Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 67 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
narakāṇāṃ mahākaṣṭamanubhūya tu nārakāḥ |
svakarmaśeṣabhāgena prāpnuvanti ca vai tanum || 1 ||
[Analyze grammar]

daivikīṃ paitṛkīṃ yoniṃ mānuṣīṃ vātha nārakīm |
prāpya dharmasya vacanānmuktirbhavati vā tataḥ || 2 ||
[Analyze grammar]

yathā yathā kṛtaṃ karma tāṃ tāṃ yoniṃ vrajennaraḥ |
tattathaiva hi bhuñjāno vicaretsarvayoniṣu || 3 ||
[Analyze grammar]

yena karmavipākena yathā nirayabhāgbhavet |
yathā taduttara janma tattanme śṛṇu padmaje || 4 ||
[Analyze grammar]

yātanā'nte vimuktāste hyanekāṃ jīvasantatim |
gatvā mānuṣayonau tu pāpacihnā bhavanti te || 5 ||
[Analyze grammar]

tatrā'nṛtapravāhī tu galatkaṇṭho'rdhajihvakaḥ |
yadvā mūko bhavedeva devādīnāṃ vinindakaḥ || 6 ||
[Analyze grammar]

jīvahā tu kṣayī kuṣṭhī śyāvadantastu madyapaḥ |
svarṇahārī kunakhī duścarmā strībhogakṛd balāt || 7 ||
[Analyze grammar]

mātsaryādapi jātyandho janmāndho'nyākṣisaṃharan |
phalahartā vānaraḥ syāt kākaścauryā'nnabhojanāt || 8 ||
[Analyze grammar]

anyavaṃśaṃ vinindanvai vaṃśahīno'napatyakaḥ |
dravyahartā bhaved godhā garadaḥ sarpajanmavān || 9 ||
[Analyze grammar]

prasahya tu balātkārī jāyate'tra piśācakaḥ |
cātako jalahartā syād dhānyahartā tu mūṣakaḥ || 10 ||
[Analyze grammar]

jalaprasravaṇabhettā jale matsyo bhavediti |
vañcanākarmakṛtprāṇī hyulūko jāyate muhuḥ || 11 ||
[Analyze grammar]

anyādācchidya bhuṃjānaḥ sārameyo'bhijāyate |
pratiśrutyā'dadanprāṇī jambūko jāyate vane || 12 ||
[Analyze grammar]

cauryaṃ kṛtvā sadā bhuṃjan viḍvarāhaḥ prajāyate |
pūjyānāṃ tvavamānādvai labhate kācchapī tanum || 13 ||
[Analyze grammar]

sarveṣāṃ tu tiraskartā cāṇḍālo jāyate'tra vai |
syādanyasya ṛṇagrāhī vṛṣo'śvo gardabhaśca vā || 14 ||
[Analyze grammar]

rativighnakaraḥ ṣaṇḍho mārjāraḥ paramāṃsabhuk |
pārakyasya prahartā vai tittiro jāyate vane || 15 ||
[Analyze grammar]

prasahya vaśakartāro nārījanma hyavāpnuyuḥ |
prasahya ratikartāro bhagaliṃgādirogiṇaḥ || 16 ||
[Analyze grammar]

gṛhāvāsādihartāro jāyante'raṇyajantavaḥ |
paśūnāṃ ghātakāścātra jāyante ghātyajantavaḥ || 17 ||
[Analyze grammar]

svāmidravyāpahartāro draridrāḥ saṃbhavantyapi |
vidvannindāprakartāro mūrkhā bhavanti bāliśāḥ || 18 ||
[Analyze grammar]

viśvāsayitvā jantūnāṃ bandhakā ghātakā janāḥ |
pañjarīyapaśupakṣijanmānaḥ saṃbhavanti hi || 19 ||
[Analyze grammar]

manuṣyāṇāṃ tiraskartā vicitto jāyate'tra vai |
śāṭhyakāpaṭyanairghṛṇyapoṣṭā kitavatāṃ vrajet || 20 ||
[Analyze grammar]

manuṣyahā jāyate'tra pāśadhṛk pāradhiśca vai |
paśuhā ghātakī bhūtvā śatajanmā hyajo bhavet || 21 ||
[Analyze grammar]

matsyādo matsyajanmā syāt sarvādo jhaṣa eva ca |
anyānnavastragehāderhartā vṛkṣomarusthale || 22 ||
[Analyze grammar]

gandhacandanasaṃhartā nāsāhīnaḥ prajāyate |
gurupitṛpūjyanindāśrotā syād badhiro'tra vai || 23 ||
[Analyze grammar]

pādahartā bhavet paṅgurhastaghno vṛkṇa eva ca |
nārīṇāṃ duḥkhakṛtkuṃbhakārasya gardabho bhavet || 24 ||
[Analyze grammar]

patyurduḥkhakarī nārī gardabhī saṃbhavettathā |
karmacāridravyachettā daridro vānaro bhavet || 25 ||
[Analyze grammar]

jantujāṃ nāśako bhittijantvadā godhakī bhavet |
malino makṣikājanma krodhī sarpatvamāpnuyāt || 26 ||
[Analyze grammar]

dveṣī grāmyaśunaḥ pipīlikānāṃ janma cāpnuyāt |
anyāyakāmī vṛṣaṇocchettā syāt ṣaṇḍhagovṛṣaḥ || 27 ||
[Analyze grammar]

dharmānnadravyavasvādehartā syādārtikukkuraḥ |
pārakyānnādibhoktāraḥ kukkuṭīṃ yonimāpnuyuḥ || 28 ||
[Analyze grammar]

kāryahantā tu ghūkaḥ syāt kāryaroddhā śṛgālakaḥ |
pariveṣitapātrāṇāṃ hartā syādvṛkṣavāgulī || 29 ||
[Analyze grammar]

nārīhartā rākṣasaḥ syāt māntrikaḥ syāt piśācakaḥ |
vāsanikastu bhūtaḥ syāt krūradṛṣṭistu śākinī || 30 ||
[Analyze grammar]

samātsaryā ḍākinī syāt piśācinyabhicārikā |
garbhahantrī gaṇikā syāt kulaṭā patyakāmanā || 31 ||
[Analyze grammar]

parā'patyā'sahā'pyatrā'patyahīnā bhavatyapi |
ṛtudānā'grāhikā tu ṣaṇḍhā bhavati sarvathā || 32 ||
[Analyze grammar]

parocchedakarī svīyocchedakartrī bhavetpunaḥ |
suptanāśaprakartāro hanyante ghātakīgṛhe || 33 ||
[Analyze grammar]

parasasya praloptāro bhavantyakṣetravṛttayaḥ |
parakarmaviloptāro jāyante'karmayoniṣu || 34 ||
[Analyze grammar]

tailahārī tailapāyī pūtivaktrastu sūcakaḥ |
dhānyahāryatiriktāṃgaḥ piśunaḥ pūtināsikaḥ || 35 ||
[Analyze grammar]

brahmahā śvāḥ svaroṣṭaḥ syānmūkaścānte bhavatyapi |
dravyacauraḥ kṛmiḥ kīṭastṛṇādo gurunāśakaḥ || 36 ||
[Analyze grammar]

kṣayarogī śyāvadantaḥ kunakhī svaṇacauryakṛt |
pakvahartā tvanāhārī mūko rāgā'pahārakaḥ || 37 ||
[Analyze grammar]

tulakūṭapramākartā vaṭavāgulikā bhavet |
vikreyakūṭasāṃkaryakartā śvāsārtiko bhavet || 38 ||
[Analyze grammar]

anyeṣāṃ prāṇaroddhā vai kṣayarogārtiko bhavet |
krayavikrayakauṭilyakartā'rṣarogavānbhavet |
ucchiṣṭajalapātā syānmūtrakṛcchrādirogavān |
anyavṛttiharo loke bhikṣukaḥ satiraskṛtaḥ || 40 ||
[Analyze grammar]

anyonyā'tyasaho duṣṭaścāṇḍālo vāghgharirbhavet |
chalachadmaprakartā syād dhīvaraḥ śabaro'pi ca || 41 ||
[Analyze grammar]

vastravikrayakāpaṭyatantuvāyo bhavatyapi |
rathyācatuṣkamālinyakartā malaharo'ntyajaḥ || 42 ||
[Analyze grammar]

snānaśuddhiniṣeddhā syād rajako vastraśodhakaḥ |
anyā'niṣṭecchukacauro mārjāro jāyate rudan || 43 ||
[Analyze grammar]

kūṭauṣadhapradātā syānnakūlo nirjane vane |
kūṭavastuprakartā syāt kūṭastrīputrako'tra vai || 44 ||
[Analyze grammar]

svarṇarūpyādisāṃkarye kāpaṭyena karoti yaḥ |
varṇasaṃkarajanmā syād galatkuṣṭho bhavettathā || 45 ||
[Analyze grammar]

kaumāryaduṣakāśca syurājīvanaṃ vidhūrakāḥ |
svāminyasatpravaktā syānnāpitaḥ kṣurakarmakṛt || 46 ||
[Analyze grammar]

āyudhānāṃ tu nirmātā jalaukā saṃprajāyate |
paśupakṣigavājādimāṃsādāḥ gṛdhraviḍbhujaḥ || 47 ||
[Analyze grammar]

siṃhā vyāghrā vṛkā dīpā jāyante māṃsabhojinaḥ |
kanyāvikrayakartāro jāyante yonikīṭakāḥ |
rasasāṃkaryakartāro jāyante malakīṭakāḥ || 48 ||
[Analyze grammar]

nirādhārapradogdhāro bhavanti māstikīyūkāḥ |
paṃktibhettodaraṃbharo jāyate cāntrarogavān || 49 ||
[Analyze grammar]

dampatīkleśakartāro bhāṃḍā bhavanti nartakāḥ |
kāmāsaktaviyoktāro vṛndalāḥ saṃbhavanti hi || 50 ||
[Analyze grammar]

kāmasukhaprabhaṃktāro'raṇye śūnyaraṃtimṛgāḥ |
maṇḍukāścaiva jāyante ratimātsaryavannarāḥ || 51 ||
[Analyze grammar]

sādhusādhvīdrohakartā syānmūko badhiro janeḥ |
poṣyā'poṣaṇakartṝṇāṃ malamūṣakatā bhavet || 52 ||
[Analyze grammar]

dugdhadaprāṇihantṝṇāṃ janma nirjalabhūphaṇam |
vāgbāṇamarmabhettṝṇāṃ kaṃkiṭakṛkalāsajam || 53 ||
[Analyze grammar]

piṣṭacauryaprakartṝṇāṃ janma bhallukarūkṣajam |
mahaccauryaprakartṝṇāṃ janma tvandhasarīsṛpe || 54 ||
[Analyze grammar]

devatīrthagurudrohī dharmāṇāṃ nindakastathā |
kuṭumbakleśakartā syādaraṇye kākadīpakaḥ || 55 ||
[Analyze grammar]

madirāmāṃsasaṃjīvī siṃho'raṇye nṛpo bhavet |
jālatarkaṭapāśā'śī bahuśrṛṃgo mṛgo bhavet || 56 ||
[Analyze grammar]

snānālasastu khaḍgākhyamṛgo genḍo bhavediti |
bhallukaḥ syāt piṣṭahartā vāgulī guptabhojinī || 57 ||
[Analyze grammar]

citrapicchā chalakartrī śilakī syāt svatantriṇī |
guptapibā gṛhagodhā gavayo guptabhojanaḥ || 58 ||
[Analyze grammar]

yathā vā vāsanāyogājjāyante citradehinaḥ |
caturaśītikhanyantāścitrakarmakarā muhuḥ || 59 ||
[Analyze grammar]

jāyante tāmasāḥ kīṭā vṛkṣādyā vā tṛṇaukasaḥ |
vṛddhāpamānakartāro jāyante māhiṣā vṛṣāḥ || 60 ||
[Analyze grammar]

dāmpatyabhaṃgakartāro vidhurā janmajanmasu |
malendriyātilubdhāstu kīṭā malagatāḥ sadā || 61 ||
[Analyze grammar]

guptaghātāstu jhallādāḥ pāśinaḥ śvapacādayaḥ |
indriyahā bhavedindriyeṇa hīnaḥ kṣatiśritaḥ || 62 ||
[Analyze grammar]

ātatāyijanā yānti bhugnadehān sadārtidān |
tāmasāḥ saṃprajāyante yavanā daityarākṣasāḥ || 63 ||
[Analyze grammar]

patyurhantryaḥ prajāyante vidhavā janmajanmasu |
śvaśrūduḥkhapradā nārī gardabhī jāyate kṛśā || 64 ||
[Analyze grammar]

vadhūdveṣṭrī bhavenmārjārikā kuṣṭhādirogiṇī |
sāpatnyadveṣakartrī syācchunī kharjanarogiṇī || 65 ||
[Analyze grammar]

pakṣapātakarī yāyād daridre pāśavīṃ daśām |
kāryahantrī bhaved ghūkī kleṣadā kābarī bhavet || 66 ||
[Analyze grammar]

anaivedyarasāsvādā bhaved gṛdhrā ca garjukī |
śyenā bakī bhavet sā yā gṛhe kāpaṭyavartinī || 67 ||
[Analyze grammar]

dhūrtā kākī bhavet kṛṣṇā śṛgālī nāpitī tathā |
jāṃgulikī bhaved dviṣṭā santāne dveṣacāriṇī || 68 ||
[Analyze grammar]

ṣaṇḍhā syāt liṃgapātātmā'bhicārādiprayogiṇī |
mantrābhicārakartrī syād bhūtī piśācikā tathā || 69 ||
[Analyze grammar]

bālahā garbhahā bījahantrī tu rākṣasī bhavet |
antardāhakarī duḥkhapradā syād yavanī khasī || 70 ||
[Analyze grammar]

ityevaṃ bahujanmāno bhavanti nārakā janāḥ |
punaḥ karma punarjanma lakṣayoniṣu jāyate || 71 ||
[Analyze grammar]

itiśrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne nārakāṇāṃ punarjanmacihnaparicayādikathananāmā saptaṣaṣṭitamo'dhyāyaḥ || 67 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 67

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: