Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 40 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīlakṣmīruvāca |
pitaraḥ katidhā bodhyāḥ kiṃ deyaṃ kiṃ phalaṃ tathā |
abhisandhāya pitaraṃ pituśca pitaraṃ tathā || 1 ||
[Analyze grammar]

pituḥ pitāmahaṃ caiva triṣu piṇḍeṣu nāmataḥ |
kāni śrāddhāni deyāni kathaṃ gacchanti vai pitṝn || 2 ||
[Analyze grammar]

bhuvi bhuvari svarge vā duḥkhinaḥ sukhino'pi vā |
pūrvajā dehamāpannā bhaveyuḥ pitaro na vā || 3 ||
[Analyze grammar]

śrīnārāyaṇa uvāca |
devāśca ṛṣayaścaiva jīvāścāpi hyanekaśaḥ |
karmaloke samāgamya kṛtvā karmāṇi bhūriśaḥ || 4 ||
[Analyze grammar]

jāyante pitaraste vai pṛthvyādilokavāsinaḥ |
kecitpṛthvyāṃ saṃvasanti tiṣṭhantyanye bhuvaḥ stare || 5 ||
[Analyze grammar]

te tu sarve vāsanābhirjātā''kasmikamṛtyavaḥ |
kecitsvarge tu gacchanti ye vai puṇyaparāyaṇāḥ || 6 ||
[Analyze grammar]

kecinmaharjanatapolokānprayānti puṇyataḥ |
somalokaṃ sūryalokaṃ vidyullokaṃ tathā pare || 7 ||
[Analyze grammar]

agnilokaṃ cendralokaṃ nakṣatrādigrahastarān |
yānti puṇyānusāreṇa devāste pitaraḥ smṛtāḥ || 8 ||
[Analyze grammar]

bhavanti pitaro devā devāśca pitaraḥ punaḥ |
lokāḥ sāntānikā nāma pitṝṇāṃ bhāsvarā matāḥ || 9 ||
[Analyze grammar]

yatra kvāpi sthitān pitṝn smaranti vaṃśajāstu yān |
sāntānikaistu pitṛbhistatrā''gantavyameva yat || 10 ||
[Analyze grammar]

pitṝṇāṃ tu bhavedrājā somaścā'pyaryamā tathā |
aryamā kiraṇaiḥ somamuttejayati cā'nvaham || 11 ||
[Analyze grammar]

somaśca kiraṇaiḥ sarvamāpyāyayati vai jagat |
tasmāśca pitaraḥ sarve somaṃ tṛpyanti cā''pya vai || 12 ||
[Analyze grammar]

somaṃ tu pitaraṃ śrāddhairāpyāyya tṛptimāpnuyuḥ |
somalokanivāsā ye pitaraḥ somajīvanāḥ || 13 ||
[Analyze grammar]

śrāddhairāpyāyitaḥ somo lokonāpyāyayiṣyati |
kṛtsnaṃ saparvatavanaṃ jaṃgamājaṃgamairvṛtam || 14 ||
[Analyze grammar]

śrāddhāni puṣṭikāmāśca ye kariṣyanti mānavāḥ |
tebhyaḥ puṣṭiṃ prajāścaiva dāsyanti pitaraḥ sadā || 11 ||
[Analyze grammar]

śrāddhe yebhyaḥ pradāsyanti trīn piṇḍān nāmagotrataḥ |
sarvatra vartamānāste pitaraḥ prapitāmaham || 16 ||
[Analyze grammar]

teṣāmāpyāyayiṣyanti śrāddhadānena ca prajāḥ |
sukhino duḥkhino vāpi pitarastu savāsanaḥ || 17 ||
[Analyze grammar]

tebhyo'vaśyaṃ jalamannaṃ deyaṃ śaktyā tu vaṃśajaiḥ |
pitarastena tṛptāḥ syuḥ sumūrtā vāpyamūrtayaḥ || 18 ||
[Analyze grammar]

teṣāṃ sapta samākhyātā gaṇāstrailokyapūjitāḥ |
amūrtayastrayasteṣāṃ catvārastu samūrtayaḥ || 19 ||
[Analyze grammar]

upariṣṭāt trayasteṣāṃ vartante bhāvamūrtayaḥ |
teṣāmadhastād vartante catvāraḥ sūkṣmamūrtayaḥ || 20 ||
[Analyze grammar]

śraddhayā bhāvanayā ca tṛpyanti bhāvamūrtayaḥ |
annādipuṇyatṛptāste bhavanti sūkṣmamūrtayaḥ || 21 ||
[Analyze grammar]

manojavāḥ svadhābhaktāḥ sarvadeya suvastavaḥ |
annaṃ somaṃ ca saṃlabdhvā''pyāyante tṛptamānasāḥ || 22 ||
[Analyze grammar]

tatra śrāddhe jalānnaiste tṛpyanti dānabhāvanaiḥ |
jñānino viṣṇubhaktāste brahmārpaṇakriyādibhiḥ || 23 ||
[Analyze grammar]

pūrṇayugasahasrānte jāyante brahmavādinaḥ |
utsṛjya dehajātāni mokṣaṃ gacchantyamūrtayaḥ || 24 ||
[Analyze grammar]

kriyayā gurupūjābhistṛpyanti tu samūrtayaḥ |
śrāddhe tṛptāḥ punaḥ somaṃ pibanti pitaraśca te || 25 ||
[Analyze grammar]

sahasraśastu viprānvai sādhūn bālāṃśca bhojayet |
tṛpyanti pitarasteṣāṃ sādhvīnāṃ bhojanena ca || 26 ||
[Analyze grammar]

viprāṇāṃ tu sahasreṇa snātakānāṃ śatena ca |
anāthānāṃ sahasreṇa vānaprasthaśatena ca || 27 ||
[Analyze grammar]

sādhvī caikā sādhureko bhojane tu viśiṣyate |
sādhuḥ sādhvī harerbālau jñānadhyānamayau yataḥ || 28 ||
[Analyze grammar]

divyau mokṣakarau tuṣṭau yoginau brahmatanmayau |
putraḥ pautraḥ prapautro vā bālau tau bhojayiṣyati || 29 ||
[Analyze grammar]

pitarastasya tṛpyanti suvṛṣṭeneva karṣukaḥ |
alābhe sādhusādhvīnāṃ bhojayed brahmacāriṇau || 30 ||
[Analyze grammar]

tadalābhe tu dauhitraṃ hyatithiṃ cāpi bhojayet |
siddhāśca guptarūpeṇa caranti bahudhā'nvaham || 31 ||
[Analyze grammar]

sādhusādhvīsvarūpaṃ tamatithiṃ pūjayetsadā |
urvī sāgaraparyantāṃ devā yogeśvarāstathā || 32 ||
[Analyze grammar]

nānārūpaiścarantyete prajādharmaprapālakāḥ |
siddhāḥ santaśca sādhvyaśca vicaranti mahītale || 33 ||
[Analyze grammar]

lakṣmīnārāyaṇarūpāsteṣāṃ pūjanamācaret |
dadyācca bhojanaṃ ramyaṃ vyaṃjanāni phalāni ca || 34 ||
[Analyze grammar]

devāśca pitaraścaica vahriścā'tithirūpakān |
āviśya bhuṃjate tadvai pūjayeda tithīnsadā || 35 ||
[Analyze grammar]

bālānabhyāgatān khinnānsādhūn sādhvīrnirāśrayān |
bhaktāṃśca yācakān jānīyādatithyātmakān sadā || 36 ||
[Analyze grammar]

abhyāgato yācakaḥ syādatithiḥ syādayācakaḥ |
pipāsināya śrāntāya bhrāntāyā'tibubhukṣate || 37 ||
[Analyze grammar]

viduṣe sādhave sādhvyai bālāyā'nāśrayāya ca |
tasmai satkṛtya dātavyaṃ yajñasya phalamicchatā || 38 ||
[Analyze grammar]

sādhavaśca mahātmānaḥ śrāddhe satkṛtya pūjitā |
mokṣaṃ yogamathaiśvaryaṃ prayacchanti pitāmahāḥ || 39 ||
[Analyze grammar]

sarveṣāṃ rājataiḥ pātrairapi vā rajatānvitaiḥ |
dattaṃ svadhāṃ purodhāya tathā prīṇāti vai pitṝn || 40 ||
[Analyze grammar]

pitṝn prīṇāti vai bhaktyā pitaraḥ prīṇayanti tam |
pitaraḥ puṣṭikāmasya pūjākāmasya vā punaḥ || 41 ||
[Analyze grammar]

puṣṭi prajāṃ ca susvargaṃ prayacchanti na saṃśayaḥ |
vimānāni sahasrāṇi yuktānyapsarasāṃ gaṇaiḥ || 42 ||
[Analyze grammar]

sarvakāmaprasiddhāni prayacchanti pitāmahāḥ |
prajñāṃ puṣṭiṃ smṛtiṃ medhāṃ rājyamārogyamityapi || 43 ||
[Analyze grammar]

muktāvaidūryavāsāṃsi vājināgā'yutāni ca |
koṭiśaścāpi ratnāni prayacchanti pitāmahāḥ || 44 ||
[Analyze grammar]

sauvarṇaṃ rājataṃ tāmraṃ pitṝṇāṃ pātramucyate |
rajataṃ rajatāktaṃ vā pitṝṇāṃ pātramuttamam || 45 ||
[Analyze grammar]

rajatasya kathā vāpi darśanaṃ dānameva ca |
anantamakṣayaṃ svargyaṃ pitṝṇāṃ dānamucyate || 46 ||
[Analyze grammar]

pitṝnetena dānena satpātrāstārayantyuta |
kāṃcanaṃ rājataṃ tāmraṃ dauhitraḥ kutapāstilāḥ || 47 ||
[Analyze grammar]

vastraṃ ca pāvanīyāni sādhvī ca sādhurityapi |
prīyante pitaro yena bhojyena surasena ca || 48 ||
[Analyze grammar]

tāni teṣāṃ pravakṣyāmi sarvakāmapradāni vai |
śrāddhakāle subhojyāni pitṝṇāṃ toṣaṇāya vai || 49 ||
[Analyze grammar]

paramānnaṃ dugdhapākaḥ pūrikāḥ polikāstathā |
śatacchidrāṇyapūpāśca miṣṭāḥ pūraṇapolikāḥ || 50 ||
[Analyze grammar]

rutalyaśca tathā ghāripūrikāśca praroṭakāḥ |
phāphaṭāḥ sthirakāścaiva ghṛtacūrṇā guḍaudanāḥ || 51 ||
[Analyze grammar]

śaśkulyaḥ khājakāścaiva saṃyāvo modakāstathā |
kaṃsāraḥ parpikākhaṇḍāḥ piṇḍakā granthakāstathā || 52 ||
[Analyze grammar]

kalikālaḍaḍukāścāpi kalikāḥ sevikāstathā |
sohālikā maṇḍakāśca vaṭikā ghṛtapūraṇāḥ || 53 ||
[Analyze grammar]

pūpāśca mauktikāścaiva śāṭakāḥ sūtrapheṇikāḥ |
sukhadāḥ śālipiṣṭāśca mudgamodakaghurgharāḥ || 54 ||
[Analyze grammar]

tilaśrṛṃkhā gundrapākaḥ pītasārāśca śarkarāḥ |
meśubho mohanasthāla odanaḥ puṣpavaṭṭikāḥ || 55 ||
[Analyze grammar]

nivārāśca yavāścaiva rājagarvādayastathā |
śrṛṃgāṭakā raktālavo vaṭāṇā dvidalāstathā || 56 ||
[Analyze grammar]

vhālāśca parpaṭāścaiva parpaṭyaḥ kvathikā dadhi |
harinmāṣāśca mudgāśca tuvaryaścaiva dugdhakam || 57 ||
[Analyze grammar]

śākāni tvaṅlavaṃgailāsaṃskṛtāni madhūni ca |
gavāhārā bhiṇḍakāśca raktālavaśca cirbhaṭāḥ || 58 ||
[Analyze grammar]

karkaṭyaḥ kāravellāśca kūṣmāṇḍāḥ sūraṇastathā |
vṛntākaḥ śarkarākandaḥ śimbikākharbujastathā || 59 ||
[Analyze grammar]

paṭolā gaṇḍakāścāpi ghṛtaṣoḍhāḥ parāvalāḥ |
lūnikā methikā rājñī jīvantī suvamūlakāḥ || 60 ||
[Analyze grammar]

tāṇḍulājyo hyamblalūnī rājagrahaśca dugdhikā |
kunarāḥ śarkarātiktāḥ patravalyraśca naikadhā || 61 ||
[Analyze grammar]

vṛntākabharjanaṃ cāpi caṭanyo navanītakam |
dhānyākākauthumībuddhihīnānāṃ caṭanī tathā || 6 ||
[Analyze grammar]

drākṣākhārikakadalai rājikātiktavastujam |
dadhyāktaṃ rājikārāddhamāranālānyanekadhā || 63 ||
[Analyze grammar]

miṣṭānnāni navānyeva bhojyākāni varāṇi ca |
peyāni miṣṭamiśrāṇi sugandhīni rasāni ca || 64 ||
[Analyze grammar]

ikṣunāraṃgakadalajambīrāṅgudasanturāḥ |
seturā'mṛtasaphalajananaspatijāmbavaḥ || 65 ||
[Analyze grammar]

iṅgudīnārikelā''mrapanasalipsikācikāḥ |
badarāṅgurapūpīyā'nānasā''malakāstathā || 66 ||
[Analyze grammar]

rāmaphalapapanasasītāphalasubilvakāḥ |
phalānyetāni tāmbūlapūgīvarīyasītvacaḥ || 67 ||
[Analyze grammar]

jalaṃ tu tīrthasaṃbhūtaṃ puṣpāṇi susugandhayaḥ |
deyaṃ śrāddhe viśeṣeṇa pitṝṇāṃ tṛptihetave || 68 ||
[Analyze grammar]

yena pradīyate yasmai yattṛptyarthaṃ ca yatra vai |
triṣvatra bhagavān sākṣād dātā grahītā nāyakaḥ || 69 ||
[Analyze grammar]

yajamānena svarūpaṃ dātāraṃ vyāpakaṃ harim |
vibhāvya pātrarūpāya haraye deyameva ha || 70 ||
[Analyze grammar]

sa harirvyāpakaḥ śrīmān pitaryapi suvartate |
sarvatra tu hareryogāt tṛptistu pitṛṇāṃ bhavet || 71 ||
[Analyze grammar]

pitṝṇāṃ nāma vyāhṛtyaḥ dātavyaṃ haribuddhitaḥ |
akṣayyā sā bhavet tṛptiḥ svalpamapyatulaṃ bhavet || 72 ||
[Analyze grammar]

kanyakā vidhavā nāryo vṛddhā ādhāravarjitāḥ |
saubhāgyā bhojanīyāśca śrāddhe phalamanantakam || 73 ||
[Analyze grammar]

grāmo dhūmranirodhena bhojanīyāḥ phalārthinā |
yajñādhikaṃ phalaṃ tasya bhujyante paśupakṣibhiḥ || 74 ||
[Analyze grammar]

jalasthaiścāpi bhujyante yatra kīṭādibhistathā |
śrāddhaḥ sarvāntarātmātmā sārvabhaumaḥ sa kathyate || 75 ||
[Analyze grammar]

itiśrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne vividhapitṛtatpātrataddeyānnaphalāditatprāptiphalādivarṇananāmā catvāriṃśo'dhyāyaḥ || 40 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 40

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: