Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 78 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīlakṣmīruvāca |
gatayo vividhāḥ karmaprāpyāstu saṃśrutā mayā |
pretānāṃ mokṣaṇaṃ dānaṃ prabhuṇā śrāvitaṃ tathā || 1 ||
[Analyze grammar]

prasaṃgādyamarājñastu yamaloko'pi bodhitaḥ |
dhanvantareḥ kathā cāpi śrotumicchāmi mādhava || 2 ||
[Analyze grammar]

śrīnārāyaṇa uvāca |
pūrve satye tathā tretāyuge saṃkalpasiddhijam |
sarvamāsīd yatheṣṭaṃ vai yadecchātyupatiṣṭhate || 3 ||
[Analyze grammar]

nāsīdapūrṇatā kācitkasyacidvastuno'pi ca |
sadā tṛptiḥ sadā toṣaḥ sadaivaḥ kāmanāphalam || 4 ||
[Analyze grammar]

pañcabhūtāni ca tadā parivartanta icchayā |
jano yadicchati bhūtāt tattasmāllabhate drutam || 9 ||
[Analyze grammar]

sarvalokā hṛṣṭapuṣṭā nīrogāḥ svātmatṛptayaḥ |
āsanprāpte dvāpare tu jātaṃ tatparivartanam || 7 ||
[Analyze grammar]

śaktistu kalpavṛkṣāṇāṃ kiñcinnaṣṭā'bhavattadā |
cintāmaṇīnāṃ sāmarthyaṃ kiṃcinnāśonmukhaṃ gatam || 7 ||
[Analyze grammar]

aiśvaryaṃ kāmadhenūnāṃ layamāpat kvacitkvacit |
tadā kṣetravane svatvaṃ janā hyasthāpayan svakam || 8 ||
[Analyze grammar]

bhojyādilabdhikā cintā janānāmabhavad hṛdi |
svatvaparatvabhedena cintāśokaspṛhā''dhayaḥ || 9 ||
[Analyze grammar]

adharmavaṃśāḥ svā''vāsaṃ cakrurjanahṛdi drutam |
janāścintādyākulāstu śuṣkāyante śarīrataḥ || 17810 ||
[Analyze grammar]

teṣāṃ vyathāṃ nirbalatvaṃ dūrīkartuṃ tadā khalu |
hyapekṣā samabhūttatrauṣadhānāṃ baladāyinām || 11 ||
[Analyze grammar]

bhojyauṣadhikaṇādīnāṃ bhājānāṃ phalamūlinām |
janānāṃ bhojyasampattyai kṛṣisiddhyai tadā khalu || 12 ||
[Analyze grammar]

apekṣā samabhūdudbhijjātīnāṃ lokavṛttaye |
kā cauṣadhirbhakṣyaphalakaṇapatrātmiketi vai || 13 ||
[Analyze grammar]

kā ca kathaṃ susampoṣyā hyupayojyā kathaṃ bhuji |
ityevamudbhidvijñānī kaścinnāsīttadā hyajaḥ || 14 ||
[Analyze grammar]

jñātṛguruṃ prasasmāra punarnārāyaṇaṃ punaḥ |
āgato bhagavāṃstatra sarvajñānamayo vibhuḥ || 15 ||
[Analyze grammar]

śaṃkhacakragadāpadmadharaḥ sauvarṇakuṇḍalaḥ |
suvarṇamukuṭaḥ svarṇamālākaustubharājitaḥ || 16 ||
[Analyze grammar]

mandahāsyaṃ sravaṃstejaḥ saṃvyāptamukhamaṇḍalaḥ |
pītāmbaradharaḥ āyurvedasaṃstutasadyaśāḥ || 17 ||
[Analyze grammar]

sarvarasaprapūrṇo hi yāvaddugdhābdhipūjitaḥ |
yāvacchākarasairvandyaḥ sarvagundrā'bhisannataḥ || 18 ||
[Analyze grammar]

divyauṣadhilatāvṛkṣatṛṇakandādisaṃstutaḥ |
śubhramukho haridvarṇo raktapādakarāmbujaḥ || 19 ||
[Analyze grammar]

yuñjan śubhāśiṣā viśvasṛjaṃ prāha dayāmayaḥ |
brahman kathaṃ tvayā saṃsmārito'haṃ dvāpure yuge || 17820 ||
[Analyze grammar]

brahmovāca tadā devaṃ sarvagaṃ bhiṣajāṃ varam |
namaskaromi deveśa vande yugalapatkajam || 21 ||
[Analyze grammar]

namo hyaṇusvarūpāya dvyaṇukāya namo namaḥ |
tryaṇukāya namaścaturaṇukāya namonamaḥ || 22 ||
[Analyze grammar]

namaḥ pañcāṇurūpāya rajorūpāya te namaḥ |
namo dhūlīsvarūpāya namaste kaṃkarātmane || 23 ||
[Analyze grammar]

namo grāvasvarūpāya namaste piṇḍanāmine |
namaḥ piṇḍāḍhyabījāya namo'vyaktāṃ'kurātmane || 24 ||
[Analyze grammar]

namaḥ patrasvarūpāya namaḥ kāṇḍādirūpiṇe |
namaḥ śākhapraśākhāya namaḥ stambādihetave || 5 ||
[Analyze grammar]

namo nālāya puṣpāya namo rasaphalātmane |
namaḥ kaṇasvarūpāya namaḥ piṣṭarasātmane || 26 ||
[Analyze grammar]

namo'pākajarūpāya pakvarūpāya te namaḥ |
namo bhakṣyabhojyalehyacośyarūpāya te namaḥ || 27 ||
[Analyze grammar]

namo miśrasvarūpāya nama oṣadhirūpiṇe |
namaḥ kvāthādirūpāya namaścūrṇādirūpiṇe || 28 ||
[Analyze grammar]

namo recakamātrāya namo bhasmādivedine |
nama āyuḥpradātre te nama oṣadhiśaktaye || 29 ||
[Analyze grammar]

namaste parameśāna kṣemakuśalakīrtaye |
bhoktre bhogyapradānāya sarvāntaryāmiṇe namaḥ || 17830 ||
[Analyze grammar]

devadeva śarīrāṇāṃ dhātā tvaṃ poṣako'vitā |
yuge'smin kalpanāsiddhirlayaṃ prayāti dehinām || 31 ||
[Analyze grammar]

saṃkalpitaṃ na cāyāti nopatiṣṭhati nekṣyate |
tasmādvṛttikaraṃ dhānyaṃ patraṃ puṣpaṃ phalādikam || 32 ||
[Analyze grammar]

kaṇaṃ mūlaṃ tathā stambaṃ tṛṇaṃ sasyaṃ payobhṛtam |
ṣaḍrasaṃ madhuraṃ snigdhaṃ pathyaṃ vai sarvadehinām || 33 ||
[Analyze grammar]

mṛgayitvā saṃviśuddhya miśrayitvā mahauṣadhīn |
bhojyaṃ cā'pyauṣadhaṃ lokān prabodhayitumarhasi || 34 ||
[Analyze grammar]

na kaścit tvāmṛte cāsya prodbhidvargasya bodhakaḥ |
vijñātā'pi bhavennaiva yaḥ sarvaśaḥ sa sarvavit || 35 ||
[Analyze grammar]

kāryakāraṇavijñātā yasya jñānamayaṃ tapaḥ |
tasmād rasāyanaṃ sarvaṃ yadbhojyaṃ peyameva vā || 36 ||
[Analyze grammar]

yallehyaṃ mṛdyamāghreyamāsevyaṃ śāntidaṃ bhavet |
āsvādanīyamābandhyaṃ tatsarvaṃ kartumarhasi || 37 ||
[Analyze grammar]

yattapyaṃ yacca vai kvathyaṃ yadbhṛjyaṃ cūrṇyameva yat |
yanmiśryaṃ yatsārarūpaṃ tatsarvaṃ kartumarhasi || 38 ||
[Analyze grammar]

ityevamarthito viṣṇurmerostu śikhare svakām |
kuṭīṃ cakre nivāsaṃ ca tasyāmevā'karotprabhuḥ || 39 ||
[Analyze grammar]

devarṣimunipitṛbhyo mānavādibhya eva ca |
dattāstu mārgaṇaṃ kṛtvā kṛṣyoṣadhaya ityatha || 17840 ||
[Analyze grammar]

karṣukāstāḥ sasyarūpā vardhayāmāsurutsukāḥ |
tābhyo vividhadeśeṣu vividhānnāni jajñire || 41 ||
[Analyze grammar]

tāḥ kṛṣivṛttayo jātā udyānāni ca bhūriśaḥ |
athāpi prāṇināṃ tābhirvanauṣadhibhirapyayam || 42 ||
[Analyze grammar]

balalābhāya bhagavān āyurvedaṃ lilekha vai |
tādṛśāḥ saṃprayogāśca vyāptā dhanvantarikṛtāḥ || 43 ||
[Analyze grammar]

rasāyanādiśālāśca kṛtā merau bahuprathāḥ |
yatrauṣadhaṃ trikālīyaṃ jñātavyaṃ nāvaśiṣyate || 44 ||
[Analyze grammar]

kartavyaṃ miśraṇaṃ yatrauṣadhīnāṃ nāvaśiṣyate |
iti tu prathame caturyuge tvevā'bhavaddhariḥ || 45 ||
[Analyze grammar]

svayaṃ dhanvantarirdivyaḥ prabhurbrahmāṇḍarakṣakaḥ |
athāpi kalimāpannā lokāstu bahuduḥkhitāḥ || 46 ||
[Analyze grammar]

tadā vai bhagavān sākṣādavatarītumicchati |
sa vai dvitīyarūpeṇa dhanvantarirbabhūva ha || 47 ||
[Analyze grammar]

vaṃśaparamparājanmā kāśyāṃ so'bhūd bhiṣagvaraḥ |
śṛṇu tāṃ ca kathāṃ lakṣmi kasmin vaṃśe babhūva saḥ || 48 ||
[Analyze grammar]

itiśrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne ādyasatyugīyadhanvantariprādurbhāvakathanādināmā'ṣṭasaptatitamo'dhyāyaḥ || 78 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 78

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: