Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 83 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
paśya lakṣmi kiyadveṣā nāryo svārthārthamudyatāḥ |
bahurūpāṇi kurvanti yāvatsvārthau na siddhyati || 1 ||
[Analyze grammar]

yoginītvaṃ parityajya devītvaṃ cā'vaguhya ca |
kācit saṃnyāsinī kācit tapasvinī tu mānavī || 2 ||
[Analyze grammar]

kācit babhūva sairandhrī kācittu bhikṣukī tathā |
kācittu mālinī kācit nāpitī sūtikā'bhavat || 3 ||
[Analyze grammar]

kācidbhiṣagvarārohā kācit tulāsuvikrayā |
kācicchākavikrayiṇī kācit sarpādirakṣikā || 4 ||
[Analyze grammar]

kācittu nartakī jātā kācid dhātrī ca kiṃkarī |
aparā gāyikā jātā'nyā vāditrapravādinī || 5 ||
[Analyze grammar]

kācit tālakarī cānyā jātā kārmaṇamantradā |
kācinmālāgumphanajñā kācittailādivikrayā || 6 ||
[Analyze grammar]

parā dyūtavidhānajñā itarā gopavallabhā |
kācinnaṭī ca kācittu rathyācatvaramārjikā || 7 ||
[Analyze grammar]

anyā madhvādivyāpārā rathyācīvaramārgaṇā |
apatyadā'parā jātā śvapacī carmakāriṇī || 8 ||
[Analyze grammar]

sādhvī ca karṣukī dugdharasavyāpārahāriṇī |
tīrthavāsinī cānyā ca muṇḍinī grāmaṭhā'parā || 9 ||
[Analyze grammar]

kācid rekhācihnadraṣṭrī kācillekhanacitrikā |
vaśīkaraṇamantrajñā kācij jvarapramārjikā || 10 ||
[Analyze grammar]

kācidaṃjanakuśalā guṭikāsiddhibodhikā |
dhātvādimiśrikā kācid vāstrapattrāṇakāriṇī || 11 ||
[Analyze grammar]

puṃmohinī bahurūpā vāgagnistaṃbhabodhikā |
adṛśyatvakhecaratvā'nyākāratvādimantradā || 12 ||
[Analyze grammar]

uccāṭanā''karṣaṇajñā yuvacittavimohinī |
cintitārthapradā jyotirvijñā'nyā paśurakṣikā || 12 ||
[Analyze grammar]

dantadhāvanadātrī ca gośakṛtsaṃgrahā'ṭinī |
mṛttikāyāśca vikretrī kācittu nāgarī tathā || 14 ||
[Analyze grammar]

karmacāriṇi dāsī ca bhūtvā bhūtvā pratigṛham |
prāviśaṃstāśca yoginyo'harniśaṃ vicaranti ca || 15 ||
[Analyze grammar]

vighnārthaṃ chidramalpaṃ vā mārgayantyo'pi nā'labhan |
tatastā etya gaṃgāyāstīre sametya niṣphalāḥ || 16 ||
[Analyze grammar]

kiṃ kartavyaṃ kva gantavyaṃ divodāse prajāsu ca |
chidraṃ no labhyate kiṃcitkathaṃ dūraṃ prakurmahe || 17 ||
[Analyze grammar]

kāryasiddhiṃ vinā naiva gantavyaṃ svāminaṃ prati |
saṃmantryeti tatra tasthurna gatā mandarācalam || 18 ||
[Analyze grammar]

prabhoḥ kāryamaniṣpādya preṣyaḥ ko nikaṭe bhavet |
prabhuṃ vināpi kāśyāṃ vai jīviṣyāmo'tra sarvadā || 19 ||
[Analyze grammar]

prabhū ruṣṭo hared vṛttyaṃ kāśī tvarthacatuṣṭayam |
tasmātkāśyāṃ pravastavyaṃ gantavyaṃ nahi mandaram || 20 ||
[Analyze grammar]

ityārabhya ca yoginyaḥ kāśyāṃ tiṣṭhanti sarvadā |
caritvā dikṣu vidikṣu tiṣṭhantyāgatya tatra vai || 21 ||
[Analyze grammar]

nārāyaṇaṃ prabhajantyo divodāsaṃ namanti ca |
ātmanaḥ paramaṃ lābhaṃ manyante sma ca tāḥ sadā || 22 ||
[Analyze grammar]

kāśīsevākṛtātpuṇyādīśo'pyasmān sameṣyati |
kāśīṃ vinā sa tatrāpi duḥkhito'trā''gato bhavet || 23 ||
[Analyze grammar]

iti niścitya yoginyaḥ śaṃbhorānandakānane |
atiṣṭhan saṃsmarantyastaṃ śaṃkaraṃ lokaśaṃkaram || 24 ||
[Analyze grammar]

tāsāṃ nāmāni vakṣyāmi śṛṇvatra kamalālaye |
gajāsyā siṃhavaktrā ca gṛdhrāsyā kākatuṇḍikā || 25 ||
[Analyze grammar]

uṣṭrāsyāśvakharagrīvā vārāhasyā śivānanā |
ulūkākṣī ghoraravā māyūrī śarabhānanā || 26 ||
[Analyze grammar]

koṭarākṣī cāṣṭavaktrā kubjā ca vikaṭānanā |
śuṣkodarī lalajjihvā śvadaṃṣṭrā vānarānanā || 27 ||
[Analyze grammar]

ṛkṣākṣī kekarākṣī ca bṛhattuṇḍā surāpriyā |
kapālahastā raktākṣī śukī śyenī kapotikā || 28 ||
[Analyze grammar]

pāśahastā daṇḍahastā pracaṇḍā caṇḍavikramā |
śiśughnī pāśahantrī ca kālī rudhirapāyinī || 29 ||
[Analyze grammar]

vasāpānā garbhabhakṣā śavahastā''ntramālikā |
ṛkṣakeśī mahākukṣirnāgāsyā pretapṛṣṭhakā || 30 ||
[Analyze grammar]

dandaśūkadharā krauṃcī mṛgaśṛṃgā vṛṣānanā |
phāṭitāsyā dhūmaśvāsā vyomapādordhvadṛṣṭikā || 31 ||
[Analyze grammar]

tāpinī śoṣiṇī schaghoṇoṣṭhā koṭarī tathā |
vidyullolā balākāsyā mārjārī kaṭapūtanā || 32 ||
[Analyze grammar]

aṭṭahāsyā ca kāmākṣī mṛgākṣī ceti tā matāḥ |
catuḥṣaṣṭistu yoginyaḥ pūjitā navarātrake || 33 ||
[Analyze grammar]

duṣṭabādhāṃ nāśayanti garbhabālādirakṣikāḥ |
na ḍākinyo na śākinyo na kūṣmāṇḍā na rākṣasāḥ || 34 ||
[Analyze grammar]

tasya pīḍāṃ prakurvanti nāmānyetāni yaḥ paṭhet |
raṇe rājakule vāpi vivāde jayadānyapi || 35 ||
[Analyze grammar]

balipūjopahāraiśca dhūpadīpasamarpaṇaiḥ |
kṣipraṃ prasannā yoginyo prayaccheyurmanorathān || 36 ||
[Analyze grammar]

kṛṣṇacaturdaśīrātrāvupavāsī narottamaḥ |
praṇavādicaturthyantanāmabhirhavanaṃ caret || 37 ||
[Analyze grammar]

pratyekaṃ havanaṃ cāsāṃ śatamaṣṭottaraṃ matam |
sasarpiṣā guggulunā laghubadaramānataḥ || 38 ||
[Analyze grammar]

ekāgramanasā śuddhaḥ sveṣṭaṃ vicintya sarvathā |
yāṃ yāṃ siddhimabhīpsetāṃ tāṃ suprāpnoti mānavaḥ || 39 ||
[Analyze grammar]

atheśo yoginīcakre'nāgate ciramityapi |
sūryaṃ saṃpreṣayāmāsa jñātuṃ kāśīpravartanam || 40 ||
[Analyze grammar]

prāha śaṃbhustu sūryaṃ vai divodāsasya vai rave |
dharmakṣatyā nivāsaḥ syāttathā kuru divākara || 41 ||
[Analyze grammar]

dharmamārgasthitasyātra bhaktasya yo'vamānanam |
karoti tasya sarvasvanāśo bhavati bhāskara || 42 ||
[Analyze grammar]

yāvaddharme sthirā buddhiryāvadbhaktiśca mādhave |
tāvadvighnodayo nāsti tathāpi kuru ceṣṭitam || 43 ||
[Analyze grammar]

raviḥ śaṃbhorvacasā cā'gamatkāśyāṃ manuṣyavat |
antarbahiścarankāśyāṃ divodāse prajāsu ca || 44 ||
[Analyze grammar]

dharmabhaktipravāhe tu manāk kṣatiṃ na caikṣata |
vatsaraṃ vicaransūryo'tithirbhūtvā''rthayacca tam || 49 ||
[Analyze grammar]

sarvaṃ saṃprāptavān paścād bahurūpāṇyadhārayat |
yācako bahudo dīno gaṇako mantrado'pyabhūt || 46 ||
[Analyze grammar]

kadācinnāstiko dhūrto jaṭilaśca digambaraḥ |
jāṃgaliko viṣavaidyaḥ pākhaṇḍī brahmavādyapi || 47 ||
[Analyze grammar]

vratakṛdaindrajālajñaḥ kathākāraḥ kapāladhṛk |
dvijo jñānī dhātuvettā khagolajñaḥ sumantravit || 48 ||
[Analyze grammar]

sādhuḥ sanyāsadharmā vai sanyāsinīsvarūpadhṛk |
vipraḥ kṣatriyavaiśyau ca śūdro brahmacaro gṛhī || 49 ||
[Analyze grammar]

vanasthaḥ saṃkararūpo'thāpi cāṇḍālarūpadhṛk |
ityevaṃ vicaran kāśyāṃ kvāpi chidraṃ na cāpa saḥ || 50 ||
[Analyze grammar]

tadāhyakṛtakāryo'sau gantuṃ tu mandara punaḥ |
neyeṣā'vamānabhayād divodāsabalāttathā || 51 ||
[Analyze grammar]

kāśyāmeva kṛtāvāso bhaktilagnahṛdantaraḥ |
anivedanajanyainonāśo bhaktyā bhaviṣyati || 52 ||
[Analyze grammar]

dharmo hi rakṣito yena sarvaṃ tena tu rakṣitam |
ayameva hi saddharmaḥ kāśīsevanasaṃbhavaḥ || 53 ||
[Analyze grammar]

putramitrakalatrāṇi kṣetrāṇi ca dhanāni ca |
pratijanmeha labhyante kāśyekā naiva labhyate || 54 ||
[Analyze grammar]

divodāsasamo bhakto naivā'nyatra kvacinmilet |
tasmādatraiva vastavyaṃ niścityaivaṃ divākaraḥ || 55 ||
[Analyze grammar]

bhūtvā dvādaśarūpo'sau kāśīpuryāṃ vyavasthitaḥ |
lokārka uttarārkaśca sāmbādityaḥ khakholakaḥ || 56 ||
[Analyze grammar]

drupadādityo mayūkhā''dityastathā'ruṇā''hvayaḥ |
vṛddhārkaḥ keśavārkaśca vimalārko yamāhvayaḥ || 57 ||
[Analyze grammar]

gaṃgādityau dvādaśetirūpaiḥ kāśyāṃ vyavasthitaḥ |
bhajate śrīhariṃ nityaṃ divodāsasamāgame || 58 ||
[Analyze grammar]

itiśrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne divodāsachidrānveṣaṇāya catuḥṣaṣṭiyoginīnāṃ rūpāntaradhṛtiḥ kāśyāmeva vāso raveścāpi tathaiva tatkāryārthamāgamanaṃ kāśyāmeva dvādaśarūpairvāsaścetyādipradarśananāmā tryaśītitamo'dhyāyaḥ || 83 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 83

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: