Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 73 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
sarveṣāṃ sarvayonyādau sukhaṃ nyūnādhikaṃ kṛtam |
manuṣyayonau dharmātmā sukhī bhavati sarvathā || 1 ||
[Analyze grammar]

puṇyaṃ pāpaṃ manuṣyāṇāṃ vidhijaṃ ca niṣedhajam |
āgarbhāt pañcavarṣāṇi na vai pāpena lipyate || 2 ||
[Analyze grammar]

pañcavarṣottaraṃ dehī tvardhapāpena lipyate |
dvādaśābdaparo dehī sarvapāpaiḥ pralipyate || 3 ||
[Analyze grammar]

yathāvasthaṃ yathāpāpapralepastatpramāpataḥ |
mṛtasya sūtakaṃ cātrā'dhikaṃ nyūnaṃ ca gamyate || 4 ||
[Analyze grammar]

yāvanmāse garbhapātastāvaddināni sūtakam |
tasya kiñcidapi karma kartavyaṃ naiva vidyate || 5 ||
[Analyze grammar]

janmata ācūḍānmṛtyau bālaṃ garte viniḥkṣipet |
dugdhaṃ deyaṃ yathāśakti bālānāṃ tuṣṭi hetave || 6 ||
[Analyze grammar]

ācūḍātpañcavarṣe tu mṛtau dehaṃ dahettataḥ |
kṣīra bhojyaṃ pradātavyaṃ bālānāṃ bhojanaṃ yataḥ || 7 ||
[Analyze grammar]

pūrṇapaṃcamavarṣasya mṛtau karmāṇi sarvathā |
aurdhvadaihikāni yathāvidhi kāryāṇi sarvathā || 8 ||
[Analyze grammar]

kumārāṇāṃ ca bālānāṃ bhojanaṃ vastraveṣṭanam |
mahādānavihīnaṃ tu kumāre kṛtyamācaret || 9 ||
[Analyze grammar]

bāle vā taruṇe vṛddhe ghaṭo bhavati dehinām |
garne nikṣepaṇaṃ bālamāvarṣadvayameva ha || 10 ||
[Analyze grammar]

tataḥ paraṃ vā sarvasya dehadāho vidhīyate |
śiśurādantajananād bālaḥ syād yāvadāśikham || 11 ||
[Analyze grammar]

tataḥ paraṃ kumāraśca syādāmauñcīprabandhanam |
pañcavarṣādhike mṛtyau vṛṣotsargavidhiṃ vinā || 12 ||
[Analyze grammar]

tathā sapiṇḍīkaraṇaṃ vinā hyekādaśe'hani |
śrāddhāni ṣoḍaśa kuryādudakubhaṃ ca dāpayet || 13 ||
[Analyze grammar]

dīpānnajalavastrādisvarṇadānādi bhojanam |
kāraṇīyaṃ yathāyogyaṃ pretatvavinivṛttaye || 14 ||
[Analyze grammar]

putramukhaṃ pitā dṛṣṭvā pituḥ ṛṇātpramucyate |
ata aurasaputrastu kuryācchāddhaṃ tu pārvaṇam || 15 ||
[Analyze grammar]

pautraṃ dṛṣṭvā ṛṇatrayānmucyate svargamāpnuyāt |
anaurasāḥ saṃgṛhītāḥ putrā navavidhā matāḥ || 16 ||
[Analyze grammar]

ekoddiṣṭaṃ navabhistaiḥ kartavyaṃ śrāddhameva hi |
aurasena prakartavyaṃ sapiṇḍīkaraṇaṃ pituḥ || 17 ||
[Analyze grammar]

saṃvatsare tu sampūrṇe kuryāt piṇḍapraveśanam |
varṣānte ca kṛte piṇḍamelane yāti sadgatim || 18 ||
[Analyze grammar]

evaṃ kṛte tata eva pretaḥ pitṛgaṇo bhavet |
bhikṣurbhikṣāṃ na gṛhṇīyād yāvanna syātsapiṇḍanam || 19 ||
[Analyze grammar]

svagotreṣvaśucistāvad yāvat piṇḍaṃ na melayet |
ānantyātkuladharmāṇāṃ puṃsāṃ caivāyuṣaḥ kṣayāt || 20 ||
[Analyze grammar]

asthiratvāccharīrasya dvādaśāhe sapiṇḍayet |
tripakṣe vā ṣaṇmāse vā vatsare yā sapiṇḍayet || 21 ||
[Analyze grammar]

putrā'bhāve priyā kuryāt patnyabhāve sahodaraḥ |
bhrātā vā bhrātṛputro vā sapiṇḍaḥ śiṣya eva vā || 22 ||
[Analyze grammar]

sapiṇḍanakriyāṃ kṛtvā kuryādabhyudayaṃ tataḥ |
sarveṣāṃ putrahīnānāṃ putrī kuryāt sapiṇḍanam || 23 ||
[Analyze grammar]

ṛtvijaḥ kārayedvāpi purohitamathāpi vā |
kṛtacūḍaiḥ sutaiścāpi pitṛśrāddhaṃ ca kārayet || 24 ||
[Analyze grammar]

tena vai pitarastṛptāḥ pretatṛptistathā bhavet |
pretasya sukhalābhāya sarvaṃ putreṇa kāryate || 25 ||
[Analyze grammar]

tārayennarakātputro yadi mokṣo na vidyate |
aputrasya gatirnāsti svargaṃ naiva ca naiva ca || 26 ||
[Analyze grammar]

dāhaḥ putreṇa kartavyo hyagnidātā ca pautrakaḥ |
tilairdarbhaiśca bhūmyāṃ vaikuṇṭhe tatra matirbhavet || 27 ||
[Analyze grammar]

pañcaratnāni vaktre ca tena jīvaḥ prarohati |
pralepyā gomayairbhūmistilāndarbhāṃśca nikṣipet || 28 ||
[Analyze grammar]

tasyāmevā''turo nyastaḥ sarvaṃ dahati duṣkṛtam |
darbhatūlī nayetsvargamāturaṃ tu na saṃśayaḥ || 29 ||
[Analyze grammar]

sarvatra vasudhā puṇyā liptā nirlaṃpajā hyapi |
yātudhānāḥ piśācāśca rākṣasāḥ krūrakarmagāḥ || 30 ||
[Analyze grammar]

alipte hyāturaṃ muktaṃ viśantyete viyonayaḥ |
brahmā viṣṇuśca rudraśca śrīrhutāśana eva ca || 31 ||
[Analyze grammar]

maṇḍale copatiṣṭhanti tasmātkurvīta maṇḍalam |
anyathā mriyate yaḥ saṃkrīḍate vāyunā sa tu || 32 ||
[Analyze grammar]

mama dehasamutpannāstilāḥ lakṣmi pavitrakāḥ |
asurā dānavā daityā vidravanti tilaiḥ sthitaiḥ || 33 ||
[Analyze grammar]

darbhā romasamutpannāstilāḥ svedādato nyaset |
darbhamūle sthito brahmā darbhamadhye tu keśavaḥ || 34 ||
[Analyze grammar]

darbhāgre śaṃkaraścāste trayo devāḥ kuśe sthitāḥ |
viṣṇurekādaśī gaṃgā tulasī vipradhenavaḥ || 35 ||
[Analyze grammar]

asāre durgasaṃsāre ṣaṭpadī muktidāyinī |
nivārayanti caitāni durgatiṃ prāptamāturam || 36 ||
[Analyze grammar]

viṣṇudehasamutpanno yato vai lavaṇo rasaḥ |
prāṇayāne tu lavaṇaṃ deyaṃ vai svargamārgadam || 37 ||
[Analyze grammar]

dāna vai tatra dātavyaṃ tena puṇyena rakṣyate |
tilāṃśca gāṃ kṣitiṃ hema kārpāsaṃ lavaṇaṃ tathā || 38 ||
[Analyze grammar]

saptadhānyaṃ tathā lohaṃ hyekaikaṃ pāvayettu tama |
hemadānātsukhaṃ svargyaṃ bhūmidānānnṛpo bhavet || 39 ||
[Analyze grammar]

saptadhānyaistu dhānyāptistṛptāśca yamakiṃkarāḥ |
lohadānena yāmyāstu nāgacchanti mṛtagṛhe || 40 ||
[Analyze grammar]

kuṭhāro muśalaṃ daṇḍaḥ khaḍgaśca cchurikā tathā |
pāśaḥ kaśā mudgaraṃ ca yamahastāyudhāni vai || 41 ||
[Analyze grammar]

kuriṇāḥ sārvasūtrāpāḥ śūṇḍā markāstvanurvarāḥ |
śabalāḥ śyāmadūtāśca prīṇitā lohadānataḥ || 42 ||
[Analyze grammar]

uddharettu lohadānaṃ hyātmānaṃ pāpasaṃcayāt |
vaitaraṇīṃ tārayedvā svargaṃ mokṣaṃ nayeddhi gauḥ || 43 ||
[Analyze grammar]

gavāṃ sevāṃ mahādevo goloko'pyakaronmuhuḥ |
śrauharistu gavāṃ sevāṃ sarvadā prakaroti vai || 44 ||
[Analyze grammar]

gāvaḥ sarvavidhā lakṣmīḥ goṣu nityaṃ vasāmyaham |
hemadānātsūryalokaṃ candrasyā'gneśca vaibhavam || 45 ||
[Analyze grammar]

dattaṃ tu lavaṇaṃ svargadvāramudghāṭayettathā |
tiladānaṃ tu martyasya mahāpātakanāśanam || 46 ||
[Analyze grammar]

tadanyāni ca dānāni vastūpakaraṇāni ca |
dātavyāni paretasya sukhamokṣaprapattaye || 47 ||
[Analyze grammar]

bhūmisthaṃ pitaraṃ dṛṣṭvā hyardhonmīlitalocanam |
svasthānāccalite śvāse dānamāturamucyate || 48 ||
[Analyze grammar]

tasmin kāle suto yastu sarvadānāni dāpayet |
nārāyaṇa hare kṛṣṇa śrīpate kamalāpate || 49 ||
[Analyze grammar]

vāsudeva parabrahma svāmin śrīrāma gopate |
ityevaṃ bhajanaṃ kāryaṃ prāṇaprayāṇasaṃgatau || 50 ||
[Analyze grammar]

śrīhariḥ śaraṇaṃ mama śrīkṛṣṇa tvaṃ gatirmama |
oṃ namo bhagavate vāsudevāyeti vā japet || 51 ||
[Analyze grammar]

dadyādāturasanyāsaṃ mantraṃ śrīharirityapi |
śrīkṛṣṇa ityapi mantraṃ lakṣmīnārāyaṇetyapi || 52 ||
[Analyze grammar]

śrīmannārāyaṇetyeva svāminnārāyaṇetyapi |
rāmakṛṣṇa harikṛṣṇa rādhākṛṣṇa omityapi || 53 ||
[Analyze grammar]

nṛsiṃha dattātreya śrīśaṃbho viṣṇo japetyapi |
jaya govinda gopāla jaya mādhava ityapi || 54 ||
[Analyze grammar]

viṣṇurmātā pitā viṣṇurviṣṇuḥ svajanabāndhavāḥ |
jalaṃ viṣṇuḥ sthalaṃ viṣṇurviṣṇurbhūrvaiṣṇavaḥ kuśaḥ || 55 ||
[Analyze grammar]

viṣṇurviprastilā gāvo hema dhānyaṃ tu vaiṣṇavam |
viṣṇurdātā gṛhītā ca netā prāpayitā'pi saḥ || 56 ||
[Analyze grammar]

tameva pūjayennityamantakāle tu kīrtayet |
na tasyā'sadgatiḥ kvāpi pretabhāvo'pi naiva ca || 57 ||
[Analyze grammar]

yena santastvantakāle dṛṣṭā natāśca sevitāḥ |
prasāditāḥ sa vai mokṣaṃ yāti drāk nā'tra saṃśayaḥ || 58 ||
[Analyze grammar]

itiśrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne |
mṛtasya yathāyogyasūtakasapiṇḍīkaraṇāditilādidānā''turamantrapradānādipradarśananāmā trisaptatitamo'dhyāyaḥ || 73 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 73

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: