Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 38 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi tato brahmā svayaṃbhūrbhagavānprabhuḥ |
sisṛkṣurjīvasaṃghātānabhidhyānamathā'karot || 1 ||
[Analyze grammar]

satyaloke mama sṛṣṭirmānasī sāttvikī bhavet |
ityevaṃ dhyāyatastatra brāhmaṇāḥ sāttvikāśca ye || 2 ||
[Analyze grammar]

ūrdhvasrotasa evaite paraṃ cordhvaṃ vyavasthitāḥ |
vyavartanta yata ūrdhvamūrdhvasrotasa āmatāḥ || 3 ||
[Analyze grammar]

te sukhaprītibahulā antarbahiśca sadvratāḥ |
prakāśā bahirantaśca brahmasrotasa eva ca || 4 ||
[Analyze grammar]

ṛṣayaste sadā ṛṣerbrahmaṇo jñānasaṃbhṛteḥ |
ṛṣervedasya vijñānādṛṣayaste sadā matāḥ || 5 ||
[Analyze grammar]

ṛṣītyeva gatau dhātu śrutau satye tapasyatha |
etatsanniyatastasmin brāhmaṇaḥ sa ṛṣiḥ smṛtaḥ || 6 ||
[Analyze grammar]

nivṛttisamakālantu buddhyā'vyaktamṛṣiḥ svayam |
paraṃ hi ṛṣate yasmātparamarṣistataḥ smṛtaḥ || 7 ||
[Analyze grammar]

gatyarthād ṛṣaterdhātornāmanirvṛttirāditaḥ |
yasmādeṣaḥ svayaṃbhūtastasmācca ṛṣitā matā || 8 ||
[Analyze grammar]

īśvarāḥ svayamudbhūtā mānasā brahmaṇaḥ sutāḥ |
yasmānna hanyate mānairmahānparigataḥ puraḥ || 9 ||
[Analyze grammar]

yasmādṛṣanti ye dhīrā mahāntaṃ sarvato guṇaiḥ |
tasmānmaharṣayaḥ proktā buddheḥ paramadarśinaḥ || 10 ||
[Analyze grammar]

brahmacāriṇa evaite santi vedhaḥsamāyuṣaḥ |
bhavanti brahmaṇā tulyā rūpeṇa viṣayeṇa ca || 11 ||
[Analyze grammar]

ānandaṃ brahmaṇaḥ prāpya santyaiśvaryeṇa tatsamāḥ |
aṣṭāśītisahasrāṇi ṛṣayastūrdhvaretasaḥ || 12 ||
[Analyze grammar]

brahmaṇo mānasāḥ sarve jātāḥ satyanivāsinaḥ |
teṣāṃ tu nāmadheyāni yathāpekṣaṃ dadhātyajaḥ || 13 ||
[Analyze grammar]

athā'bhidhyāyataḥ sargo jñānasroto'bhyavartata |
ṛṣayo jñānino divyā jñānātmabalapūrvakāḥ || 14 ||
[Analyze grammar]

saṃnyāsā brahmarandhrāttu brahmaṇaḥ samajajñire |
vaikhānasā bālakhilyā audumbarāśca phenapāḥ || 15 ||
[Analyze grammar]

kuṭīcakāśca bahvodā haṃsāḥ paramahaṃsakāḥ |
aṣṭau saṃnyāsino bhedāstatrā''dyāstu sahasraśaḥ || 16 ||
[Analyze grammar]

santi ṣaṣṭisahasrāṇi bālakhilyā maharṣayaḥ |
tadanye koṭiśo bodhyā audumbaraprabhatiyaḥ || 17 ||
[Analyze grammar]

athā'bhidhyāyatastasya ṛbhuragnirbabhūvatuḥ |
punaśca dhyāyatastasya daśa putrāḥ prajajñire || 18 ||
[Analyze grammar]

lokasantānakartāro jñānavijñānavidvarāḥ |
marīciratryaṃgirasau pulastyaḥ pulahaḥ kratuḥ || 19 ||
[Analyze grammar]

bhagurvaśiṣṭho dakṣaśca daśamastatra nāradaḥ |
utsaṃgānnārado jajñe dakṣoṃ'guṣṭhāttu vedhasaḥ || 20 ||
[Analyze grammar]

prāṇādvaśiṣṭhaḥ saṃjāto bhṛgustvacaḥ karāt kratuḥ |
pulaho nābhito jajñe pulastyaḥ karṇayorṛṣiḥ || 21 ||
[Analyze grammar]

aṃgirā mukhato'kṣṇo'trirmarīcirmanaso'bhavat |
puṇyastu dakṣiṇastanāt pāpo jātastu pṛṣṭhataḥ || 22 ||
[Analyze grammar]

chāyāyāḥ kardamo jajñe trayaste'pi ca mānasāḥ |
athā'bhidhyāyato jajñe svāyaṃbhuvamanustathā || 23 ||
[Analyze grammar]

śatarūpā ca tatpatnī dampatī tau babhūvatuḥ |
tābhyāṃ mithunadharmeṇa prajā hyedhāmbabhūvire || 24 ||
[Analyze grammar]

athā'bhidhyāyatastasya jajñire ṛṣayastvime |
vaṃśavistārayitāro lokasantānahetavaḥ || 25 ||
[Analyze grammar]

yuge tu prathame sarva mānasāḥ saṃbhavanti hi |
kalpāntare tu te kecijjāyante vaṃśajā api || 26 ||
[Analyze grammar]

yonijā'yonijatve tu viṣṇoricchaiva kāraṇam |
yeṣāṃ yatra yadā'pekṣā tadā tānprerayatyapi || 27 ||
[Analyze grammar]

diśaḥ kāvyāni rāgāśca sūkṣmāṇi viṣayāṇi ca |
indriyāṇi tathā prāṇā brahmaṇo mānasāni vai || 28 ||
[Analyze grammar]

ruciragnistathā medhā brahmaṇo mānasāśca te |
kāvyo bṛhaspatiścaiva kaśyapaścośanāstathā || 29 ||
[Analyze grammar]

utathyo vāmadevaśca sayojyaścauśijastathā |
kardamo viśravāḥ śaktirbālakhilyāstathā'dharāḥ || 30 ||
[Analyze grammar]

śvetaśca ṛṣayo jñānānmānasā brahmaṇo matāḥ |
vatsaro nagrahūścaiva bhāradvājo'nalāyanaḥ || 31 ||
[Analyze grammar]

bṛhadukthaḥ śaradvāṃśca hyagastyaścauśijastathā |
ṛṣirdīrghatamāścaiva bṛhadgranthaḥ śaradvataḥ || 32 ||
[Analyze grammar]

vājaśravāḥ suvittaśca suvāg veṣaparāyaṇaḥ |
dadhīcaḥ śaṃkhamāṃścaiva rājā vaiśravaṇastathā || 33 ||
[Analyze grammar]

ete'pi mānasāḥ sarve satyena ṛṣayo matāḥ |
bhṛguḥ kāvyaḥ pracetāstu dadhīco hyātmavānapi || 34 ||
[Analyze grammar]

aurvo'tha jamadagniśca vidaḥ sārasvatastathā |
adviṣeṇo hyarūpaśca vītahavyaḥ sumedhasaḥ || 35 ||
[Analyze grammar]

vāstuḥ pṛthurdivodāsaḥ paśvāsyo gṛtsamānnabhaḥ |
atrirarcisanaścaiva śyāmavāṃścātha niṣṭhuraḥ || 36 ||
[Analyze grammar]

valgūtako munirdhīmāṃstathā pūrvātithiśca yaḥ |
ityete mānasāḥ pūrve mantraiste ṛṣayo matāḥ || 37 ||
[Analyze grammar]

aṃgirā vaidhasaścaiva bhāradvājo'tha bāṣkaliḥ |
amṛtaśca tathā gārgyaḥ śyenī saṃhṛtirityapi || 38 ||
[Analyze grammar]

purukutsaśca ṛṣabhaḥ kaṇvaścaivā'tha mudgalaḥ |
utathyaśca bharadvājastathā vājaśravā api || 39 ||
[Analyze grammar]

āpyāyaśca suvittiśca vāmadevastathaiva ca |
kakṣivānaugajo dīrghatapā vyāsaśca devalaḥ || 40 ||
[Analyze grammar]

kaśyapo vibhramo raibhyo'sitaścaiva parāśaraḥ |
vaśiṣṭho yājñavalkyaśca maitrāvaruṇa eva ca || 41 ||
[Analyze grammar]

indrapramītiḥ kuṇḍiśca kuśaśca pippalāyanaḥ |
gopālaḥ kambharā ceti dampatī brahmaṇaḥ prajāḥ || 42 ||
[Analyze grammar]

ityāsan mānasāḥ pūrve paścātte yonijā api |
anye'pi mānasāḥ paścājātā yonisamudbhavāḥ || 43 ||
[Analyze grammar]

teṣāṃ vaṃśapravaṃśāścā'bhavan yaiḥ pūritaṃ jagat |
kalpe kalpe prajāyante'nye'nye brahmājñayā punaḥ || 44 ||
[Analyze grammar]

lokasaṃgrahakartārastataḥ satyaṃ prayānti te |
vedhaḥsālokyasāyuṣyasārṣṭibhājo bhavanti ca || 45 ||
[Analyze grammar]

itiśrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne satyalokīyaṛṣyādimānasīsṛṣṭikathanaṃnāmā'ṣṭātriṃśo'dhyāyaḥ || 38 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 38

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: