Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 48 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīlakṣmīruvāca |
indrasya brahmahatyā tu kathaṃ jāteti me hṛdi |
paraṃ kutūhalaṃ prāptaṃ tatkathāṃ kathaya prabho || 1 ||
[Analyze grammar]

pṛthunā ca kadā pṛthvī samīkṛteti kīrtaya |
tatpūrvaṃ kīdṛśī devī samāsītpṛthivī prabho || 2 ||
[Analyze grammar]

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi  pravakṣyāmi hyāditastāṃ kathāṃ śubhām |
yā śrutā bhagavadyogātpāpahantrī bhavatyapi || 3 ||
[Analyze grammar]

brahmaṇo marīciḥ putrastasya vai kaśyapaḥ sutaḥ |
kaśyapasya tvadityāṃ ca tvaṣṭā putro hyabhūcchubhaḥ || 4 ||
[Analyze grammar]

tvaṣṭā patnyāṃ racanāyāṃ viśvarūpamajījanat |
viśvarūpo'bhavattatra devānāṃ tu purohitāḥ || 5 ||
[Analyze grammar]

ekadendrasabhāyāṃ tu bṛhaspatirupāgamat |
abhyutthānādinā cendraḥ satkāraṃ tasya nā''carat || 6 ||
[Analyze grammar]

tata ārabhya gururāḍ bṛhaspatirdivaukasām |
paurohityaṃ tu tatyāja devānāmityataḥ param || 7 ||
[Analyze grammar]

paurohityaṃ dadāvindro viśvarūpāya tatparam |
indreṇa tu kṛte yajñe viśvarūpaḥ purohitaḥ || 8 ||
[Analyze grammar]

devebhyastu baliṃ datvā'surebhyo'pi dadau rahaḥ |
daityāstu mātulāstasya tasmācchannaṃ baliṃ dadau || 9 ||
[Analyze grammar]

pracchannaṃ tatpradattaṃ vai baliṃ jñātvā tu devarāṭ |
cukrodha jagṛhe śastraṃ ciccheda tacchirastrayam || 10 ||
[Analyze grammar]

ekaṃ tu mastakaṃ tasya somapānakaraṃ hyabhūt |
tacchedane tu sañjātāḥ pakṣiṇo vai kapiñjalāḥ || 11 ||
[Analyze grammar]

dvitīyaṃ mastakaṃ tasya kvāthapānakaraṃ hyabhūt |
tacchedane tu sañjātāḥ kalaviṃkāstu pakṣiṇaḥ || 12 ||
[Analyze grammar]

tṛtīyaṃ mastakaṃ tasya cā'nnabhojanakṛt tvabhūt |
tacchedane tu sañjātāstittirākhyāstu pakṣiṇaḥ || 13 ||
[Analyze grammar]

purohitacchiraśchede brahmahatyā babhūva sā |
raktā kṣārā harit kṛṣṇā bhayadā citrarūpiṇī || 14 ||
[Analyze grammar]

vavalge sā mahendraṃ tu citravarṇo'bhavaddhi saḥ |
tato devairmilitvā tāṃ caturbhāgairvibhajya ca || 15 ||
[Analyze grammar]

yajñā'nte'śrāvayatspaṣṭaṃ deyā vinimayena hi |
brahmahatyāturyabhāgaṃ gṛhṇantu vyaktayastu yāḥ || 16 ||
[Analyze grammar]

tābhyo deyo varastāsāmiṣṭa eva na saṃśayaḥ |
śrutvā tu kāmatṛptyarthaṃ nārībhirīpsito varaḥ || 17 ||
[Analyze grammar]

arthitaḥ kāmabhoge vai bahumaithuna sevane |
kṛte'pi na śramo nityakāmabhogo'stu caicchikaḥ || 18 ||
[Analyze grammar]

devairevaṃ varaṃ datvā brahmahatyā caturthakaḥ |
bhāgo'rpitastu nārībhyastadraktamārtavaṃ hyabhūt || 19 ||
[Analyze grammar]

tata ārabhya nārīṇāṃ kāmadevo navo navaḥ |
māsi māsi rajolābhaḥ puṣpaṃ garbhadhṛgapyabhūt || 20 ||
[Analyze grammar]

atha bhūmyā'rthitaṃ yatra yatra me nimnatā bhavet |
khātatā vā tatra tatra prapūrtirme sadā bhavet || 21 ||
[Analyze grammar]

imaṃ varaṃ dharāyai tu datvā bhāgaṃ caturthakam |
bhūmeḥ khātapradeśāstu pūryante tatsvabhāvataḥ || 22 ||
[Analyze grammar]

tatra tatra kṣārabhāgo bhavatīti tu tatphalam |
athavṛkṣādibhistatrā'rthitaṃ hyākasmikasthitau || 23 ||
[Analyze grammar]

kṣate chinne ca bhugne ca punaḥ saṃrohaṇaṃ bhavet |
datvā drubhyo varastatra hatyābhāgacaturthakaḥ || 24 ||
[Analyze grammar]

drubhyo dattaśca teṣāṃ vai kṛṣṇagundrasravaśca yaḥ |
na bhakṣyate sa vai kīṭo brahmahatyāphalātmakaḥ || 25 ||
[Analyze grammar]

athā'dbhiḥ svepsitastatra varo'pyarthita udgame |
jalapūrtirbhavetprasravaṇādyeṣu samantataḥ || 26 ||
[Analyze grammar]

yatra dravye jalakṣepastasya vṛddhirbhavet sadā |
tatra vāso rasarūpeṇā'smākaṃ bhavatāditi || 27 ||
[Analyze grammar]

tādṛgvarastu tebhyo vai hatvā hatyācaturthakam |
datte tena jale bhūmau sarvadā pūrtirīkṣyate || 28 ||
[Analyze grammar]

jale hatyāsvarūpantu śaivālaḥ phenabudbudāḥ |
ityevaṃ brahmahatyānāṃ bhāgāścatvāra īritāḥ || 29 ||
[Analyze grammar]

icchukebhyaśca dattāste hīndraḥ śuddhiṃ jagāma ha |
tata ārabhya devendro yajñānkārayati prathān || 30 ||
[Analyze grammar]

athendrasya vivadhārthaṃ putraniṣkrayalabdhaye |
hataputrastadā tvaṣṭā juhāvā'gnau samantrakam || 31 ||
[Analyze grammar]

indraśātṛ vivardhasva jahīndraṃ cā'tra satvaram |
iti homena tatraiva puruṣo ghoradarśanaḥ || 32 ||
[Analyze grammar]

samutpede mahākāyaḥ kālasannibharūpadhṛk |
nityaṃ sahasra hastānāṃ vardhamāno'gradhūmrabhaḥ || 33 ||
[Analyze grammar]

kāntyā sandhyā'bbhrasadṛśaḥ triśūlaṃ bhrāmayan sthitaḥ |
tāmrāmakeśajaṭilo madhyāhnārkogranetravān || 34 ||
[Analyze grammar]

garjaṃśca kampayan pṛthvīmākāśaṃ saṃlihanniva |
prakāśaṃ bhakṣayannagre'ndhaṃ tama udvamanniva || 35 ||
[Analyze grammar]

andhakārasvarūpeṇa tena lokāḥ samāvṛtāḥ |
sa vai vṛtra iti nāmnā tvaṣṭrā''hūtastu dāruṇaḥ || 36 ||
[Analyze grammar]

taṃ devāḥ samabhidrutya nijaghnurdivyahetibhiḥ |
astraśastrāṇi sarvāṇi so'grasatsarvataḥ svayam || 37 ||
[Analyze grammar]

vismitāśca tadā devā viṣaṇṇā naṣṭatejasaḥ |
antaḥsthitaṃ prabhu devamastuvan bhagnavṛttayaḥ || 38 ||
[Analyze grammar]

namo'stu te śrīpuruṣottamāya brahmādhidevāya parātparāya |
brahmātmane muktatanusthitāya namo'stu te trāhi bhayāvṛtānnaḥ || 39 ||
[Analyze grammar]

śrīvāsudevaprabhṛtīśvarāṇāṃ vaikuṇṭhadhāmādipatīśvarāṇām |
sadāśivādīśvarakoṭikānāṃ śāstre namastrāṇamatho kuru tvam || 40 ||
[Analyze grammar]

tvayāsvapṛṣṭhe vidhṛtastu śailaḥ śrṛṃge svakīye'vadhṛtā tu naukā |
tvayāsvadante'vadhṛtā vasundhrā sa eva devaḥ prakarotu rakṣām || 41 ||
[Analyze grammar]

vayaṃ visṛṣṭāḥ paripālanāya tannaśyāma īkṣāndhatamaḥ suviklavāḥ |
śastrā'strahīnā ariṇā'rditā muhurdevādhidevo'raṇamārtihā kriyāt || 42 ||
[Analyze grammar]

iti stutvā viraramurdevā brahmapurogamāḥ |
bhagavān śrīharistatrā''virbabhūva dhṛtāyudhaḥ || 43 ||
[Analyze grammar]

sarvāvayavasaundaryadivyadhyeyamanoharaḥ |
daṇḍavatpatitā devāḥ punarutthāya tuṣṭuvuḥ || 44 ||
[Analyze grammar]

pāhi nātha mahāghorād vṛtrāsuramahābhayāt |
hare tvāṃ vai prapannāḥ sma trātāramacyutaṃ prabhum || 45 ||
[Analyze grammar]

śrīhariruvāca |
indra yāhi svasti vo'stu dadhyaṃcaṃ yoginamṛṣim |
vidyātapomayaṃ gātraṃ yācateti pradāsyati || 46 ||
[Analyze grammar]

śrīnārāyaṇa uvāca |
ityuktvā śrīharistāvat tatraivāntardadhe tataḥ |
devā gatvā tu dadhyañcamayācata muhustanum || 47 ||
[Analyze grammar]

dadhyañcā suprasannena paropakṛtiśālinā |
śarīraṃ yogamāsthāya parityaktaṃ tadaiva hi || 48 ||
[Analyze grammar]

tadasthikāritaṃ vajramindraścādāya harṣataḥ |
vṛtramabhyadravaddhantuṃ harṣayandevamaṇḍalam || 49 ||
[Analyze grammar]

tatra devā rudravasvādityāgnivāyavastathā |
pitaraḥ ṛbhavaḥ sādhyā viśvedevāḥ kumārakāḥ || 50 ||
[Analyze grammar]

anye ca devatāstatra militā raṇagāminaḥ |
asurāścāpi vṛtrasthā vṛtrapakṣaprapātinaḥ || 51 ||
[Analyze grammar]

namuciśaṃbarā'narvaṃdvimūrdharṣabhakālayaḥ |
hayagrīvaśaṃkuśiravipracittisvayomukhāḥ || 52 ||
[Analyze grammar]

pulomavṛṣaparvādihetiprahetidānavāḥ |
yakṣāśca rākṣasāścāpi siṃhagarjanakārakāḥ || 53 ||
[Analyze grammar]

sarvaśastrakarāste vai gadāparighapāṇayaḥ |
bāṇatomaramudgaprāsaśūlaparaśvadhaiḥ || 54 ||
[Analyze grammar]

khaḍgaiḥ śastraistathā'straiśca śataghnībhūśuṇḍibhirhi saḥ |
sarvato'vākirankrodhāttumulaṃ vibudharṣabhān || 55 ||
[Analyze grammar]

teṣāṃ śastrāṇi devaistu bhagnānyeva sahasradhā |
vṛtrapakṣāḥ palāyitā devāḥ svāsthyaṃ pralebhire || 56 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne viśvarūpasya hatyāyāścaturdhā vitaraṇaṃ vṛtrotpattirvṛtranāśāya dadhyaṃcā'sthinirmitavajreṇa yuddhamiti nirūpaṇanāmā'ṣṭacatvāriṃśo'dhyāyaḥ || 48 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 48

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: