Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 87 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīlakṣmīruvāca |
patideva namastubhyaṃ kṛṣṇātmā tu gajānanaḥ |
kāśyāmavasthitaḥ paścānmandare'bhūddharasya kim || 1 ||
[Analyze grammar]

śrīnārāyaṇa uvāca |
śaṃkareṇa tadā viṣṇuḥ proktaḥ kāśīgamāya tu |
tathā tvamapi mā kārṣīryathā prākprasthitaiḥ kṛtam || 2 ||
[Analyze grammar]

viṣṇuścaturbhujaḥ prāha yathābuddhibalodayam |
udyamaḥ prāṇinā kāryaḥ phalaṃ daivakṛtaṃ matam || 2 ||
[Analyze grammar]

atīva yadasādhyaṃ tatsusādhyaṃ haryanugrahāt |
sumuhūrtaṃ saṃvilokya salakṣmīko hariḥ svayam || 4 ||
[Analyze grammar]

viṣṇuścaturbhujo'gacchat kāśīṃ snātaśca gaṃgayā |
sā vai pādodakī gaṃgā kīrtyate bhaktapuṃgavaiḥ || 5 ||
[Analyze grammar]

kṛtapādodakasnānaṃ pītapādodakodakam |
dattapādodapānīyaṃ naraṃ na nirayaḥ spṛśet || 6 ||
[Analyze grammar]

viṣṇupādodake tīrthe prāśya pādodakaṃ sakṛt |
jātucijjananīstanyaṃ pātavyaṃ na bhavediti || 7 ||
[Analyze grammar]

sacakraśālagrāmasya śaṃkhena sthāpitasya ca |
adbhiḥ pādodakasyā'mbu pibannamṛtatāṃ vrajet || 8 ||
[Analyze grammar]

viṣṇupādodake tīrthe viṣṇupādodakaṃ pibet |
sapta sapta tathā sapta svavaṃśāṃstārayiṣyati || 9 ||
[Analyze grammar]

tatra tīrthe svayaṃ viṣṇuḥ svamūrtiṃ dārṣadīṃ vyadhāt |
ādikeśavanāmnīṃ tāṃ svayamasthāpayattataḥ || 10 ||
[Analyze grammar]

śvetadvīpaitisthānaṃ tatkāśīsīmni vartate |
yatra yatra sthitaḥ supto viśrānto nidritastathā || 11 ||
[Analyze grammar]

tatra tatra ca tīrthāni jātāni viṣṇusaṃjñayā |
kṣīrābdhināmakaṃ tīrthaṃ śaṃkhatīrthaṃ tathā param || 12 ||
[Analyze grammar]

cakratīrthaṃ gadātīrtha tīrthaṃ ca padmasaṃjñakam |
mahālakṣmyabhidhaṃ tīrthaṃ tārkṣyatīrthaṃ tathāparam || 13 ||
[Analyze grammar]

tatra nāradatīrthaṃ ca prahlādatīrthamityapi |
ambarīṣamahātīrthamādikeśavatīrthakam || 14 ||
[Analyze grammar]

dattātreyamahātīrthaṃ tīrthaṃ ca bhārgavaṃ tathā |
tathā vāmanatīrthaṃ ca naranārāyaṇābhidham || 15 ||
[Analyze grammar]

yajñavārāhatīrthaṃ ca gopīgovindatīrthakam |
lakṣmīnṛsiṃhatīrthaṃ ca śeṣatīrthaṃ tathāparam || 16 ||
[Analyze grammar]

śaṃkhamādhavatīrthaṃ ca tīrthaṃ hayānanaṃ tathā |
matsyodarāmahātīrthaṃ rādhākṛṣṇasumandiram || 17 ||
[Analyze grammar]

kāśīviśveśvarasaudhaṃ tīrthamevamanekadhā |
viṣṇunā tatra vāsāya sthāpitā nijamūrtayaḥ || 18 ||
[Analyze grammar]

viṣṇunā cātha kāryaṃ vai śaṃkarārthaṃ tu kiṃ kṛtam |
saugataṃ prathamaṃ rūpaṃ kṛtaṃ trilokimohanam || 19 ||
[Analyze grammar]

lakṣmīstadā tu saṃjātā subhagā parivrājikā |
garutmānapi saṃjātaḥ śiṣyo hastāgrapustakaḥ || 20 ||
[Analyze grammar]

guruḥ puṇyasūryabhidhaḥ śiṣyo vinayasūrikaḥ |
lakṣmīrāryasūriṇī ca vivecayanti catvare || 21 ||
[Analyze grammar]

vinayasūriḥ papraccha guruṃ dharmaṃ sanātanam |
puṇyasūrirguruḥ prāha janānāṃ śṛṇvatāṃ tadā || 22 ||
[Analyze grammar]

anādisiddhaḥ saṃsāraḥ kartṛkarmavivarjitaḥ |
svayaṃ prādurbhavedeṣaḥ svayameva vilīyate || 23 ||
[Analyze grammar]

ātmaivaikastu sarvatra nāmānyekasya santi ca |
śarīraṃ bhūtajaṃ kālakṛtaṃ kālena līyate || 24 ||
[Analyze grammar]

āhāro maithunaṃ nidrā bhayaṃ ceti samānakam |
atra catuṣṭaye sarve tulyāḥ santi vicāryate || 25 ||
[Analyze grammar]

karmakṛtaṃ paraṃ sarvaṃ nā'smātkaścitparo mataḥ |
bhajanaṃ kasya kartavyaṃ nāsti kaścitparo yataḥ || 26 ||
[Analyze grammar]

dharmo jīvadayātulyo nāsti pālyaḥ sa sarvadā |
hiṃsyante jantavaḥ snāne tasmātsnānaṃ na dhārmikam || 27 ||
[Analyze grammar]

dahyante jantavo dīpe tasmāddīpo na dhārmikaḥ |
upavāsaiḥ pramartavyaṃ karmanāśastadā bhavet || 28 ||
[Analyze grammar]

ātmā bhavetparamātmā sarve tathā bhavantviti |
paṃcakarmendriyāṇyeva paṃcajñānendriyāṇi ca || 29 ||
[Analyze grammar]

mano buddhiśca saṃpūjyaṃ dvādaśāyatanaṃ śubham |
na dharmo nā'pyadharmaśca svargaṃ na narakaṃ nahi || 30 ||
[Analyze grammar]

sukhaṃ svargo duḥkhamanyat tannāśo mokṣa ucyate |
vṛkṣān chitvā kaṇān hutvā vṛthā vināśya karmaṇi || 31 ||
[Analyze grammar]

dagdhā vahnau tilājyādi yajñastu pāpameva tat |
na kartavyaṃ na kartavyaṃ karmahiṃsāmayaṃ kvacit || 32 ||
[Analyze grammar]

tadvināśāya gantavyaṃ parvatāraṇyabhūmiṣu |
jñānaśravaṇamityetat kṛtvā'nyepi janāstadā || 33 ||
[Analyze grammar]

trayāṇāṃ tatra śiṣyā vai bhavanti bahavo janāḥ |
prayānti kāśīṃ visṛjya parvatāraṇyabhūmiṣu || 34 ||
[Analyze grammar]

atha nārīṣu āryā sā hyupadeśaṃ karotyapi |
prāha deho manuṣyāṇāṃ svakarmaṇā hyavāpyate || 35 ||
[Analyze grammar]

karma tu hiṃsanādyātma na sevātma vicāryate |
naiko niyāmakaścānyā niyamyeti yathātatham || 36 ||
[Analyze grammar]

sevayā cānyadehasya yadi labhyeta nākadam |
svasya dehasya tāṃ sevāṃ kathaṃ naiva prakurmahe || 37 ||
[Analyze grammar]

svārthaiva patisevā'sti na puṇyādikarī matā |
parādhīnaṃ mahāduḥkhaṃ svādhīnaṃ sukhamucyate || 38 ||
[Analyze grammar]

tasmānnareṇa patnyāstu sevā kasmānna ceṣyate |
ataḥ sevā na kartavyā hiṃsā svārthaśca pāpakṛt || 39 ||
[Analyze grammar]

ityāryāyā upadeśānnāryaḥ sevāṃ na kurvate |
dānahomādikāryaṃ ca pratiruddhaṃ na jāyate || 40 ||
[Analyze grammar]

devasnānavidhiḥ sarvo vilīnaśca tataḥ punaḥ |
abhyasyākarṣiṇīṃ vidyāṃ vaśīkṛtimatīmapi || 41 ||
[Analyze grammar]

narā nāryo vimohena brahmacaryaṃ ca tatyajuḥ |
evaṃ sarveṣu paureṣu parāṅmukheṣu dharmataḥ || 42 ||
[Analyze grammar]

praviṣṭo'dharmapādaśca rājā saṃkalpakuṇṭhitaḥ |
sāmarthyaṃ līnamevā'sya divodāsasya sarvathā || 43 ||
[Analyze grammar]

ajigaṇaddivodāso'pyaṣṭādaśadināvadhim |
tāvadaṣṭādaśe prāpte divase'gād dvijottamaḥ || 44 ||
[Analyze grammar]

sa eva viṣṇuḥ pratyakṣo dvijo bhūtvā samāgataḥ |
taṃ sa natvā prapūjyā'ntaḥpure nināya cāha tam || 45 ||
[Analyze grammar]

māsadvaye tu madrājyaṃ nirmālyamiva dṛśyate |
na śaktirna ca saṃpattirna prajā na ca dhārmikam || 46 ||
[Analyze grammar]

kīdṛśo'yaṃ samāyātaḥ samayo na ca vedmyaham |
citte virāga āyātaścāhaṃ jigamiṣurvanam || 47 ||
[Analyze grammar]

sarvaṃ samyak kṛtaṃ rājyaṃ bhogyaṃ bhuktaṃ harerbalāt |
eka evā'parādhastu mayā devāstṛṇīkṛtāḥ || 48 ||
[Analyze grammar]

niṣkāsitā mayā rājyāttapobalasulambinā |
yadeva kathayasvā'dya tattathaiva karomyaham || 49 ||
[Analyze grammar]

avanto'pi prajāḥ sarvā nijadharmamanuvratāḥ |
purā te tripurāḥ śena līlayā bhasmasātkṛtāḥ || 50 ||
[Analyze grammar]

baliṃ yajñakṛtāṃ śreṣṭhaṃ pātāle nītavān hariḥ |
vṛttavānapi vai vṛtra indreṇaiva niṣūditaḥ || 51 ||
[Analyze grammar]

dadhīcivipro devairasthikṛte tu hato'malaḥ |
tasmādvirodho bhadrāya na bhaved daivataiḥ saha || 52 ||
[Analyze grammar]

viṣṇuḥ prāha tadā tasmai divodāsāya muktaye |
na bhavatsadṛśo rājā bhavan bhūto bhaviṣyati || 53 ||
[Analyze grammar]

tvayā dharmasya devānāṃ kimapyapakṛtaṃ nahi |
kāśīviśveśvaro dūraṃ kṛto'parādha eva saḥ || 54 ||
[Analyze grammar]

tacchāntyai liṃgamekaṃ vai kāśīviśveśvarābhidham |
pratiṣṭhāpyaṃ tvayā paścāt saptame hyadyavāsarāt || 55 ||
[Analyze grammar]

divyaṃ vimānamāruhya gantavyaṃ śrīhareḥ padam |
śrutvā rājā'pyadād deyaṃ vipraṃ praṇamya bhāvataḥ || 56 ||
[Analyze grammar]

sarvato mana ākṛṣya liṃgaṃ saṃsthāpya śobhanam |
oṃ namo bhagavate vāsudevāyeti saṃjapan || 57 ||
[Analyze grammar]

prāyopaveśanavrataṃ gṛhītvā paścime taṭe |
mahāntaṃ maṇḍapaṃ kṛtvā samāhūya prajājanān || 58 ||
[Analyze grammar]

āhūya paṇḍitānsarvān sāmātyānmaṇḍaleśvarān |
sarvāṃstattatkṛtādhyakṣān putrān pañcaśatāni ca || 59 ||
[Analyze grammar]

purohitaṃ pratīhāramṛtvijo gaṇakān dvijān |
sāmantān rājaputrāṃśca sūpakārāṃścikitsakān || 60 ||
[Analyze grammar]

bahūn vaideśikāṃścāpi bālagopālavṛddhakān |
sā'ntaḥpurāñca mahiṣīṃ sarvān provāca bhāvataḥ || 61 ||
[Analyze grammar]

ādyārabhyasaptame'hni maraṇaṃ me bhaved dhruvam |
mama rājye'bhisiñcāmi kumāraṃ samaraṃjayam || 62 ||
[Analyze grammar]

krāśīviśveśvarārthaṃ ca saudhaṃ kurvantu śilpinaḥ |
lakṣmīnārāyaṇasaṃhitāsaptāhaṃ śṛṇomyaham || 63 ||
[Analyze grammar]

sārameva ca dravyaṃ me vyayārthaṃ dīyatāṃ muhuḥ |
atha śaṃbhuḥ svayaṃ sarvaṃ maṇḍalaṃ svaṃ nināya ca || 64 ||
[Analyze grammar]

viprarūpeṇa kāśyāṃ vai tatkathāyāṃ samagataḥ |
brāhmaṇastu svayaṃ viṣṇurvedaśāstrārthapāragaḥ || 65 ||
[Analyze grammar]

vaktā'bhavat tadā tatra pāṭhakaśca haro'bhavat |
jāpakā ṛṣayastatra devāḥ prajāḥ sabhāsadaḥ || 66 ||
[Analyze grammar]

dharmayajño mahān jāto na bhūto na bhaviṣyati |
svayamagniḥ samāptau tu nīrājayati nityaśaḥ || 67 ||
[Analyze grammar]

saptame tu dine pūrṇe mandire svarṇaśobhite |
viśveśvaraṃ pratiṣṭhāpya mahatā vidhinā tataḥ || 68 ||
[Analyze grammar]

kathāpūrṇāhutiṃ kṛtvā koṭijanānabhojayat |
rājā yajñaprasādaṃ cā'jighrad vyāsājñayā'tha ca || 69 ||
[Analyze grammar]

yāvattiṣṭhati madhyāhne sandhyāyāṃ harisannidhau |
tāvadvimānamākāśādujjvalaṃ brahmalokajam || 70 ||
[Analyze grammar]

alpamavātarad bhūtvā tasmānnārāyaṇaḥ śriyā |
sahitastatra saptāhasthale pratyakṣatāmagāt || 71 ||
[Analyze grammar]

rūpānurūpā'vayavaṃ kaṃjanetraṃ kṛpāmayam |
prasannavadanaṃ hāsyaṃ kurvantaṃ ca manoharam || 72 ||
[Analyze grammar]

brahmadhāmasthitaṃ divyaṃ svarūpaṃ tarkabhūmyagam |
āyāhīti bruvantaṃ śrīnārāyaṇaṃ praṇamya saḥ || 73 ||
[Analyze grammar]

divodāsaḥ parābhaktyā vismṛtyā'nyadaho prabho |
āyāmīti vadan dehaṃ divyaṃ tameva vartayan || 74 ||
[Analyze grammar]

sadehastu mahālakṣmyā brahmavāryabhisiñcitaḥ |
mahāmukto'bhavad divyo viṣṇutulyaḥ sadehakaḥ || 75 ||
[Analyze grammar]

āruroha vimānaṃ tat prārthayāmāsa vai harim |
yā prajā tava bhaktā'sti naya tāmapi mokṣad || 76 ||
[Analyze grammar]

hariḥ prāha divodāsa yābhiryaiḥ samabhīṣyate |
vaikuṇṭhaṃ tu samāgantumāyāntu te'nivāritāḥ || 77 ||
[Analyze grammar]

śrutvaivaṃ ḍiṇḍimaṃ viṣṇoḥ prajā lakṣapralakṣakāḥ |
nāgarā deśikāścānye jānapadasabhāsadāḥ || 78 ||
[Analyze grammar]

arbudāśca parārdhāśca divodāsena vai samam |
āruruhurvimānaṃ tā vaikuṇṭhagamanecchayā || 79 ||
[Analyze grammar]

sarve divyā divyadehā bhūtvā tyaktvā'navāni vai |
tāvadvimānamākāśe mahadrūpaṃ vyadṛśyata || 80 ||
[Analyze grammar]

sūryacandrādayo yasya nikaṭe sarṣapā iva |
koṭipārṣadasaṃjuṣṭaṃ koṭimuktasamanvitam || 81 ||
[Analyze grammar]

ūrdhvamapāsaran tāvatkṣaṇenādṛśyatāṃ gatam |
kāśyāṃ trilokyāṃ vailokyāṃ jayaśabdāstadā'bhavan || 82 ||
[Analyze grammar]

evaṃ rājā divodāso bhaktyā vaikuṇṭhamāptavān |
etāṃ kathāṃ paṭhedvāpi śṛṇuyānmukta eva saḥ || 83 ||
[Analyze grammar]

bhaktyā hyanekajīvāṃśca sa vai tārayituṃ śamaḥ |
divodāsasamānasya vaikuṇṭho'tra paratra ca || 84 ||
[Analyze grammar]

tataḥ sarve'pi devā vai śaṃkaraḥ sakuṭumbakaḥ |
kāśīṃ cāvāsayan sarvāṃ rājadhānī purā yathā || 85 ||
[Analyze grammar]

itiśrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne hareṇa kāśīṃ prati viṣṇuḥ preṣitaḥ viṣṇutīrthāni viṣṇunā sugatarūpeṇa nāstikopadeśadvārā prajā dharmaśūnyā nāstikā kṛtā tena divodāsasya pratāpasya hrāsaḥ tataḥ asyāḥ saṃhitāyāḥ śravaṇam kāśīviśveśvarasthāpanam tato divyavimānena divyadehasya divodāsasya prajayā saha vaikuṃṭhagamanamityādinirūpaṇanāmā saptāśītitamo'dhyāyaḥ || 87 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 87

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: