Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 39 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi pravakṣyāmi pitṝṃstu mānasān bahūn |
brahmaṇaḥ sṛjataḥ putrān jajñire pitaro'sya vai || 1 ||
[Analyze grammar]

madhvādyaḥ ṣaḍṛtavaḥ pitaraḥ samajajñire |
agniṣvāttāstathā bārhiṣadāste mānasāḥ khalu || 2 ||
[Analyze grammar]

ājyapāḥ somapāścaite pitaro mānasā api |
ayajvānastathā teṣāmāsanvai gṛhamedhinaḥ || 3 ||
[Analyze grammar]

agniṣvāttāstu ye te vai pitaro'nāhitāgnayaḥ |
yajvānasteṣu ye te tu pitaraḥ somapīthinaḥ || 4 ||
[Analyze grammar]

ye ca bārhiṣadāste vai pitarastvagnihotriṇaḥ |
ṛṣayaḥ pitaraścaite brahmasaṃkalpajā hi te || 5 ||
[Analyze grammar]

madhumādhavau rasāktau śuciśukrau tu śuṣmiṇau |
nabhanabhasyau jivāviṣorjau tu sudhayā plutau || 6 ||
[Analyze grammar]

sahasahasyau samanyū tapastapasyau ghorakau |
ta ime ṛtavo dvandvāḥ kāryakāraṇarūpiṇaḥ || 7 ||
[Analyze grammar]

tatra ye brahmaṇaḥ putrā mānasāste'bhimāninaḥ |
kāryasthalaṃ kalākāṣṭhāmāsasaṃvatsarādikam || 8 ||
[Analyze grammar]

sthāninastvabhimānajñāścetanāḥ pitaro hi te |
saṃvatsaro mahān kālastatputrāḥ ṛtavaḥ smṛtāḥ || 9 ||
[Analyze grammar]

yugāḥ kalpāstu ye te tu mahattara mahattamāḥ |
kāryakāraṇarūpā vai pitaro brahmasūdbhavāḥ || 10 ||
[Analyze grammar]

ṛtvātmajā dinādyā ārtavāsteṣāṃ kalādayaḥ |
ārtaveyāḥ sutāḥ sthāneśvarāḥ sthātmakā api || 11 ||
[Analyze grammar]

prajāpatiḥ svayaṃ brahmā saṃvatsarādirūpadhṛk |
saṃvatsaraḥ svayamagnirṛtamityarthakastu saḥ || 12 ||
[Analyze grammar]

ṛtāttu ṛtavastebhyo māsāśca ārtavā matāḥ |
dvipadāṃ ca catuṣpadāṃ pakṣiṇāṃ sarpatāṃ tathā || 13 ||
[Analyze grammar]

sthāvarāṇāṃ ca yatpuṣpaṃ tadvai kālārtavaṃ matam |
kāryahetvorabhedāśca nāmaikyaṃ pitṛbodhakam || 14 ||
[Analyze grammar]

ityevaṃ pitaro jñeyā ṛtavaścārtavāstathā |
sarvabhūtāni tebhyo'tha ṛtukālātprajajñire || 15 ||
[Analyze grammar]

tasmādete'pi pitaraḥ ārtavā brahmaṇāḥ kṛtāḥ |
jajñāte'tha ca pitṛbhyaḥ kanye menā ca dhāraṇī || 16 ||
[Analyze grammar]

yoginyau brahmavādinyau pitryau te cāpi sammate |
bārhiṣadāstu tāṃ menāṃ patnīṃ himavate daduḥ || 17 ||
[Analyze grammar]

maināko menayā jāto dhāraṇyā mandarastataḥ |
kanyā velā niyatiśca āyatiścāpi jajñire || 18 ||
[Analyze grammar]

dhātuścaivā''yatiḥ patnī vidhāturniyatiḥ smṛtā |
suṣuve sāgarādvelā sāmudrīṃ kanyakāṃ śubhām || 19 ||
[Analyze grammar]

sāvarṇinā ca sāmudrī suṣuve daśaputrakān |
prācīnabarhiṣaste va pracetasa iti daśa || 20 ||
[Analyze grammar]

tebhyo'tha kanyakāṃ vārkṣī dadurvakṣāstataḥ param |
prācetaso'bhavad dakṣaḥ dakṣāntāḥ pitaraḥ smṛtāḥ || 21 ||
[Analyze grammar]

patnyaśca tāḥ pitryo bahvyastapoloke vasanti vai |
sarvā sā mānasī sṛṣṭirmanvantare tu yonijāḥ || 22 ||
[Analyze grammar]

athāpi satyalokasthā ye vai ṛṣaya īritāḥ |
teṣāṃ vaṃśeṣu cotpannāḥ pitaraste'pi kīrtitāḥ || 23 ||
[Analyze grammar]

bhṛguraṃgirā marīciḥ pulastyaḥ pulahaḥ kratuḥ |
atriścaiva vaśiṣṭhaśca hyaṣṭau te brahmaṇaḥ sutāḥ || 24 ||
[Analyze grammar]

ebhistu mānasaiḥ putrairbrahmaṇā preritaistadā |
utpāditāstapolokavāsinaḥ pitarastathā || 25 ||
[Analyze grammar]

te bhārgavāścāṃgīraso mārīcāśca tathā pare |
paulastyāḥ paulahāścaiva krātavāśca tathā pare || 26 ||
[Analyze grammar]

ātreyāśca tathā vāśiṣṭhā iti lokaviśrutāḥ |
pitṝṇā te gaṇāḥ proktāstapolokanivāsinaḥ || 27 ||
[Analyze grammar]

tatra kecidamūrtāśca prakāśāśca tathā'pare |
jyotiṣmantastathā cānye bhavanti pitaro hi te || 28 ||
[Analyze grammar]

dakṣaputrāśca haryaśvāḥ śavalāśvāstathā punaḥ |
daśasāhasrasaṃkhyākāḥ sahasrāṇi ca paṃca ca || 29 ||
[Analyze grammar]

te sārdhaikasahasraṃ vai sarve tu brahmavarcasaḥ |
ete tapaḥpathaṃ prāpya vartante tapaāsthitāḥ || 30 ||
[Analyze grammar]

nāradasyopadeśena brahmā'nveṣaṇatatparāḥ |
tapolokamupāgamya tiṣṭhanti divyakāntayaḥ || 31 ||
[Analyze grammar]

ta ete pitaraḥ sarvai prajākalyāṇakārakāḥ |
ṛbhuḥ sanatkumārādyāḥ kvacittiṣṭhanti tāpase || 32 ||
[Analyze grammar]

tapasi kāryavāhārthaṃ dhyānārthaṃ tu sati sthitā |
marīciḥ kaśyapo dakṣo vaśiṣṭhaścāṃgirā bhṛguḥ || 33 ||
[Analyze grammar]

pulastyaḥ pulahaścaiva kraturityevamādayaḥ |
pūrvaṃ tu samprasūyante brāhmaṇo manasā saha || 34 ||
[Analyze grammar]

tataḥ prajāḥ pratiṣṭhāpya janamevā''śrayanti te |
yāmādayo gaṇāḥ sarve maharlokanivāsinaḥ || 35 ||
[Analyze grammar]

maharlokavināśe tu janamevā''śrayanti te |
sarve sūkṣmaśarīrāste tatra gatvā bhavanti hi || 36 ||
[Analyze grammar]

teṣāṃ te tulyasāmarthyāstulyamūrtidharāstathā |
janaloke vivartante yāvadrātristu vedhasaḥ || 37 ||
[Analyze grammar]

tatrāpi pūrvakalpānāṃ puṇyakhyātibalānvitāḥ |
prajāpataya ye cā''sannivṛttādhipatitvataḥ || 38 ||
[Analyze grammar]

nivṛttavṛttayaḥ sarvai svasthāḥ sumanasastathā |
tapolokaṃ prapadyante janamutsṛjya taiḥ saha || 39 ||
[Analyze grammar]

manvantarāṇāṃ ca svāyaṃbhuvādyānāṃ jane sthitiḥ |
vinivṛttādhikārāṇāṃ devānāṃ mahasi sthitiḥ || 40 ||
[Analyze grammar]

śukrādyāścākṣuṣāntāśca manvantarā bhavanti ye |
te maharlokasaṃsthāśca brahmamānasasaṃbhavāḥ || 41 ||
[Analyze grammar]

marīciḥ kaśyapo dakṣastathā svāyaṃbhuvoṃ'girāḥ |
bhṛguḥ pulastyaḥ pulahaḥ kraturityevamādayaḥ || 42 ||
[Analyze grammar]

lokayātrāpravāhāya maharloke'pi yānti hi |
prajānāṃ patayaḥ sarve vartante tatra taiḥ saha || 43 ||
[Analyze grammar]

satyasthā api kāryārthamiha cāyāntyabhīkṣṇaśaḥ |
kāryaṃ sampādyate sarve punaryānti svakaṃ gṛham || 44 ||
[Analyze grammar]

lokāḥ somapadā nāma maharjanamiti smṛtāḥ |
pitarastatra vartante hyagniṣvāttādayaśca te || 45 ||
[Analyze grammar]

vasavaścāpi vartanti amāvasvādayastu te |
susūkṣmā agnisphulliṃgā te vai pitaro devatāḥ || 46 ||
[Analyze grammar]

virajāyāstu ye putrā vairājā nāma te gaṇāḥ |
agniṣvāttāḥ smṛtāstatra pitaro bhāsvaraprabhāḥ || 47 ||
[Analyze grammar]

svadhāputrāstathā svāhāputrā ye jyotibhāsvarāḥ |
marīcigarbhāste tatra pitaro hyagnirūpiṇaḥ || 48 ||
[Analyze grammar]

ājyapā nāma pitaro ye bhavanti vihaṃgamāḥ |
mānasā nāma tallokā bhavanti yatra te sthitāḥ || 49 ||
[Analyze grammar]

virajasya tu putrā ye vairājā nāmato matāḥ |
bhāsvarāḥ puṇyabhakṣyāśca hyamūrtaya gaṇāstu te || 50 ||
[Analyze grammar]

pitṝṇāṃ yā duhitaro dauhitrāśca tu ye matāḥ |
pitaro vaṃśavistārā bodhyā bhinnanivāsinaḥ || 51 ||
[Analyze grammar]

pṛthvyāṃ sādhvīsādhurūpā antarikṣe'nilātmakāḥ |
svarge devātmakā maharjanatapassu mānasāḥ || 52 ||
[Analyze grammar]

pitaraḥ saṃvasantīti mūrtā'mūrtasvarūpiṇaḥ |
ādidevāstu te sarve mahāsattvā mahaujasaḥ || 53 ||
[Analyze grammar]

sarvakāmapradāstṛptā ruṣṭāḥ sarvaharā matāḥ |
tasmāt sarvaprayatnena toṣaṇīyāḥ sadā hi te || 54 ||
[Analyze grammar]

maharādau sthitā ye vai teṣāṃ siddhistu mānasī |
sadyaścotpadyate teṣāṃ manasā sarvamīpsitam || 55 ||
[Analyze grammar]

ityevaṃ tu priye lakṣmi sarve maharṣayaḥ sthitāḥ |
tapoloke janaloke pitaraḥ sarvathā sthitāḥ || 56 ||
[Analyze grammar]

maharloke lokapālā rudrāḥ prajeśvarāstathā |
manavaḥ pitaraścaiva yathākāryaṃ samasthitāḥ || 57 ||
[Analyze grammar]

itiśrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne maharjanatapolokeṣu mānasīsṛṣṭipitṝṇāṃ nirdeśanāmā ekonacatvāriṃśo'dhyāyaḥ || 39 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 39

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: