Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 42 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
atha devavyavasthāṃ tu kathayāmi samāsataḥ |
brahmaṇo mānasā devāḥ svarge sarve susaṃsthitāḥ || 1 ||
[Analyze grammar]

śṛṇu lakṣmi  pravakṣyāmi tataḥ kiṃ kimabhūditi |
sattapojanamahasāṃ pitṝṇāṃ puṣṭikārakāḥ || 2 ||
[Analyze grammar]

apekṣitāśca rājānaḥ prajānāṃ paripālakāḥ |
lokānāṃ pālakāścaiva manavo'pi nirīkṣakāḥ || 3 ||
[Analyze grammar]

teṣāṃ kṛte nivāsāśca prakāśāḥ puṣṭihetavaḥ |
vicāryeti svayaṃ brahmā hyabhidhyānamakurvata || 4 ||
[Analyze grammar]

nārāyaṇaṃ paraṃ smṛtvā kartavyaṃ pratyapadyata |
prathamaṃ tu mahattejaḥ pākaprakāśakārakam || 5 ||
[Analyze grammar]

dvitīyaṃ tu mahattejaḥ śakti puṣṭikaraṃ tathā |
prārthayacchrīharestasmāt samādhau prāṃjalirmudā || 6 ||
[Analyze grammar]

tadā prāgeva dakṣādvai netrāttu śrīharestataḥ |
kaṇastu tejaso jajñe brahmāṇḍānāṃ prakāśakaḥ || 7 ||
[Analyze grammar]

tasmātkaṇā hyasaṃkhyātā jātāścogratamāstataḥ |
te'pi tattadvirañcīnāṃ brahmāṇḍeṣu praveśitāḥ || 8 ||
[Analyze grammar]

tatra tatra ca sūryāste jātāstejomayā iti |
evaṃ sūryaṃ samāsādya vedhasā parameṣṭhinā || 9 ||
[Analyze grammar]

prakāśārthaṃ ca lokānāṃ svarge saṃsthāpito hi saḥ |
tasmai cājñāpayāmāsa brahmā lokapitāmahaḥ || 10 ||
[Analyze grammar]

sarvadā tvaṃ trilokyāṃ vai bhāskaro bhava tejasā |
jīvānāṃ netramātrāṇi vastūnāṃ grāhakāṇi na || 11 ||
[Analyze grammar]

yatra nāsti prakāśo'tra vastūnāṃ grāhyatā katham |
tasmāt tejaḥsuyogena draṣṭṛtvaṃ vai bhaviṣyati || 12 ||
[Analyze grammar]

tena lokasya yātrāpi sarvā darśanamūlikā |
sampatsyate tu vai tasmāt tvaṃ divākaratāṃ vraja || 13 ||
[Analyze grammar]

evamājñāpitaḥ sūryastejodānena sarvathā |
śaṃkamānaḥ kṣayaṃ svasya brahmāṇaṃ pratyabhāṣata || 14 ||
[Analyze grammar]

devadeva jagatkartastvadājñāṃ pālayāmyaham |
api vai mama dehasya tejohāsāt kṣayo bhavet || 15 ||
[Analyze grammar]

vināśaṃ ca gamiṣyāmi śīghraṃ yadrakṣako bhava |
rakṣaṇopāyamatra tvaṃ kuru me syāmavikṣataḥ || 16 ||
[Analyze grammar]

brahmaṇā tatsamāśrutya smṛtaḥ śrīhariravyayaḥ |
sūryasyā''pūraṇārthāya svayamāpūrako bhava || 17 ||
[Analyze grammar]

nārāyaṇo haristasya brahmaṇaḥ prārthanāṃ tu tām |
aṃgīkṛtyā'bravīd devaṃ brahmāṇaṃ pūrtidaṃ yathā || 18 ||
[Analyze grammar]

brahman dadāmi bhadrante sūryasya mama cakṣuṣaḥ |
yathā hyakṣayyabhāvaḥ syāttathā rūpaṃ prapūrakam || 19 ||
[Analyze grammar]

ityuccārya hariḥ sākṣāttejorāśirghanāddhanaḥ |
hiraṇmayākhyaḥ puruṣo hiraṇyaśmaśrakastathā || 20 ||
[Analyze grammar]

hiraṇyakeśa ānakhātsarva eva suvarṇakaḥ |
babhūva ṣoḍaśavarṣaḥ svarṇālaṃkārabhūṣaṇaḥ || 21 ||
[Analyze grammar]

muñcatsahasraraśmīṃstu lalāṭaṃ yasya kevalam |
ūrdhvaṃ muñcallakṣaraśmīn mastakaṃ yasya kevalam || 22 ||
[Analyze grammar]

koṭiraśmīnpramuñcadvai śarīraṃ yasya kevalam |
romṇi romṇi svarṇamayastejorāśiprapūritaḥ || 23 ||
[Analyze grammar]

rūpasaundaryamādhuryakalyāṇaguṇasaṃśritaḥ |
mukuṭī kuṇḍalī sragvī svarṇaprāvaraṇānvitaḥ || 24 ||
[Analyze grammar]

akṣayyatejasa rāśiḥ sūryatejaḥprakāśakaḥ |
bhagavānīdṛśo bhūtvā viveśā'rkasya maṇḍalam || 25 ||
[Analyze grammar]

pūrayan sarvatejāṃsi svīyatejaḥpravāhakaiḥ |
raviṇā brahmaṇā cānyairmaharlokādivāsibhiḥ || 26 ||
[Analyze grammar]

pūjito vandito devaḥ ṣoḍaśātmopacārakaiḥ |
sūryanārāyaṇastasya svarṇapuṃsa upāsanam || 27 ||
[Analyze grammar]

karotyavirataṃ lokacakṣurdātṛtvahetave |
vakti stotraṃ prārthanāyāmidaṃ tejaḥprapūrtaye || 28 ||
[Analyze grammar]

oṃ namaḥ tejaḥprasavitre bṛhate'vyayatejase |
tejasvibhyo'vyayatejaḥpradātre brahmaṇe namaḥ || 29 ||
[Analyze grammar]

yasya gāvo bhūriśṛṃgā ayāso bhānti varṣaṇe |
īśanīṣu tadīśeṣu yasya bhrājyo'nvayaṃ yayuḥ || 30 ||
[Analyze grammar]

namo bhrājiṣṇave tasmai gomate goprasāriṇe |
hṛttamodrāviṇe divyāsāya devāya te namaḥ || 31 ||
[Analyze grammar]

prakāśayitṛsamrāje svaprakāśakṛṇe namaḥ |
namo bhāvittiviprāya jñānaprabodhasūriṇe || 32 ||
[Analyze grammar]

namaḥ śrāṇavidhātaste nama ātmasadātmane |
namo rājiṣṇave dīvyan saptabhājanudāyine || 33 ||
[Analyze grammar]

namo bhaumāya raktāya namo divyāya vidyute |
namaḥ sūryāya cogrāya namo hiraṇmayāya te || 34 ||
[Analyze grammar]

namaḥ khāneyasaddhemne nama udaryatejase |
nama uḍupabhāvāya namo yāvatprabhātmane || 35 ||
[Analyze grammar]

namaḥ kāryasvarūpāya namaḥ kāraṇarūpiṇe |
hiraṇmayāya devāya brahmaṇe paramātmane || 36 ||
[Analyze grammar]

tvaṃ sṛṣṭā tvaṃ poṣayitā saṃhartā'pi tvameva vai |
tvameva paramaṃ tejastejasvināṃ dṛgagrajam || 37 ||
[Analyze grammar]

sadā tejaḥpradānena rakṣa māṃ parameśvara |
cakṣuṣmantaśca yāvanto bhajiṣyanti prabhāprabhum || 38 ||
[Analyze grammar]

tvameva bhagavān bhāvān prabhāvaॉśca prabhāsvaraḥ |
tvameva netravān trātā''matrātā cā'vinaśvaraḥ || 39 ||
[Analyze grammar]

maharcakṣuḥ svargacakṣurbhuvarcakṣustvameva hi |
bhaumacakṣuḥ sarvacakṣuścakṣuṣāṃ cakṣuṣe namaḥ || 40 ||
[Analyze grammar]

oṃ oṃ oṃ bhūrbhuvaḥ svastat oṃ tatsaviturvareṇyam |
bhargo devasya dhīmahi dhiyo yo naḥ pracodayāt || 41 ||
[Analyze grammar]

iti mantraṃ tu yaḥ ko'pi japeddhyāyedatandritaḥ |
hiraṇmayaḥ paro devaḥ sākṣādyāti tadagrataḥ || 42 ||
[Analyze grammar]

ayutaṃ japanāttasya svayaṃ sūryo mahānprabhuḥ |
varado bhavate tasya bhagavatvaṃ dadāti ca || 43 ||
[Analyze grammar]

divyaṃ karoti taccakṣurudghāṭayati cāntaram |
uttejayati cātmānaṃ sampādayati brahma tat || 44 ||
[Analyze grammar]

tasmāddhayānaparo bhūtvā japet svaśreyase sadā |
stotraṃ sūryakṛtaṃ svopāstyarthaṃ hiraṇmayasya vai || 45 ||
[Analyze grammar]

tato vai brahmaṇā sūryo hiraṇmaya pumanvitaḥ |
sarvamadhyāntarāle vai sarvatejaḥprado bhavet || 46 ||
[Analyze grammar]

tathā saṃsthāpitaḥ svarge jagaccakṣuḥ sa eva hi |
cakṣuṣmantastadabhāve hyacakṣuṣkā bhavanti vai || 47 ||
[Analyze grammar]

sūkṣmāṇurūpabhābhistu cakṣurdevo bhavatyapi |
cakṣuṣāṃ svakatejo'ṇupūrakaḥ sa pravartate || 48 ||
[Analyze grammar]

rātrau divā ca yatkiṃcitprāṇimātraṃ bhaveddhi tat |
svalpaṃ vā bahulaṃ vāpi sūryatejasvinetrakam || 49 ||
[Analyze grammar]

divā ghanaṃ bhavettejo rātrau tu viralaṃ bhavet |
taccāpi sūryasaṃbhūtaṃ tadāptā''ptaprabhāmayam || 50 ||
[Analyze grammar]

sūryāya tu jalaṃ deyaṃ patraṃ puṣpaṃ phalaṃ tathā |
namaskārāḥ sadā deyā jagannārāyaṇo hi saḥ || 51 ||
[Analyze grammar]

hiraṇmayastu puruṣo lakṣmīṃ hiraṇmayīṃ tanum |
saha svena ravestatra maṇḍale'rakṣayatsadā || 52 ||
[Analyze grammar]

kalpānte ca yadā svargavināśo jāyate tadā |
sūryo hiraṇmayo lakṣmīrdevyaḥ sūryāṇya ityapi || 53 ||
[Analyze grammar]

brahmalokaṃ tu gacchanti paramākṣaramavyayam |
tatastatra nivāsāya śrīhariṇā svayaṃ kṛtam || 54 ||
[Analyze grammar]

hiraṇyākhyaṃ svakaṃ dhāma divyamakṣaradhāmani |
tatra hiraṇyayā lakṣmyā sākaṃ hiraṇmayaḥ pumān || 55 ||
[Analyze grammar]

koṭyarbuda hiraṇyā''bhadāsīdāsaprasevitaḥ |
rājate sarvadā rājādhirājaḥ parameśvaraḥ || 56 ||
[Analyze grammar]

tattu divyaṃ paraṃdhāma sūrye'tra sthūlamucyate |
mūlaṃ brahmagataṃ dhāma tacchāyaṃ sūryamaṇḍalam || 57 ||
[Analyze grammar]

puruṣaḥ sa parabrahma svarṇaḥ sūryaśca cākṣuṣaḥ |
dhyānā'kṣividyayā so'yaṃ labhyate mokṣakāṃkṣibhiḥ || 58 ||
[Analyze grammar]

itiśrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne mānasasūryotpattitatstotrahiraṇmayapuruṣādinirūpaṇanāmā dvicatvāriṃśo'dhyāyaḥ || 42 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 42

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: