Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 41 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
prīyante pitaro yena japyena niyamena ca |
stotraṃ teṣāṃ pravakṣyāmi sarvakāmapradaṃ śubham || 1 ||
[Analyze grammar]

śrāddhakāle pravaktavyaṃ pitṝṇāṃ toṣaṇāya tat |
yajamānena putreṇa brāhmaṇena susādhunā || 2 ||
[Analyze grammar]

amūrtānāṃ samūrtānāṃ pitṝṇāṃ dīptatejasām |
namasyāmi sadā tāṃstu dhyānino yogacakṣuṣaḥ || 3 ||
[Analyze grammar]

indrāderjanayitāro bhṛgumārīcayostathā |
saptarṣīṇāṃ pitṝṇāṃ ca tānnamasyāmi kāmadān || 4 ||
[Analyze grammar]

manvādīnāṃ sureśānāṃ sūryācandramasorapi |
janayitṝnnamasyāmi pitṝn kuśaladāyakān || 5 ||
[Analyze grammar]

nakṣatrāṇāṃ carādīnāṃ pitṝnatha pitāmahān |
dyāvāpṛthivyoḥ pitṝṃśca namasyāmi kṛtāñjaliḥ || 6 ||
[Analyze grammar]

devarṣīṇāṃ janayitan sarvalokanamaskṛtān |
abhayasya sadā dātṝn namasye'haṃ kṛtāñjaliḥ || 7 ||
[Analyze grammar]

prajeśāya kaśyapāya somāya varuṇāya ca |
yogayogeśvarebhyaśca namasyāmi kṛtāñjaliḥ || 8 ||
[Analyze grammar]

pitṛgaṇebhyaḥ saptabhyo namo lokeṣu saptasu |
svayaṃbhuve namastasmai brahmaṇe yogacakṣuṣe || 9 ||
[Analyze grammar]

anena stotravareṇa trīnvarāṃllabhate janaḥ |
annamāyuḥ sutāṃścaiva dadate pitaraḥ sukhāḥ || 10 ||
[Analyze grammar]

yat kiñcitpacyate gehe bhakṣyaṃ bhojyādikaṃ tathā |
anivedya na bhoktavyaṃ devapitṛbhya ityapi || 11 ||
[Analyze grammar]

pitṛbhyo yastu mālyāni sugandhīni ca sarvaśaḥ |
sadā dadyācchriyā yuktaḥ sa vibhāti divākaraḥ || 12 ||
[Analyze grammar]

gugulādīṃstathā dhūpān pitṛbhyo yaḥ prayacchati |
saṃyuktānmadhusarpibhyāṃ so'śvamedhaphalaṃ labhet || 13 ||
[Analyze grammar]

dhūpaṃ gandhaguṇopetaṃ kāntaṃ pitṛparāyaṇam |
labhate strīṣvapatyāni hīha cāmutra cobhayoḥ || 14 ||
[Analyze grammar]

dīpaṃ pitṛbhyaḥ prayataḥ sadā yastu prayacchati |
sa loke'pratimaṃ cakṣurlabhate divyadṛṣṭidam || 15 ||
[Analyze grammar]

tejasā yaśasā caiva kāntyā cāpi balena ca |
svayaṃprakāśo bhavati bhrājate ca triviṣṭape || 16 ||
[Analyze grammar]

apsarobhiḥ parivṛto vimānāgre tu modite |
gandhān puṣpāṇi dhūpāṃśca dadyādājyāhutīśca vai || 17 ||
[Analyze grammar]

phalamūlanamaskāraiḥ pitṝṇāṃ prītimāvahet |
śrāddhakāle tu satataṃ vāyubhūtāḥ pitāmahāḥ || 18 ||
[Analyze grammar]

āviśanti dvijānsādhūn sādhvīrdṛṣṭvā ca harṣataḥ |
vastrairannaiḥ pradānaiśca bhakṣyairbhojyaistathaiva ca || 19 ||
[Analyze grammar]

pānairgobhistathā grāmaiḥ pūjayet pātrasaṃsthitān |
kāśāḥ punarbhavā ye ca barhiṇā upabarhiṇā || 20 ||
[Analyze grammar]

ta eva pitaro devā devāśca pitaraḥ punaḥ |
dvijātyabhimukho dadyād darbhān piṇḍaॉśca yatnataḥ || 21 ||
[Analyze grammar]

athā''hṛtya dakṣiṇāṃ ca tato homo vidhīyate |
agnaye kavyavāhāya svadhā cāṃgirase namaḥ || 22 ||
[Analyze grammar]

somāya vai pitṛmate svadhā cāṃgirase namaḥ |
yamāya caivāṃgirase svadhā nama iti bruvan || 23 ||
[Analyze grammar]

bahuhavyatvamevā'gnau susamiddhe viśeṣataḥ |
vidhūme lelihāne ca hotavyaṃ karmasiddhaye || 24 ||
[Analyze grammar]

aprabuddhe sadhūme ca juhuyād yo hutāśane |
yajamāno bhavedandhaḥ so'putro bhavatītyapi || 25 ||
[Analyze grammar]

alpendhano vā rūkṣo vā visphulliṃgaśca sarvaśaḥ |
jvālādhūmo'pasavyaśca sa tu vahnirna siddhaye || 26 ||
[Analyze grammar]

durgandhaścaiva nīlaśca kṛṣṇaścaiva viśeṣataḥ |
bhūmiṃ vigāhate yatra tatra vidyātparābhavam || 27 ||
[Analyze grammar]

arciṣmān piṇḍitaśikhaḥ sarpiṣkāṃcanasaṃbhavaḥ |
snigdhaḥ pradakṣiṇaścaiva vahniḥ syātkāryasiddhaye || 28 ||
[Analyze grammar]

anujñātaḥ kuruṣveti tathaiva dvijasattamaiḥ |
patnīmādāya putrāṃśca juhuyāddhavyavāhanam || 29 ||
[Analyze grammar]

samānaplakṣīnyagrodhaplakṣā'śvatthavikaṃkatāḥ |
udumbarāstathā bilvacandanā yajñagā samidh || 30 ||
[Analyze grammar]

saralo devadāruśca śālaśca khadirastathā |
samidarthaṃ praśastāḥ syurete vṛkṣā viśeṣataḥ || 31 ||
[Analyze grammar]

viśvedevāśca ye proktā hyete'pi pitaro hyuta |
teṣāmājyaṃ ca piṇḍaṃ ca vahnau dadyātprayatnataḥ || 3 ||
[Analyze grammar]

puṣpāṇāṃ ca phalānāṃ ca bhakṣyānnānāṃ tathaiva ca |
agramuddhṛtya sarveṣāṃ juhuyājjātavedasi || 33 ||
[Analyze grammar]

tīrthe homaśca piṇḍāśca śrāddhaṃ kartavyamādarāt |
devālayo gurorvāsaḥ parvatāḥ saritastathā || 34 ||
[Analyze grammar]

puṇyavṛkṣāstaḍāgāni yatra vā brāhmaṇo bhavet |
te te śrāddhārhadeśāḥ syustatra puṇyamasaṃkhyakam || 35 ||
[Analyze grammar]

pṛthvīṃ sāgaravelāntāṃ divyāḥ satpuruṣāḥ sadā |
nānārūpaiścarantyatra teṣāṃ yogāttu mokṣaṇam || 36 ||
[Analyze grammar]

siddhāḥ santaśca sādhvyaśca tīrthānāṃ tīrthamuttamam |
lakṣmīrnārāyaṇaścātra tadrūpeṣu vasatyaram || 37 ||
[Analyze grammar]

pipāsitāya śrāntāya kṣudhitāya vivastriṇe |
satkṛtya kiṃcid dātavyaṃ yajñasya phalamāpnuyāt || 38 ||
[Analyze grammar]

śrāddhe sthūlaḥ sthūlamatti pitaro'danti sukṛtam |
tṛptimātmā svayaṃ bhuṃkte'nvitabrahmasamarpaṇāt || 39 ||
[Analyze grammar]

karmaloke tu kṛtvaiva datvaiva ca muhurmuhuḥ |
pare loke hyavāpyante tasmād deyaṃ viśeṣataḥ || 40 ||
[Analyze grammar]

yeṣāṃ dāsyanti piṇḍāṃstrīn bāndhavā nāmagotrataḥ |
bhūmau kuśottarāyāṃ ca brāhmaṇoktavidhānataḥ || 41 ||
[Analyze grammar]

sarvatra vartamānāṃste piṇḍāḥ prīṇanti vai pitṝn |
yadāhāro bhavejanturāhāraḥ so'sya jāyate || 42 ||
[Analyze grammar]

yā goṣṭhe pranaṣṭāṃ vai vatso vindati mātaram |
tathā taṃ nayate mantro janturyatrā'vatiṣṭhate || 43 ||
[Analyze grammar]

nāma gotraṃ ca mantraśca dattamannaṃ nayanti tam |
api yoniśataṃ prāptāṃstṛptistānanugacchati || 44 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne stotrahomāgnivṛkṣasthānādinirūpaṇanāmā ekacatvāriṃśo'dhyāyaḥ || 41 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 41

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: