Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 72 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi  pravakṣyāmi pretān tvakālamṛtyujān |
pākhaṇḍakān lobhamṛtān cā'saṃskāramṛtāṃstathā || 1 ||
[Analyze grammar]

cāṇḍālādudakātsarpāt śāpād drumācca vaidyutāt |
daṃṣṭriśṛṃgipaśubhyaśca mṛtāḥ pretā bhavanti te || 2 ||
[Analyze grammar]

udbandhanamṛtā ye ca viṣaśastrādisaṃhatā |
ātmaghātina evā''bhicārakarmādisaṃhatāḥ || 3 ||
[Analyze grammar]

mahakaṣṭairmṛtā rogairdasyubhirmāritāśca ye |
visūcyagnihatā ye ca bhūkhaṇḍādimṛtāśca ye || 4 ||
[Analyze grammar]

asaṃskṛtāḥ pramṛtā ye malinā malamṛtyavaḥ |
piṇḍaluptā vṛṣotsargakriyāhīnā mṛtāśca ye || 5 ||
[Analyze grammar]

parvatād bhittipātādvā vyomnyevaṃ gamanānmṛtāḥ |
rajasvalāsthitau vā'tha maithune śaucage mṛtāḥ || 6 ||
[Analyze grammar]

antarikṣe hyantarāle sīmni nirjanake mṛtāḥ |
duṣṭaśalyādinā naṣṭāḥ sūtakādau mṛtāśca ye || 7 ||
[Analyze grammar]

tṛṣāyāṃ ye jalā'nāptāḥ kumṛtyuvaśagāśca ye |
te vai pretāḥ prajāyante tvaṭanti kṣitimaṇḍale || 8 ||
[Analyze grammar]

gaupaśugrāsaloptāro jalā''rāmavināśakāḥ |
devavṛttivineṣṭāro dīnavṛttivibhedakāḥ || 9 ||
[Analyze grammar]

dānakarmaviloptāraḥ puṇyakārya prabhañjakāḥ |
bahūnāṃ duḥkhakartāraḥ pretā bhavanti pāpataḥ || 10 ||
[Analyze grammar]

paradroharatāḥ pāpāḥ pāpamṛtyuvaśaṃgatāḥ |
kṣutpipāsārditā nityaṃ pretatvamupayānti te || 11 ||
[Analyze grammar]

na mātā na pitā pretajanmādau kāraṇaṃ matam |
pretatvaṃ karmato yāmyasaṃkalpācca bhavatyataḥ || 12 ||
[Analyze grammar]

tatra vai vikṛtākārā lamboṣṭhā vikṛtānanāḥ |
bṛhaccharīradaśanā vakrā''syāścāpi kecana || 13 ||
[Analyze grammar]

sarpāsyāśca biḍālāsyā vividhāsyā bhavanti te |
nāmāpi yādṛśaṃ karma kṛtvā bhavanti nārakāḥ || 14 ||
[Analyze grammar]

tādṛgguṇaṃ bhavatyeva pretasya tu tadā tadā |
yādṛkpāpaṃ vidhāyaiva pretatāṃ yāti mānavaḥ || 15 ||
[Analyze grammar]

tathā tathā kṣudhā tasya pipāsāpi muhurbhavet |
bhojanaṃ vā jalaṃ vāpi śuddhaṃ naivāpyate kvacit || 16 ||
[Analyze grammar]

śuddhe tu bhojane kvāpi jale vā nāstyadhikṛtiḥ |
śuddha tvannaṃ vasubhiśca śuddhaṃ jalaṃ tu vāruṇaiḥ || 17 ||
[Analyze grammar]

sarvadā rakṣitaṃ tatra pretānāṃ bhāga eva na |
śleṣmamūtrapurīṣaiśca recakaiḥ samalaiḥ saha || 18 ||
[Analyze grammar]

paryuṣitaistathocchiṣṭaiḥ pretānāṃ bhojanaṃ bhavet |
śaucahīnaṃ malinaṃ yat pretā bhuṃjanti tatsadā || 19 ||
[Analyze grammar]

yasya gṛhe na vai śuddhirna vā devārpaṇaṃ bhavet |
madyamāṃsamaye duṣṭe pretā bhuṃjanti tadgahe || 20 ||
[Analyze grammar]

lobhakrodhamadālasyanidrāśokabhayāni ca |
māyākalahakāpaṭyaṃ mālinyaṃ snānahīnatā || 21 ||
[Analyze grammar]

dhātvādimalaśuddhirna rajovīryāktamambaram |
lāḷāliṭṭamayī bhittirnālikā mūtrasaṃbhṛtā || 22 ||
[Analyze grammar]

yatra yatra gṛhe santi pretā bhuṃjanti tatra vai |
nityaṃ liṃgabhagābhyāṃ ca kṣarat tatpretabhojanam || 23 ||
[Analyze grammar]

mṛtyurnityaṃ varaṃ jantoḥ pretatvaṃ mā bhavet kvacit |
patitānnena bhuktena jaṭharasthena yo mṛtaḥ || 24 ||
[Analyze grammar]

pāpamṛtyuvaśād yo vai sa preto jāyate naraḥ |
devadravyaṃ parasvādi haretpretaḥ sa jāyate || 25 ||
[Analyze grammar]

gurudravyaṃ paranyāsaṃ haret pretaḥ sa jāyate |
viśvāsaghātaḥ kūṭaśca kanyā vikrayakṛjjanaḥ || 26 ||
[Analyze grammar]

bhrātṛdhṛk janahā goghnaḥ paśughnaḥ pāradārikaḥ |
hemahartā bhuvo hartā'nṛtaḥ pretaḥ sa jāyate || 27 ||
[Analyze grammar]

mātaraṃ bhaginīṃ bhāryāṃ snuṣāṃ duhitaraṃ sutam |
pitaraṃ yo vā tyajati sa preto jāyate naraḥ || 28 ||
[Analyze grammar]

śiṣṭācāravihīnā ye pitrorbhaktivihīnakāḥ |
madyamāṃsaratā ye ca paśughātādikarmiṇaḥ || 29 ||
[Analyze grammar]

paradrohaprakartāro mahātrāsapradāśca ye |
ye chidrānveṣiṇo nityaṃ parakalpāntakārakāḥ || 30 ||
[Analyze grammar]

bahuvyavāyasaṃsaktā hārdamāṃsādibhakṣakāḥ |
krūrā vyasanino duṣṭā niṣiddhācaraṇe ratāḥ || 31 ||
[Analyze grammar]

cānye ye tādṛśāsteṣāṃ jāyate hyāyuṣaḥ kṣayaḥ |
svalpāyuṣaṃ kuśarīraṃ hitvā pretā bhavanti te || 3 ||
[Analyze grammar]

tādṛśena śarīreṇa śreyaḥ svasya prasādhayet |
puṇyena karmaṇā svargaṃ sādhayenmokṣameva vā || 33 ||
[Analyze grammar]

prāktanaiḥ karmapākaistu sukhaṃ duḥkhaṃ tu vindati |
tadatra janmani saukhyapradaṃ dharmaṃ samācaret || 34 ||
[Analyze grammar]

naro vā yadi vā nārī svārthaṃ kṛtvāpi bhūtale |
parārthaṃ sādhayennityaṃ śreyo mokṣakaraṃ param || 35 ||
[Analyze grammar]

anyattu vismaret kāmaṃ mokṣaṃ tu naiva vismaret |
anyattu vismaretkāryaṃ dharmaṃ tu naiva vismaret || 36 ||
[Analyze grammar]

anyattu vismared bhogyaṃ ātmasaukhyaṃ na vismaret |
kṛtrimaṃ vismared yogaṃ hariṃ hṛtsthaṃ na vismaret || 37 ||
[Analyze grammar]

prabhuṃ vihāya sukhadaṃ duḥkhadaṃ bhajate tu yaḥ |
duḥkhaṃ syāttu phalaṃ tasya nānyat śreyaḥ sa vindati || 38 ||
[Analyze grammar]

nārakāstrividhāstasmāt vijñeyāḥ kamalekṣaṇe |
eke yamapurasthāścā''pare tu pretarūpiṇaḥ || 39 ||
[Analyze grammar]

anye tu nārakāḥ sarve gṛhe gṛhe'tiduḥkhinaḥ |
yeṣāṃ gṛhe na vai saukhyaṃ bhojyabhojanavaibhavāt || 40 ||
[Analyze grammar]

nārīputradhanadhānyāt te'tra pratyakṣanārakāḥ |
yeṣāṃ kuṭumbaṃ bahulaṃ poṣaṇe tu daridratā || 41 ||
[Analyze grammar]

vastrānnāni na pūryante te'tra pratyakṣanārakāḥ |
ekā'dhikastrīpatiryaḥ sa tu pratyakṣanārakī || 42 ||
[Analyze grammar]

vyabhicāro gṛhe yasya tadvai pratyakṣanārakam |
paradāragaṇikādirataḥ pratyakṣanārakaḥ || 43 ||
[Analyze grammar]

śvavat svanāryā gaṇitaḥ so'tra pratyakṣanārakī |
patnī śunīva yā yatra sāpi pratyakṣanārakā || 44 ||
[Analyze grammar]

yeṣāṃ hūṃ tūṃ kṛto dveṣaḥ kleśo gṛhajaneṣu vai |
na nidrā na sukhaṃ prema te vai pratyakṣanārakāḥ || 45 ||
[Analyze grammar]

svajanaścauryakṛt yatra svajano yatra ghātakī |
svajano vaṃcako yatra tadvai pratyakṣanārakam || 46 ||
[Analyze grammar]

ājñākarā na putrādyāḥ premadā vanitā nahi |
kuṭumba mānadaṃ nāsti tadvai pratyakṣanārakam || 47 ||
[Analyze grammar]

bhojanaṃ sarvadā rūkṣaṃ gālīdānādipūrvakam |
darśanaṃ dveṣanetreṇa so'tra pratyakṣanārakī || 48 ||
[Analyze grammar]

sphāṭitāni tu vastrāṇi gṛhaṃ rathyā ca catvaram |
satkāre tu tiraskāraḥ sa tu pratyakṣanārakī || 49 ||
[Analyze grammar]

parādhīnā daśā nityaṃ sevakāḥ kṣepakāstathā |
svajanaḥ śvajanavacca sa tu pratyakṣanārakī || 50 ||
[Analyze grammar]

ādhivyādhisamupādhikleśagṛhaṃ tu yadgṛham |
chidraraudradhūrtaśāṭhyāśrayaṃ pratyakṣanārakam || 51 ||
[Analyze grammar]

patnī kāmapradā naiva sarvathā pratipakṣiṇī |
patiḥ ratiprado naiva tāḍakaḥ so'tra nārakaḥ || 52 ||
[Analyze grammar]

janmakṣatā janmarogā janmaduḥkhāḥ pratāpinaḥ |
kleśāḍhyā janmata eva te vai pratyakṣanārakāḥ || 53 ||
[Analyze grammar]

narakaṃ tu śarīraṃ vai tatra vāsāttu nārakī |
narakaḥ khalu saṃsārastatra vāsāttu nārakī || 54 ||
[Analyze grammar]

bhaktyā śreyaḥprakartā tu narakānmucyate khalu |
yāvannaiva pramucyante tāvat sarve tu nārakāḥ || 55 ||
[Analyze grammar]

narakasya malānāṃ ca lāḷānāṃ dhātuyoginām |
dvārāṇyālambya ramate so'tra sākṣāddhi nārakī || 56 ||
[Analyze grammar]

narakebhyaḥ samutpanno narake sajjate punaḥ |
puṣṭau narakarūpo'yaṃ ko'nyastasmāddhi nārakī || 57 ||
[Analyze grammar]

avamānaṃ mahāduḥkhaṃ bandhanaṃ tu tato'dhikam |
parādhīnaṃ mahātrāsastadvānatraiva nārakī || 58 ||
[Analyze grammar]

tṛṣṇākhyaṃ narakaṃ yasya lagnaṃ sa nārakī mataḥ |
evaṃ tṛtīyanarakaṃ sarvasyātra gṛhe gṛhe || 59 ||
[Analyze grammar]

aviśuddhiḥ kṣayaścaivā'tiśayaśca tridoṣakam |
yasya yasyā'bhavat śliṣṭaṃ sa vai nārakavad bhavet || 60 ||
[Analyze grammar]

ete pretāstu jīvanto mṛtāḥ pretā yamālaye |
adṛśyā vāyurūpāśca pretāstrayaḥ paretakāḥ || 61 ||
[Analyze grammar]

sarve vai duḥkhabhoktāraḥ sarve ca duḥkhadāstathā |
sarve bhaktivihīnāśca ko bhedo'tra paretake || 6 ||
[Analyze grammar]

yāmyāścaiva ca vāyavyā mānavīyāśca te trayaḥ |
yadi śreyo na kurvanti tarhi pretāḥ samāstrayaḥ || 63 ||
[Analyze grammar]

tasmānmānuṣadehena kartavyaṃ mokṣakārakam |
tena muktiṃ pragantāraḥ pretatvaṃ naiva yānti hi || 64 ||
[Analyze grammar]

nārī tu ḍākinī yasya patirvā bhūtabhītidaḥ |
putrā rākṣasahantāraḥ pretastasmātpalāyate || 65 ||
[Analyze grammar]

yonistu kaṇḍanī yasyāḥ kledinī mūtravīryakaiḥ |
kardamā''bhaṃ śarīraṃ ca tasyā bhoktā tu nārakī || 66 ||
[Analyze grammar]

śvapacā grāmabāhyasthā aśuddhā doṣapeṭakāḥ |
doghe doṣastu ko deyaḥ pretastatra karoti kim || 67 ||
[Analyze grammar]

pretaṃ preto yathā naiva trāsayenna ca pīḍayet |
tathā pretasamaṃ duṣṭaṃ pīḍayitvā labheta kim || 68 ||
[Analyze grammar]

tādṛśaṃ tu kuṭumbaṃ vai tyaktvā pretāḥ prayānti vai |
tīrthe'raṇye'thavā'nyatra vasanti nityaduḥkhitāḥ || 69 ||
[Analyze grammar]

itiśrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne keṣāṃ pretatvaṃ pretānāṃ vāso bhojanādi pretāstrividhetyādivarṇananāmā dvāsaptatitamo'dhyāyaḥ || 72 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 72

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: