Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 81 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi pavitrāṃ tāṃ kathāṃ bhaktacamatkarām |
divodāso mama bhaktastato'pi bhūtarāṭ svayam || 1 ||
[Analyze grammar]

paramo mama bhakto vai tiṣṭhatī mandare girau |
mandareṇa tapastaptaṃ ghoraṃ paramadāruṇam || 2 ||
[Analyze grammar]

tapasā'tiprasanno vai mahādevo jagatpatiḥ |
mandaraṃ prāha bhūbhṛt te hṛdye kiṃ nu vidyate || 3 ||
[Analyze grammar]

prasanno'smi mahādevo vṛṇu sveṣṭaṃ vadāmyaham |
mandaraḥ prāha deveśa tava vāsaṃ vṛṇomyaham || 4 ||
[Analyze grammar]

tava vāsena me kāyaḥ pavitraḥ saṃbhaviṣyati |
tīrthamaurdhanyamāpanno mānyatāṃ saṃvrajiṣyati || 5 ||
[Analyze grammar]

sarve devarṣimunayo bhavaddarśanamāgatāḥ |
svapādajaladānena pāvayiṣyanti māṃ sadā || 6 ||
[Analyze grammar]

ityabhyarthanamāsādya śaṃkaro lokaśaṃkaraḥ |
uvāsa mandaragirau tadā sarve divaukasaḥ || 7 ||
[Analyze grammar]

ṛṣayo munayaścātha yakṣarākṣasapārṣadāḥ |
sarve'pi mandaravāsaṃ cakruḥ śaṃbhusamāśrayāḥ || 8 ||
[Analyze grammar]

kāśyāṃ pūrve ca ye hyāsan skandaviṣṇugaṇādhipāḥ |
sūryo devyastathā cānye tyaktvā kāśīṃ giriṃ gatāḥ || 9 ||
[Analyze grammar]

gateṣu devasaṃgheṣu divodāsaḥ pratāpavān |
cakāra rājyaṃ nirdvandvaṃ prabhorbhaktibharaṃ śubham || 10 ||
[Analyze grammar]

rājadhānī kṛtā rājñā vārāṇasī suniścalā |
vardhayāmāsa bhaktyā tāṃ prajā dharmeṇa pālayan || 11 ||
[Analyze grammar]

kāśīvāsāstu ye devāḥ svargiṇaḥ sā'psarogaṇāḥ |
saṃyamena tu hīnāṃstān divodāso vyavāsayat || 12 ||
[Analyze grammar]

dharmahīnairvratahīnaiḥ saṃyamena tu varjitaiḥ |
mama kāśyāṃ na vai stheyaṃ devairanyairapi dhruvam || 13 ||
[Analyze grammar]

bhagavadbhaktihīnaiśca viśeṣeṇa na vai kṣaṇam |
sthātavyaṃ ceti rājā vai devādīn nirakāsayan || 14 ||
[Analyze grammar]

sūryavat sa pratapitā durhṛdāṃ hṛdi netrayoḥ |
candravat suhṛdāmāsīt hṛdi manasi netrayoḥ || 15 ||
[Analyze grammar]

śatrugaṇāḥ palāyante dṛṣṭvā taṃ tu dhanurdharam |
dharmādharmavivektā sa dharmarāja ivā'paraḥ || 16 ||
[Analyze grammar]

indra iva balī caiva pāśīva vairipāśakṛt |
kuberaiva dhanavān prāṇa iva prajāgrahaḥ || 17 ||
[Analyze grammar]

rājarājaḥ sa evāsīd rudra iva ripuñjayaḥ |
viśvadevasamo rūpe hyasādhyo vasunā'dhikaḥ || 18 ||
[Analyze grammar]

dasrato rūpamāpanno marutāmapi rodakaḥ |
sarvavidyādharo gītikuśalo lokatoṣaṇaḥ || 19 ||
[Analyze grammar]

yakṣarākṣasanāgāśca dānavāstaṃ siṣevire |
guhyakā guptadāsāstu yasya karmakarāḥ saṭā || 20 ||
[Analyze grammar]

pavano yasya cāśvānvai parāṃ gatimaśikṣayan |
dāninastu gajā yasya dānamanyānaśikṣayan || 21 ||
[Analyze grammar]

sabhāyāṃ yasya boddhāro yoddhāraśca raṇājire |
śāstrairyasya vijetā na na śastraiḥ kenacit kvacit || 22 ||
[Analyze grammar]

rājye yasya na vai dveṣyāḥ prajāḥ sukhamayāśayāḥ |
kalāvāneka evā''sījjanāḥ sarve kalālayāḥ || 23 ||
[Analyze grammar]

na ko'pyāsīd gotrabhit tadrājye sva eva gotrabhit |
nāsīt kopi kṣayī tasya rājye svarge kṣayī śaśī || 24 ||
[Analyze grammar]

na tadrājye'vagraho'bhūd grahāstu nava vai diti |
hiraṇyagarbho divyeko hyasya sarve hiraṇmayāḥ || 25 ||
[Analyze grammar]

svarge saptāśva eko'styasya janā bahuvājinaḥ |
svargāpsarogaṇaśreṣṭhā viṣaye'syā'psarāḥ sadā || 26 ||
[Analyze grammar]

ekaiva padmā vaikuṃṭhe'sya vai padmākarāḥ śatam |
iti duḥkhāni naivā'sya nāsannupadravāḥ kvacit || 27 ||
[Analyze grammar]

vasudhā vasudā sarvā dhanahāstu gṛhe gṛhe |
evaṃ sukhayato rājyaprajā rājño'yutā'ṣṭakam || 28 ||
[Analyze grammar]

śaradāṃ tu gataprāyaṃ tadā śaṃbhurmano dadhe |
vārāṇasyāṃ nivāsāya pratīkāraṃ cikīrṣati || 29 ||
[Analyze grammar]

devā bṛhaspatiṃ prāpya tena cakruśca mantraṇām |
vayaṃ bhavadyutāḥ syāmo vipatkartāra eva ha || 30 ||
[Analyze grammar]

yadyapi bhūbhṛtā tena devā yajñaiḥ sumānitāḥ |
tathāpi mānavā naiva mitrāṇi vastuto matāḥ || 31 ||
[Analyze grammar]

yadyapi tena cāsmākaṃ nāpakṛtyaṃ vidhīyate |
tathāpi dyusadāṃ rītiḥ parotkarṣā'sahiṣṇutā || 32 ||
[Analyze grammar]

divodāsagṛhe rājye nālpo'pyadharmasaṃgrahaḥ |
nā'sya parābhavo rājñaḥ kartuṃ kenāpi śakyate || 33 ||
[Analyze grammar]

ekapatnīvratāḥ sarve narāstasya ca maṇḍale |
pātivratyaparā nāryo vidyante cā'sya maṇḍale || 34 ||
[Analyze grammar]

tadrājye'vidyavipro na nā'vīro bāhujastathā |
nā'nudyogo'pi vaiśyo'sti nā'sevākṛt tu śūdrakaḥ || 35 ||
[Analyze grammar]

nā'sya rājye brahmacāryabrahmavrataparāyaṇaḥ |
nā'pyasatkārakṛdasya gārhasthyamapi maṇḍale || 36 ||
[Analyze grammar]

nā'pyavanyavṛttikarā vānaprasthāśca niḥspṛhāḥ |
na cā'saṃgavihīnāstu sanyāsapathagāminaḥ || 37 ||
[Analyze grammar]

evamanye'pi tadrājye nā'vartmagatikā vṛthā |
nā'napatyo na cā'bhakto nā'dravyaḥ ko'pi tadbhuvi || 38 ||
[Analyze grammar]

nā'vṛddhasevī nā'kāṇḍamṛtirnā'drohaketaraḥ |
na cāṭā naiva vācāṭā na śaṭhā vaṃcakā nahi || 39 ||
[Analyze grammar]

na pākhaṇḍā na vai bhaṇḍā na raṇḍā na ca śauṇḍikāḥ |
tasya rājye tu sarvatra śrutiśāstrādisevanam || 40 ||
[Analyze grammar]

sarvatra śubhakṛdvāṇī madyamāṃsādihīnatā |
na dyūtadyotakāstatra ṛṇino na na taskarāḥ || 41 ||
[Analyze grammar]

pitṛdevādipūjāpi na vicchinnā kadācana |
na tadrājye vratalopo nā'tīrthasevanaṃ tathā || 42 ||
[Analyze grammar]

patipatnyoḥ sadā snehaḥ kuṭumbaṃ kleśakṛnnahi |
vandyante vandakairvandyāḥ pūjyante pūjakaiḥ parāḥ || 43 ||
[Analyze grammar]

ādriyante tu vidvāṃsaḥ prajābhistatra sarvadā |
vidvadbhiśca tapaḥśreṣṭhāstāpasaiśca jitānnarāḥ || 44 ||
[Analyze grammar]

jitāntarairjñānadhanā jñānibhirbrahmavijjanāḥ |
brahmavidbhiḥ sarvatattvamīkṣyate brahmarūpakam || 45 ||
[Analyze grammar]

viprasādhuprasādhvīnāṃ mukhe devānnamarpyate |
vāpīkūpataḍāgānāṃ jalānyāpūravanti ca || 46 ||
[Analyze grammar]

meghā mehanta aiśānyā sasyavastrā mahī sadā |
hṛṣṭapuṣṭāḥ prajāstasya śucayo'pyubhaye sadā || 47 ||
[Analyze grammar]

mārgayanto'pi chidraṃ tadrājye devā manāgapi |
nāpnuvannatha devāṃstān bṛhaspatiruvāca vai || 48 ||
[Analyze grammar]

parābhavo vinā chidraṃ naiva bhāvīti sarvathā |
upāyaṃ bhedamādāyā'chidro'pi paribhūyate || 49 ||
[Analyze grammar]

asmatpakṣā api tatra bhavanti sukhasampadaḥ |
tathāpi bhedakārye tu sāhāyyāḥ syuratanmatāḥ || 50 ||
[Analyze grammar]

iti nirṇayamāsādya tadā'syā'ntarbahiścarān |
vijñāpya dyusadaḥ sarve cāgnidevaṃ vavandire || 51 ||
[Analyze grammar]

indro'pyagniṃ tadā prāha tvaṃ kāśyāṃ saṃpratiṣṭhitaḥ |
mūrtirūpo bhavāṃstatra rājate viṣayāt tataḥ || 52 ||
[Analyze grammar]

tāmupāsaṃhara kṣipramevaṃ syādvijayastu naḥ |
mūrtiśūnye yājakāstu havyakavyādivarjitāḥ || 53 ||
[Analyze grammar]

viraṃkṣyante nṛpe tatra prajā apyarthaśūnyatām |
rājaśabdasya cālokya rūḍhiśaktivihīnatām || 54 ||
[Analyze grammar]

prajāstatra viraktāḥ syuḥ kṣīṇaṃ kośabalaṃ bhavet |
rājā'pi kṣīṇavṛttiḥ syāt trivargaḥ kṣīyate svayam || 55 ||
[Analyze grammar]

divodāsastathā kṣīṇo naśyatyathavā yāsyati |
tena cāsmākamevātra kāśyāṃ vāso hyakaṇṭakaḥ || 56 ||
[Analyze grammar]

atiśayākhyadoṣādyasaṃbhinna eva saṃbhavet |
ityagnirindrakathitamupāgamya hṛdi smaran || 57 ||
[Analyze grammar]

mahādevaṃ svakāṃ mūrtimājahāra sthalāt tataḥ |
āhavanīyāṃ ca gārhapatyāṃ dākṣiṇakāṃ trikam || 288 ||
[Analyze grammar]

jāṭharāgniṃ cāpi tatratyaprajānāṃ jahāra saḥ |
rājā prajā na vindanti prātarmadhyāhnakarmasu || 59 ||
[Analyze grammar]

kamapyagniṃ tadā sarve karmaṭhāḥ pācakāstathā |
cintayāmāsurugraṃ vai kiṃ syātkṛtyaṃ vinā'gninā || 60 ||
[Analyze grammar]

rājā mādhyāhnikaṃ kṛtvā praviveśa mahānasam |
vaiśvadevāya bhojyāya yāvadāgatya tiṣṭhati || 61 ||
[Analyze grammar]

āndhasikā vepamānāḥ kṣudhārtaṃ taṃ vyajijñapan |
yadi viśrāvayed rājan bhavānabhayadakṣiṇām || 62 ||
[Analyze grammar]

tadā vijñāpayiṣyāmaḥ kimabhūditi tatvataḥ |
rājñā tathā kṛtādeśāḥ pācakā hyūcire śanaiḥ || 63 ||
[Analyze grammar]

na jānīmo vayaṃ nātha kathamagnirapāsarat |
purāt kṛśānau vigate kathaṃ pātrādi saṃbhavet || 64 ||
[Analyze grammar]

sūryapākena yatpakvaṃ tat kiṃcidānayāmahe |
tāvadrājā vivedaitaddevānāṃ kṛtyameva ha || 65 ||
[Analyze grammar]

tapobalādavetyaitadvicāryā'pyavadattadā |
agnau gate na me hānirdevānāṃ hānireva vai || 66 ||
[Analyze grammar]

mayā tebhyo na rājyaṃ vai labdhaṃ labdhaṃ pitāmahāt |
svātmabalād racayiṣye vāyumagniṃ jalaṃ bhuvam || 67 ||
[Analyze grammar]

prakāśaṃ ceti tatsarvaṃ yadyadvā'pekṣyate'tra tat |
sarvaṃ kariṣye caitanyājjaḍe me na prayojanam || 68 ||
[Analyze grammar]

iti cintayatastasyā''yayurjānapadā janāḥ |
tameva virāvaṃ kartuṃ dvāḥsthenā'ntaḥ praveśitāḥ || 69 ||
[Analyze grammar]

datvopadāṃ yathārhaṃ te niṣedurmānadāsane |
jagadurduḥkhamatyarthaṃ vahniyātrākṛtaṃ tadā || 70 ||
[Analyze grammar]

prāha rājā tadāśrutya sarvasya sukhamāvahan |
cikīrṣurahamevā''saṃ paurāḥ kāryamidaṃ purā || 71 ||
[Analyze grammar]

paraṃ hyupekṣitaprāyaṃ droho na syāditīcchayā |
gato'nalo'bhavadbhadraṃ prāṇo'pi yātvito drutam || 72 ||
[Analyze grammar]

śaśī sūryo varuṇaśca bhūrākāśo'pi yāntvitaḥ |
bhagavadyogaprābalyādahamagnirbhavāmyaham || 73 ||
[Analyze grammar]

caturdhā vahnirūpeṇa gṛhṇāmi pācayāmi yat |
ahaṃ prāṇa svayaṃ bhūtvā jīvayiṣyāmi dehinaḥ || 74 ||
[Analyze grammar]

mahāvāyuḥ svayaṃ bhūtvā dhārayiṣyāmi golakān |
śaśī cāhaṃ svayaṃ bhūtvā''pyāyayiṣyeṃ'kuraṃ jagat || 75 ||
[Analyze grammar]

tāpayiṣye svayaṃ sūryo bhūtvemāṃ medinīṃ sadā |
megho bhūtvā svayaṃ vṛṣṭiṃ kariṣye varuṇo'pyaham || 76 ||
[Analyze grammar]

sthāsyehaṃ jalarūpeṇa bhūrūpo'pi bhavāmi ca |
dhārayiṣye jagatsarvaṃ vyomarūpo bhavāmi ca || 77 ||
[Analyze grammar]

ityuktvā sāntayitvā svaprajā rājā hyabhūt tathā |
bahurūpaśca saṃbhūya tattatkāryāṇyavartayat || 78 ||
[Analyze grammar]

bhagavallabdhayogena hyekopyanekaśo'bhavat |
tadā divaukasāṃ rājā śalyarūpo babhūva ha || 79 ||
[Analyze grammar]

itiśrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne śaṃkarasya mandaragirau varadānakṛtāvāsaḥ kāśīto devā api tatra gatāḥ divodāsarājye guṇavarṇanaṃ kāśīto divodāsasya niṣkāsanopāyaracanaṃ cetyādinirūpaṇanāmā ekāśītitamo'dhyāyaḥ || 81 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 81

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: