Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 74 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
antakāle gavāṃ dānaṃ svargavāsaphalaṃ khalu |
aśvārūḍhāśca te yānti dadate ye hyupānahau || 1 ||
[Analyze grammar]

pretastu chatradānena chāyayā vicaretsukham |
evaṃ tathā'nnadānena kṣudhāhīnaścaretsukham || 2 ||
[Analyze grammar]

tadvadvai dīpadānena prakāśe yāti saukhyataḥ |
prāṅmukhodaṅmukho dīpo devāgāre kṛto bhavet || 3 ||
[Analyze grammar]

āsanaṃ bhājanaṃ dadyāt paralokahitāvaham |
kamaṇḍalujalaṃ dadyāt tṛṣitaḥ pibatīti vāḥ || 4 ||
[Analyze grammar]

ekādaśāhe dātavyaṃ kusumaṃ cāṃgulīyakam |
bhājanaṃ cānnadānaṃ ca preto yātyuttamāṃ gatim || 5 ||
[Analyze grammar]

kuṃbhadānaṃ vastradānaṃ gajāśvarathadānakam |
mahiṣīdānamityevaṃ dātavyaṃ mṛtanāmataḥ || 6 ||
[Analyze grammar]

śayyādānaṃ savastraṃ cānyāni vai śaktitastathā |
kāryāṇi pretasaṃtṛptisukhaśāntyupalabdhaye || 7 ||
[Analyze grammar]

śarīrād vāyumiśraḥ sa ātmā yadā prayāti hi |
kaṭyūrdhvaromacchidrebhya indriyagolakāttathā || 8 ||
[Analyze grammar]

prāṇaḥ puṇyakṛto yātyanyasyā'dhobhāgataḥ saret |
daśendriyacaturantaḥkaraṇapaṃcamātrakam || 9 ||
[Analyze grammar]

sūkṣmaṃ dehaṃ puṇyapāpe gṛhītvā yāti yatra ca |
tatra karmānusāreṇa navaṃ dehaṃ gṛhaṃ matam || 10 ||
[Analyze grammar]

ekaviṃśatilakṣāṇi jarāyujāni tāvatā |
svedajā udbhijjāścaiva aṇḍajāścāpi tāvatā || 11 ||
[Analyze grammar]

ityevaṃ caturaśītilakṣāṇi yonayo matāḥ |
tatra tatra gataḥ preto punarduḥkhī punastathā || 12 ||
[Analyze grammar]

punargarbhe nivasati janirmṛtiḥ punaḥ punaḥ |
hariṃ cā'bhajamānasya garbhe vāsaḥ punaḥ punaḥ || 13 ||
[Analyze grammar]

strīṣu puruṣabījena garbhā jāyanta ityataḥ |
ṛtukāle tu nārīṇāṃ tyajed rātricatuṣṭayam || 14 ||
[Analyze grammar]

saptarātrimadhyagato garbhastu malino bhavet |
pūrvasaptakamutsṛjya tato yugmeṣu saṃviśet || 15 ||
[Analyze grammar]

ṣoḍaśartuniśāḥ strīṇāṃ garbhadhāraṇakārikāḥ |
caturdaśyāstu yā rātrirgarbhastiṣṭhati tatra cet || 16 ||
[Analyze grammar]

guṇabhāgyanidhistatra putro jāyeta dhārmikaḥ |
yugmāsu putrā jāyante striyāstvekāsu rātriṣu || 17 ||
[Analyze grammar]

pañcame'hani nārīṇāṃ gaulmamādhuryabhojanam |
kaṭukāraṃ ca tīkṣṇaṃ ca sājyaṃ yuvatībhojanam || 18 ||
[Analyze grammar]

nāryā tvevā''tapo varjyaḥ śītalaṃ kevalaṃ caret |
tāmbūlagandhaśrīkhaṇḍaiḥ samaṃ saṃgaḥ śubhe'hani || 19 ||
[Analyze grammar]

niṣekasamaye śukraśoṇitamiśraṇe yathā |
naranārīpracitte tu bhāvanā tadyutaḥ sutaḥ || 20 ||
[Analyze grammar]

caitanyaṃ bījarūpe tu śukre nityaṃ vyavasthitam |
kāma cittaṃ ca śukraṃ ca yadā hyekatvamāpnuyuḥ || 21 ||
[Analyze grammar]

tadā dravamavāpnoti yoṣāgarbhāśaye naraḥ |
raktā''dhikye bhavennārī śukrādhikye bhavennaraḥ || 22 ||
[Analyze grammar]

śukraśoṇitayoḥ sāmye garbhaḥ ṣaṇḍhatvamāpnuyāt |
ahorātreṇa kalalaṃ budbudṃ pañcabhirdinaiḥ || 23 ||
[Analyze grammar]

daśame'hani karkandhurviṃśāhe ghanamāṃsatā |
tathā māse tu sampūrṇe pañcatattvāni dhārayet || 24 ||
[Analyze grammar]

māsadvaye tvacāmedau majjāsthīni tribhistathā |
caturthe tu gulphakeśāḥ pañcame karṇanāsike || 25 ||
[Analyze grammar]

saptame kaṇṭhaguhyādi hyaṣṭame'ṅgaprapūrṇatā |
navame bahirjigamiṣā daśame tu prasūyate || 26 ||
[Analyze grammar]

pṛthivyāstvagasthināḍīromamāṃsetipañcakam |
apāṃ lāḷāmūtraśukramajāraktetipaṃcakam || 27 ||
[Analyze grammar]

vahneḥ kāntikṣudhānidrātṛṣṇā''lasyetipañcakam |
vāyoḥśvāsagatirodhā''kuṃcaprasārapañcakam || 28 ||
[Analyze grammar]

rāgadveṣabhayalajjāmohā vā pañca vāyujāḥ |
vyomno ghoṣāśrayacchidragāmbhīryaśravaṇā guṇāḥ || 29 ||
[Analyze grammar]

iḍā piṃgalā suṣumṇā gāndhārī gajajihvikā |
pūṣā yaśā hyalambuṣā kuhūḥ śaṃkhinī nāḍikāḥ || 30 ||
[Analyze grammar]

prāṇo'pānaḥ samānaścodāno vyānaśca vāyavaḥ |
nāgaḥ kūrmaḥ kṛkalaśca devadatto dhanaṃjayaḥ || 31 ||
[Analyze grammar]

hṛdi prāṇo gude'pānaḥ samāno nābhimaṇḍale |
udānaḥ kaṇṭhadeśe syād vyānaḥ sarvaśarīragaḥ || 32 ||
[Analyze grammar]

nāgasya jṛṃbhaṇaṃ kūrmavāyo saṃkocanaṃ matam |
śūlaṃ kṛkalajaṃ devadattasyodgāraprabhṛti || 33 ||
[Analyze grammar]

dhanaṃjayo vikāsāya mṛte'pi tridivāsthitiḥ |
karṇākṣināsikānanagudaguhyāni vai nava || 34 ||
[Analyze grammar]

nābhirdaśamī brahmarandhramekādaśakaṃ smṛtam |
strīguhye garbhagarto dvādaśaṃ stanau caturdaśa || 35 ||
[Analyze grammar]

romakoṭistathā tisro hyardhakoṭisamanvitā |
dvātriṃśaddaśanāḥ proktā nakhā viṃśatireva ca || 36 ||
[Analyze grammar]

trilakṣakeśā mūrdhanyā mukhasthāśceti vai sthitiḥ |
trayastu mātṛto romalohitamāṃsasaṃjñakāḥ || 37 ||
[Analyze grammar]

pitṛtaśca snāyvasthimajjānaśca koṣaṣaḍvidham |
māṃsaṃ palasahasraikaṃ raktaṃ palaśataṃ tathā || 38 ||
[Analyze grammar]

palāni daśa medaśca majjā palaṃ daśa dvayam |
raktaṃ palatrayaṃ proktaṃ śukraṃ dvikuḍavaṃ tathā || 39 ||
[Analyze grammar]

śoṇitaṃ kuḍavaṃ śleṣmā ṣaṭ viṇmūtraṃ tathā'rdhakam |
mano buddhirahaṃ cittametatkaraṇamāntaram || 40 ||
[Analyze grammar]

tatsarvaṃ dehasaṃbhūto garbhaḥ prasūtivāyunā |
niṣkāsito bahiryāti mūrchito janma caiti hi || 41 ||
[Analyze grammar]

brahmāṇḍasyā''kṛtiḥ sarvā śarīre samavasthitā |
satyalokaṃ śirorandhraṃ tapolokaṃ lalāṭakam || 42 ||
[Analyze grammar]

janalokaṃ mukhaṃ proktaṃ mahaḥ kaṇṭhamudāhṛtam |
hṛdyaṃ tu svaraṃ vidyādbhuvarlokamudaryakam || 42 ||
[Analyze grammar]

bhūlokaṃ nābhyadhobhāgo hyatalaṃ kaṭisaṃsthitiḥ |
vitalaṃ guhyamākhyātaṃ sutalaṃ sakthimūlayoḥ || 44 ||
[Analyze grammar]

ūrū talātalaṃ mahātalaṃ jānudvayaṃ tathā |
rasātalaṃ mate jaṃghe pādau pātālamucyate || 45 ||
[Analyze grammar]

kṣārodastvatra tu mūtre dugdhe kṣīrodasāgaraḥ |
surodadhiḥ śleṣmasaṃstho majjāyāṃ ghṛtasāgaraḥ || 46 ||
[Analyze grammar]

rasodadhirmiṣṭarase śoṇite dadhisāgaraḥ |
svādūdakaḥ kukṣibhāge garbhodaḥ śukrasaṃsthitaḥ || 47 ||
[Analyze grammar]

netrayoḥ sūryacandrau ca oṣṭhe tu maṃgalaḥ smṛtaḥ |
budhastu hṛdye bodhyo gururjñāne vyavasthitaḥ || 48 ||
[Analyze grammar]

śukre śukraḥ śanirnābhau mukhe rāhurvyavasthitaḥ |
keturguhye sthitaśceti piṇḍaṃ brahmāṇḍamīritam || 49 ||
[Analyze grammar]

āyurvidyā ca vittaṃ ca yaśo nidhanameva ca |
pañcaivaitāni sṛjyante garbhasthasyaiva dehinaḥ || 50 ||
[Analyze grammar]

adhomukhaṃ cordhvapādaṃ garbhādāyāti vai bahiḥ |
rakṣyamāṇo janmakartryā rakṣaṃścānyānnijāśritān || 51 ||
[Analyze grammar]

putraiḥ saṃrakṣitaḥ paścānmṛtaḥ punaḥ sa eva hi |
bhaktyā hariṃ bhajennityamatandritamanukṣaṇam || 52 ||
[Analyze grammar]

tadā muktirbhavedeva svargaṃ sarvasukhāspadam |
yanna duḥkhena sambhinnaṃ na ca grastamanantaram || 53 ||
[Analyze grammar]

abhilāṣopanītaṃ ca tatsukhaṃ svaḥpadāspadam |
so'śnute sarvakāmāṃśca saha brahmaṇā vipaścitā || 54 ||
[Analyze grammar]

itiśrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne dānaphalaniṣekasamayagarbhanirmāṇaśārīrakoṣabrahmāṇḍaikyatādikathananāmā catuḥsaptatitamo'dhyāyaḥ || 74 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 74

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: