Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 71 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
yamapuryāstu duḥkhāni samanubhūya nārakāḥ |
viniḥsṛtāśca narakādvicaranti yathā śṛṇu || 1 ||
[Analyze grammar]

te tu pretā yadi janma kimapyāptumaniścitāḥ |
kuṭumbaṃ svaṃ samanviṣya patnyāṃ putre kuṭumbini || 2 ||
[Analyze grammar]

bāndhave vā kṛtasthānā nivasanti gṛhe jane |
vicarantyaśarīrāste kṣutpipāsārditā bhṛśam || 3 ||
[Analyze grammar]

kvacitkadācidbalato rundhanti mohayanti tān |
duḥkhayanti mūrchayanti pīḍayanti muhurmuhuḥ || 4 ||
[Analyze grammar]

kathaṃ tvayā madarthaṃ vai mokṣaṇārthaṃ kṛtaṃ nahi |
tasmād vayaṃ pretabhūtāḥ pīḍayiṣyāma ulbaṇam || 5 ||
[Analyze grammar]

itiroṣeṇa saṃrabdhā pīḍayanti punaḥ punaḥ |
pitṛdvārāṇi rundhanti tanmārgarundhakāstathā || 6 ||
[Analyze grammar]

pitṛbhāgāṃśca gṛhṇanti pathikāṃstaskarā iva |
svaveśmani malamūlotsargādyaśuddhabhūtale || 7 ||
[Analyze grammar]

uṣitvā ca nirīkṣante yaṃ janaṃ syāt sa rogavān |
pīḍayanti jvararūpaistadbhakṣyaṃ bhakṣayanti ca || 8 ||
[Analyze grammar]

pibanti cāpi tadraktaṃ sūkṣmaṃ svalpaṃ kvacitkvacit |
cintayanti sadā'niṣṭamucchiṣṭādisthalasthitāḥ || 9 ||
[Analyze grammar]

pibanti tatra pānīyaṃ bhojanocchiṣṭayojitam |
kuṭumbasyā''tmajādīnāṃ cintayanti chalaṃ sadā || 10 ||
[Analyze grammar]

evamaniṣṭamatayaḥ svakān pīḍāṃ prakurvate |
svakulaṃ pīḍayet pretaḥ paraṃ chidreṇa pīḍayet || 11 ||
[Analyze grammar]

jīvan sa snehavānāsīnmṛto duṣṭatvameti hi |
chidraṃ mālinyamāsādya muhuḥ pīḍāṃ karoti saḥ || 12 ||
[Analyze grammar]

sarvakriyāparimṛṣṭaṃ devapūjāvihīnakam |
aśuddhabhojyabhoktāraṃ janaṃ pretaḥ prapīḍayet || 13 ||
[Analyze grammar]

ekasya putranāśaḥ syātputraṃ na labhate'paraḥ |
ekaḥ santatihīnaḥ syātpretadoṣo'sti tatra vai || 14 ||
[Analyze grammar]

santatirgarbhato naśyet samutpanno vinaśyati |
paśudravyavināśaśca virodho bāndhavaiḥ samam || 15 ||
[Analyze grammar]

prakṛtiśca vivarteta suteṣu kalahastathā |
akasmād vyasanaprāptiḥ sā pīḍā pretasaṃbhavā || 16 ||
[Analyze grammar]

unmattatā hyanidrā ca bhojanā'pācano jvaraḥ |
udgārā udaraśūlaṃ sā pīḍā pretasaṃbhavā || 17 ||
[Analyze grammar]

cauryarucirgṛhakalirdhanadhānyadaridratā |
sampattestu śanairhāsaḥ pīḍeyaṃ pretasaṃbhavā || 18 ||
[Analyze grammar]

bahutpannamapi dravyaṃ viniḥsarati hastataḥ |
subhikṣe kṛṣināśaḥ syād udyoge viparītatā || 19 ||
[Analyze grammar]

hīnakarmā'bhiyānaṃ syāt caurāgnirājabhirbhayam |
mahārogopapattiśca svadehapīḍanaṃ tathā || 20 ||
[Analyze grammar]

pūrvaṃ tu sevikā patnī paścācchūnīva jāyate |
gṛhanāśamatirnityaṃ pīḍā sā pretasaṃbhavā || 21 ||
[Analyze grammar]

bhāvanā smṛtihīnā ca kāryaṃ mānasavarjitam |
kalaho'nudinaṃ sveṣu sā pīḍā pretasaṃbhavā || 22 ||
[Analyze grammar]

strīṇāṃ garbhavināśaḥ syānna puṣpaṃ dṛśyate tathā |
puṣpaṃ pradṛśyate'thāpi phalaṃ naiva pradṛśyate || 23 ||
[Analyze grammar]

jīvitānāṃ kramānnāśo gṛhe dantakaliḥ sadā |
bhojane kopasamudvegādinā tṛptiśūnyatā || 24 ||
[Analyze grammar]

kalaho ghātakāścaiva putrāḥ śatrorivātmajāḥ |
na prītirna ca vai saukhyaṃ sā pīḍā pretasaṃbhavā || 25 ||
[Analyze grammar]

pitrorvākyaṃ na kuruto svapatnīṃ na ca sevate |
patnī patidṛśiṃ nā''yāt sā pīḍā pretasaṃbhavā || 26 ||
[Analyze grammar]

akasmānmṛtikartāraḥ pretā bhavanti pīḍakāḥ |
vikarmaṇā bhavet preto vidhihīnakriyastathā || 27 ||
[Analyze grammar]

tatkāle duṣṭasaṃsargād vṛṣotsargādṛte tathā |
duṣṭamṛtyuvaśādvāpi hyadagdhavapuṣastathā || 28 ||
[Analyze grammar]

dāhakriyādilopācca khaṭvādimṛtidoṣataḥ |
kṣuttṛṭdāhamṛterdoṣāt pretatvaṃ jāyate priye || 29 ||
[Analyze grammar]

vāsanāvaśataḥ kvāpi vāṇīceṣṭāvivarjitam |
pretatvaṃ susthira bhāvi pretamuktiṃ samācaret || 30 ||
[Analyze grammar]

na yo vai manute pretān mṛtaḥ pretatvamāpnuyāt |
pretadoṣaḥ kule yasya sukhaṃ tatra na vidyate || 31 ||
[Analyze grammar]

matiḥ prītiḥ ratirbuddhirlakṣmīḥ pañcavināśanam |
tṛtīye paṃcame puṃsi vaṃśacchedo'bhijāyate || 32 ||
[Analyze grammar]

daridro nirdhanaścaiva pāpakarmā bhave bhave |
pretā evaṃ duḥkhayanti svāneva krūrabhāvataḥ || 33 ||
[Analyze grammar]

kṣutpipāsārditāḥ pretāḥ praviśeyuḥ svaveśmani |
praviṣṭā vāyudehena śayānān svasvavaṃśajān || 34 ||
[Analyze grammar]

svapne putrakalatrādīn darśayanti svarūpakam |
gajo hayo vṛṣo bhūtvā dṛśyante vikṛtānanāḥ || 35 ||
[Analyze grammar]

mārjāro vanitā sarpo dṛśyantevai kṣaṇaṃ muhuḥ |
śayanaṃ viparītaṃ vā svātmānaṃ vā viparyayam || 36 ||
[Analyze grammar]

utthitaḥ saṃvīkṣate vai yaḥ sa pretena pīḍyate |
nigaḍairbadhyate svapne pretakṛt tanna saṃśayaḥ || 37 ||
[Analyze grammar]

annaṃ tu yācate svapne vadhyate bahuśastrakaiḥ |
svayaṃ vā hanti manujaṃ tatsarvaṃ pretadarśitam || 38 ||
[Analyze grammar]

bhuṃjānasya tu pakvānnaṃ gṛhītvā vai palāyate |
svasya vā'nyasya salilaṃ tṛṣārtastu pibed balāt || 39 ||
[Analyze grammar]

vṛṣabhārohaṇaṃ svapne vṛṣabhaiḥ saha vā'ṭanam |
utplutya vyomagamanaṃ tīrthe vā kṣudhayā gatim || 40 ||
[Analyze grammar]

svakalatraṃ svabandhūṃśca svasutaṃ svapatiṃ gurum |
vidyamānaṃ mṛtaṃ paśyet tatsarvaṃ pretadarśitam || 41 ||
[Analyze grammar]

yastvapo yācate svapne kṣuttṛṣābhyāṃ pariplutaḥ |
tasya pretasya muktyarthaṃ tīrthe piṇḍānpradāpayet || 42 ||
[Analyze grammar]

nirgacchato gṛhād rātrau svapne putrāṃstathā paśūn |
pitṛbhrātṛkalatrāṇi pretadoṣeṇa paśyati || 43 ||
[Analyze grammar]

tacchāntyarthaṃ gṛhe tīrthe śrīvṛkṣe tarpaṇaṃ caret |
kṛṣṇadhānyāni saṃpūjya pradadyād vedapārage || 44 ||
[Analyze grammar]

sarvavighnāni santyajya muktyupāyaṃ karoti yaḥ |
tasya karmaphalaṃ sādhu pretatṛptiśca śāśvatī || 45 ||
[Analyze grammar]

ātmaiva śreyasā yujyat pretastṛptiṃ vrajecciram |
te tṛptāḥ śubhamicchanti svātmabandhuṣu sarvadā || 46 ||
[Analyze grammar]

anyathā tu durātmānaḥ kleśayanti svavaṃśajān |
darśanādbhāṣaṇād yastu ceṣṭanātpīḍanādapi || 47 ||
[Analyze grammar]

sadgatiṃ na prāpayati pretaśāpaiḥ prapīḍyate |
aputrako'paśuścaiva daridro vyādhitastathā || 48 ||
[Analyze grammar]

vṛttihīnaśca dīnaśca bhavejjanmani janmani |
tasmānmuktiḥ prakartavyā pretānāṃ tarpaṇaiḥ sadā || 49 ||
[Analyze grammar]

te tṛptā vārayanti svān jāyamānānupadravān |
paścātte muktimāyānti kāle prāpte tu putrataḥ || 50 ||
[Analyze grammar]

sadābandhuṣu yacchanti ṛddhiṃ vṛddhiṃ ca sampadaḥ |
pitṝnuddiśya yaḥ kuryānnārāyaṇabaliṃ śubham || 51 ||
[Analyze grammar]

kṛtena tena vighnāni vinaśyanti na pīḍyate |
bhūtapretapiśācādipīḍābhyo mucyate dhruvam || 52 ||
[Analyze grammar]

nārāyaṇabaliṃ kṛtvā vṛṣotsargādikaṃ kriyāt |
sarvopadravarāhityaṃ sarvasaukhyamavāpnuyāt || 53 ||
[Analyze grammar]

pitṛmātṛsamaṃ loke nā'styanyad daivataṃ param |
prabhuḥ śarīrajanmakṛt pratyakṣadaivataṃ pitā || 54 ||
[Analyze grammar]

hitānāmupadeṣṭā ca guruḥ pratyakṣadaivatam |
tasmāt pitāgururmātā vṛddhāḥ pūjyāḥ patistathā || 55 ||
[Analyze grammar]

śarīraṃ sampado dārāḥ sutā lokāḥ sanātanāḥ |
yasya prasādātprāpyante ko'nyaḥ pūjyatamastataḥ || 56 ||
[Analyze grammar]

puṃnāmno narakād yasmāt pitaraṃ trāyate tu yaḥ |
tasmāt putra iti proktastasmāt pitaraṃ tārayet || 57 ||
[Analyze grammar]

apamṛtyumṛtau syātāṃ pitā mātā ca kasyacit |
dharmaṃ tīrthaṃ vivāhādi śrāddhaṃ sāṃvatsaraṃ kriyāt || 58 ||
[Analyze grammar]

itiśrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne pretānāmaśuddhabhūvāsapretakṛta vividhapīḍāpretakṛtasvapnacihnatannivṛttyādinirūpaṇanāmā ekasaptatitamo'dhyāyaḥ || 71 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 71

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: