā nistejaskā ivā'bhavan |
saivorvaśī tu me dattā sā vai nṛtyaṃ kariṣyati || 18 ||
[Analyze grammar]

taddarśanāya sarvaistu samāgantavyameva ha |
ityudghoṣayitvendreṇa kṛtā svarge mahāsabhā || 19 ||
[Analyze grammar]

nṛtyaṃ karotyūrvaśī ca nṛtye rūpe ca mohitā |
kaṇṭhasvare pralīnā ca hyamānā tvabhavatsabhā || 20 ||
[Analyze grammar]

lokapālāśca devāśca ṛṣayo'psarasastathā |
gandharvāśca tathā siddhā vidyādhrāścāraṇādayaḥ || 21 ||
[Analyze grammar]

devyaścāpi tadā sarvā mugdhāstallagnamānasāḥ |
abhavaṃstāvadāgacchad devarājaguruḥ sudhīḥ || 22 ||
[Analyze grammar]

bahuśiṣyaiḥ parivṛto bṛhaspatirudāradhīḥ |
nṛtye saṃvartamāne'tra sabhākṣobho bhavedataḥ || 23 ||
[Analyze grammar]

indrastatrā''gataṃ paśyan guruṃ vācaspatiṃ dvijam |
novāca kiṃcid durmedhā vaco mānapuraḥsaram || 24 ||
[Analyze grammar]

nā''hvānaṃ nā''sanaṃ tasya satkāraṃ nā'karottadā |
devāstu sahasā dṛṣṭvā praṇemustamupasthitam || 25 ||
[Analyze grammar]

tadorvaśī svayaṃ tatra guruṃ jñātvā bṛhaspatim |
nanāma nṛtyaṃ saṃtyajya sabhākṣobho'bhavattadā || 26 ||
[Analyze grammar]

indra utthāya yāvadvai kālaḥ śubho bhaved yathā |
bhaved yadi śubho rājā so'pi syād cet śubho guruḥ || 27 ||
[Analyze grammar]

śubhena guruṇā rājā prajā kālaḥ śubhā matāḥ |
ityupadiśati tāvat surācāryoṃ ruṣānvitaḥ || 28 ||
[Analyze grammar]

jñātvā śakraṃ pramattaṃ ca madād rājyasya durmatim |
tirodhānamanuprāptaḥ kva gato naiva bhālitaḥ || 29 ||
[Analyze grammar]

gate devagurau tasmin vaimanasyaṃ gatāḥ surāḥ |
yakṣanāgāśca gandharvā apsarasa dvijarṣayaḥ || 30 ||
[Analyze grammar]

nṛtyagānā'vasāne tu hariḥ prāha surāṃstadā |
kva gato'yaṃ devagururnāradaḥ prāha taṃ tadā || 31 ||
[Analyze grammar]

tvayā kṛtā hyavajñā vai gurormānaṃ tu na kṛtam |
guroravajñayā rājyaṃ līyate bhayamāgatam || 32 ||
[Analyze grammar]

naro yatate saukhyārthaṃ tadeva dukhakṛd bhavet |
so'yaṃ kālasya saṃvego na rājā kālakāraṇam || 33 ||
[Analyze grammar]

na gururna prajā heturyugaḥ kālasya kāraṇam |
yugaḥ paryāvartayati mānasāni mahātmanām || 34 ||
[Analyze grammar]

tathāpi bhadrasantatyai yatitavyaṃ yathābalam |
guruḥ kṣamāpanīyo vai sarvabhāvena tu tvayā || 35 ||
[Analyze grammar]

nāradasya vacaḥ śrutvā sadaḥsthai parivāritaḥ |
āsanātsahasothāyā'gacchad gehaṃ bṛhaspateḥ || 36 ||
[Analyze grammar]

dṛṣṭvā tārāṃ praṇamyāha kva gato hi mahātapāḥ |
na jānāmītyuvācetthaṃ tārā devān gṛhasthitā || 37 ||
[Analyze grammar]

tadā cintānvito bhūtvā śakraḥ svālayamāvrajat |
airāvataṃ samāruhya gurormārgaṇakāmyayā || 38 ||
[Analyze grammar]

vyomamārgātpṛthivyāṃ vai yāvadāgacchati drutam |
mārge munirmahākrodho durvāsā rudrakāṃśajaḥ || 39 ||
[Analyze grammar]

pārijātaprasūnānāṃ mālāmādāya cāgataḥ |
gurościntanajānmohād bhāvibhāgyaparikṣayāt || 40 ||
[Analyze grammar]

kālāvegāttathā tatra turāṣāṇna nanāma tam |
tathāpi ṛṣiṇā rājñaḥ satkāryadharmagauravāt || 41 ||
[Analyze grammar]

mālā vyomnaiva mārgeṇa tvindrakaṇṭhe samarpitā |
indrastāṃ tu samuttārya dattavān hastimastake || 42 ||
[Analyze grammar]

hastinā sā kareṇaiva phālitā nihitā pade |
kaccaritā marditā ca dṛṣṭvā cukrodha tāṃ muniḥ || 43 ||
[Analyze grammar]

krodhajvālāparītāṃgo vikarālabhayaṃkaraḥ |
oṣṭhau daśan garaṃ netre darśayan sphārayan tharan || 44 ||
[Analyze grammar]

uvāca duṣṭa deveśa dūre tiṣṭhatu mānanam |
pratyuta mānito'pi tvaṃ mālāṃ gaṇayase nahi || 45 ||
[Analyze grammar]

viditvā devarājaṃ tvāṃ pūjayitvā tathāpi vai |
śaṭharājaḥ prabhūtvā manmālāṃ kṣipasi bhūtale || 46 ||
[Analyze grammar]

mardanaṃ hastipādena kārayasyavamānanam |
puṣpe puṣpe tu ratnāni lakṣmyo vasanti madbalāt || 47 ||
[Analyze grammar]

vaikuṇṭhācchrīhareḥ prāsādikī labdhā'rpitā'tra te |
sā pradattā mayā tāṃ tvaṃ kaccarayasi pattale |
ratnānāṃ lakṣmīnāṃ cāpi nāśaṃ karoṣi mauḍhyataḥ || 48 ||
[Analyze grammar]

tasmāt trilokirājyaṃ te vināśaṃ yātu sarvathā |
sampadaḥ smṛddhayo lakṣmyo ratnāni vividhāni ca || 49 ||
[Analyze grammar]

layaṃ yāntu mahāvārdhau tvamanidro bhava kṣaṇāt |
durvāsā evamuktaiva kailāsamagamat tataḥ || 50 ||
[Analyze grammar]

ambālikādhvajastatraivā'patadbhūtale tataḥ |
mukuṭo'pyapatanmūrdhnaḥ kṣauti sma ca karī tadā || 51 ||
[Analyze grammar]

aṃkuśaṃ vai vigalitaṃ hastāt hastipakasya tu |
etasminnantare svarge tvaniṣṭānyabhavankṣaṇāt || 52 ||
[Analyze grammar]

airāvataścālito'pi svargaṃ prati na gacchati |
unmattaḥ san devarājaṃ drāvayatyeva cābhitaḥ || 53 ||
[Analyze grammar]

itiśrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne naranārāyaṇotpāditorvaśyā nartanotsavasamāje bṛhaspateravamānanaṃ durvāsaso'vamānaṃ rājyalakṣmīnāśakaśāpaścendrasyetyādinirūpaṇanāmā ekonanavatitamo'dhyāyaḥ || 89 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 89

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: