Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 80 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
yaḥ purūravasaḥ putra āyustasyā'bhavan sutāḥ |
pañcā''dyastatra nahuṣaḥ kṣatravṛddho dvitīyakaḥ || 1 ||
[Analyze grammar]

rajastatra tṛtīyastu caturtho raṃbhanāmakaḥ |
pañcamastuanenā vai pitṛtulyaparākramāḥ || 2 ||
[Analyze grammar]

kṣatravṛddhasya caiko vai sutahotro'bhavat sutaḥ |
sutahotrasya dāyādāstrayaḥ paramadhārmikāḥ || 3 ||
[Analyze grammar]

kāśyaḥ kuśo gṛtsamado gṛtsamadasya vai sutaḥ |
śunakastasya sutaḥ śaunakākhyastasya vai sutāḥ || 4 ||
[Analyze grammar]

brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāścaivā'bhavan śubhāḥ |
kuśātmajo hyārṣṭiṣeṇaścarantastasya cātmajaḥ || 5 ||
[Analyze grammar]

śaunakāścārṣṭiṣeṇāśca kṣatropetā dvijātayaḥ |
kāśyasya kāśistatputro rāṣṭro dīrghatapāstataḥ || 6 ||
[Analyze grammar]

dīrghatapaso bhagavān dhanvantariḥ sutaḥ prabhuḥ |
so'yaṃ kāśīpurīrājo hyāyurvedapravartakaḥ || 7 ||
[Analyze grammar]

yasya nāma smarejjantustasya rogo vinaśyati |
dvitīyo'yaṃ dhanvantariḥ parameśvara eva ha || 8 ||
[Analyze grammar]

prāk tu jātaḥ samudre tu mathyamāne'mṛtārthadhṛk |
sa provāca tadā nārāyaṇaṃ putro'smi te prabho || 9 ||
[Analyze grammar]

vidhatsva bhāgaṃ sthānaṃ ca mama loke'tra me pitaḥ |
śrīhariḥ prāha taṃ putraṃ dhanvantariṃ samudrajam || 10 ||
[Analyze grammar]

kṛto yajñavibhāgastu yajñiyairhi suraistathā |
vedeṣu vidhiyuktaṃ ca vidhihotraṃ maharṣibhiḥ || 11 ||
[Analyze grammar]

na śakyastu tvayā homaḥ kartuṃ tattulya eva ha |
arvāk suto'si he deva nāmamantro'si vai prabho || 12 ||
[Analyze grammar]

tasmādidānīṃ te bhāgo naiva yajñe bhaviṣyati |
kintu dvitīye tvaṃ tatra janmani khyātimeṣyasi || 13 ||
[Analyze grammar]

aṇimādiyutā siddhirgarbhasthasya bhaviṣyati |
tenaiva ca śarīreṇa devatvaṃ prāpsyasi dhruvam || 14 ||
[Analyze grammar]

carumantrairghṛtairgandhairyakṣyanti tvāṃ dvijātayaḥ |
atha ca tvaṃ punaścaiva āyurvedaṃ vidhāsyasi || 11 ||
[Analyze grammar]

avaśyaṃbhāvi hyartho'yaṃ prathamastvaṃ tu mānasaḥ |
samudrajo dvitīyo vai kāśīrājastṛtīyakaḥ || 16 ||
[Analyze grammar]

ityevaṃ trividhaṃ dhanvantareḥ prākaṭyamasti vai |
dvāpare tatra samprāpte putrārthaṃ tapa ācaran || 17 ||
[Analyze grammar]

dīrghatapā vyapaśyadvai bhagavantaṃ hariṃ puraḥ |
prasannāsyaṃ praśāntaṃ ca kiṃciddātuṃ samāgatam || 18 ||
[Analyze grammar]

jagād bhagavān dīrghatapasaṃ vṛṇu cepsitam |
dārghatapāstadovāca prāṃjalirvinayānvitaḥ || 19 ||
[Analyze grammar]

bhagavān yadi tuṣṭastvaṃ putro me dhṛtimān bhava |
tatheti samanujñāya prabhurantaradhīyata || 20 ||
[Analyze grammar]

tasya dehāt samutpanno lakṣmi dhanvantarirhariḥ |
kāśīrājo mahārājaḥ sarvarogapraṇāśakaḥ || 21 ||
[Analyze grammar]

dhanuścihnakaro devo bhagavān lokarakṣakaḥ |
poṣakaḥ sarvavastūnāṃ jñānado mokṣadastathā || 22 ||
[Analyze grammar]

āyurvedaṃ sa vai devaścakāra sabhiṣakkriyam |
tamaṣṭadhā punarvyasya śiṣyebhyaḥ pratyapādayat || 23 ||
[Analyze grammar]

dhanvantarisutaścāsīt ketumān sumahāyaśāḥ |
ketumato bhīmaratho divodāsā'parā'bhidhaḥ || 24 ||
[Analyze grammar]

divodāso mahānāsīd bhakto viṣṇusamo balī |
prajāyāṃ vardhitā tena harerbhaktistu sarvathā || 25 ||
[Analyze grammar]

sthito'pi bhagavān śaṃbhurmandaraṃ cārukandaram |
kāśīṃ vinā sukhaṃ nā''pa divodāsanṛpoṣitām || 26 ||
[Analyze grammar]

bhagavān śaṃkaro devo vaiṣṇavo'styeva sarvathā |
nārāyaṇaṃ paraṃbrahma bhajatyeva samādhinā || 27 ||
[Analyze grammar]

divodāso'pi tu tadvatparamo vaiṣṇavo mataḥ |
niṣkāsayitvā taṃ bhaktaṃ vāsamaicchattu śaṃkaraḥ || 28 ||
[Analyze grammar]

śrīśvetavyāsa uvāca |
suśikhaivaṃ śaṃkarasya kathāyogaṃ praśāntidam |
divodāsasya bhaktasya cāpi śrutvā drutaṃ tadā || 29 ||
[Analyze grammar]

lakṣmīḥ papraccha cākarṇya divodāsaṃ trilocanaḥ |
kāśīṃ saṃtyājayāmāsa kathaṃ tatrā'gamat nagāt || 30 ||
[Analyze grammar]

kiṃ kṛtaṃ tena devena divodāso yadatyagāt |
kāśīṃ tu rājadhānīṃ svāṃ śrotumicchāmi mādhava || 31 ||
[Analyze grammar]

hāṭakāṃgad ityevaṃ lakṣmīḥ pṛṣṭvā patiṃ prabhum |
ekāgramānasā'bhūt tāṃ nārāyaṇa uvāca ha || 32 ||
[Analyze grammar]

itiśrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayuga |
santāne dhanvantaryavatāratrayakathananāmā'śītitamo'dhyāyaḥ || 80 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 80

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: