Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 37 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
patnīvratapativrate śrīhariṇā vivāhite |
namaskṛtya paraṃ devaṃ tato lokeṣu ceratuḥ || 1 ||
[Analyze grammar]

tābhyāṃ saṃkalpamātreṇa koṭiśo brāhmaṇāḥ kṛtāḥ |
ete tu brāhmaṇāḥ sarve saṃkalpasiddhayo'bhavan || 2 ||
[Analyze grammar]

teṣāṃ na maithunī sṛṣṭirnā'nyasādhanabandhinī |
na ca puṇyasya sāpekṣā na vā vedhaḥsahāyinī || 3 ||
[Analyze grammar]

iyaṃ tu brahmasṛṣṭirvai brāhmaṇā brahmarūpiṇaḥ |
nārāyaṇasamāḥ sarve nārāyaṇasvarūpiṇaḥ || 4 ||
[Analyze grammar]

brahmā svakīyasṛṣṭyarthaṃ yadā svaṃ tvakarottapaḥ |
tadā tu samaye sṛṣṭiriyaṃ brāhmaṇamātrajā || 5 ||
[Analyze grammar]

prajāpatestu divase prathame brāhmaṇāśca te |
sarve nārāyaṇī sṛṣṭirna tu vaidhasī sā'bhavat || 6 ||
[Analyze grammar]

viprāṇāṃ tatra sarveṣāmāyuṣyaṃ brahmaṇā samam |
vedhasā ca sahotpannāḥ saha yānti pralīnatām || 7 ||
[Analyze grammar]

divyāste brāhmaṇāḥ sarve yānti brahmapure pare |
atha satyātmake sthāne divye vai parameṣṭhinaḥ || 8 ||
[Analyze grammar]

tiṣṭhanto brāhmasṛṣṭau tu viprāsta eva sarvaśaḥ |
brahmarṣayaḥ saṃbhavanti brāhmadivasavartinaḥ || 9 ||
[Analyze grammar]

prathamaṃ tu dināraṃbhe satyaloke'pyanantakāḥ |
tapoloke'pi ta eva jane'pi brāhmaṇāśca te || 10 ||
[Analyze grammar]

maharloke'pi ta eva brāhmaṇā divyamūrtayaḥ |
svarge caivā'ntarīkṣe ca pṛthvyāṃ pātālasaptake || 11 ||
[Analyze grammar]

sarvatra brāhmaṇā divyāścaikarūpaikabhāvanāḥ |
ekasaṃskṛtabhāṣājñāścaikavarṇaikavṛttayaḥ || 12 ||
[Analyze grammar]

sarve ṣoḍaśavarṣāśca nāryā dvādaśahāyanāḥ |
samāvasthā vikārādirahitāḥ kāmavarjitāḥ || 13 ||
[Analyze grammar]

nā'śuddhirna manojanyo vikāro mithunā'rthitaḥ |
brahmadhyātāra evaite brahmayajñaparāḥ sadā || 14 ||
[Analyze grammar]

caturdaśasu lokeṣu gamanā'gamanakṣamāḥ |
ākāśagāminaḥ sarve yatheṣṭarūpadhāriṇaḥ || 16 ||
[Analyze grammar]

dṛśyā'dṛśyasvarūpajñāḥ sūkṣmasthūlādisaṃbhavāḥ |
ekajñātaya evaite saṃkalpakṛtasādhanāḥ || 16 ||
[Analyze grammar]

bhojanaṃ cāmṛtaṃ teṣāṃ gavāṃ dugdhaṃ phalāni ca |
gāvaḥ kāmadughāḥ sarvāḥ pradattā hariṇā ca yāḥ || 17 ||
[Analyze grammar]

tā eva saha vartante caturdaśastareṣu yat |
na nyūnaṃ jāyate teṣāṃ nārāyaṇasvarūpiṇām || 18 ||
[Analyze grammar]

yadyadapekṣyate vastu tattadbhavati tatra vai |
śīlasantoṣatṛptyādiśālināṃ ca tapasvinām || 19 ||
[Analyze grammar]

nā''san varṇāśramāstatra nāsan grāmādayastathā |
nāsan bālādijanmāni nāsan maraṇavṛddhatāḥ || 20 ||
[Analyze grammar]

nāsan dehapariṇāmā nāsan gṛhanivāsinaḥ |
nāsan kṣetrāṇi kṛṣyarthaṃ nāsan vāhanajātayaḥ || 21 ||
[Analyze grammar]

nadīparvatakāsāraguhoccabhūmivāsinaḥ |
jale kecit sthale kecitkecidvyomanivāsinaḥ || 22 ||
[Analyze grammar]

vāyvādhārāḥ starādhārā bāṣpādhārāśca kecana |
siddhyādhārāstathaiśvaryādhārāḥ sarve nivāsinaḥ || 23 ||
[Analyze grammar]

brahmapūjāparā brahmadhyānādiniratāśca te |
brāhmaṇāḥ sarvalokānāmanantā yugalāḥ smṛtāḥ || 24 ||
[Analyze grammar]

pativratākṛtāḥ sarvāḥ kanyā hyarbudakoṭayaḥ |
patnīvratakṛtāḥ sarve kumārāścā'bjakoṭayaḥ || 25 ||
[Analyze grammar]

yāvantaḥ satyaloke te tāvantastāpase jane |
maharloke ca tāvantaḥ svarge bhuvari bhūsthale || 26 ||
[Analyze grammar]

atale vitale tadvatsutale ca talātale |
mahātale ca pātāle brāhmaṇyo brāhmaṇā hi vai || 27 ||
[Analyze grammar]

vyavasthāstu tadā nā''san keṣāñcitkutracitprathāḥ |
āsan snānaṃ tathā dhyānaṃ japaḥ śrīharipūjanam || 28 ||
[Analyze grammar]

ātitheyaśca satkāraḥ svādhyāyaḥ ṣaṭ ca satkriyāḥ |
saṃkalpenopatiṣṭhanti kimarthaṃ kośarakṣaṇam || 29 ||
[Analyze grammar]

sarve vaikuṇṭhagantāraḥ punarāvartanā muhuḥ |
paraloke pragantāraḥ punarāvāsasaṃgatāḥ || 30 ||
[Analyze grammar]

bhavantyeva yathā muktā muktānyaśca yathā sadā |
avyāhataśarīrāste'vyāhatā'rthyapadārthakāḥ || 31 ||
[Analyze grammar]

apratihatasaṃkalpā avyāhataśriyaśca te |
vaikuṇṭhe brahmaṇo loke nāsīdbhedo manāgapi || 32 ||
[Analyze grammar]

caturdaśasu lokeṣu nāsīd vaiṣamyamaṇvapi |
yathā puṃsu tathā strīṣu nāsīd bhedo'ṅgamantarā || 32 ||
[Analyze grammar]

divyadṛṣṭyā tu te sarve parasparaprabhālinaḥ |
divyarūpairvirājante yathāsaṃkalpasaṃpadaḥ || 34 ||
[Analyze grammar]

teṣāṃ tu premabhaktyā yā śrīhareḥ syātprasannatā |
saiva dharmaḥ sadācāraḥ saivā''nandaprasādhanam || 35 ||
[Analyze grammar]

sarve tu vaiṣṇavā āsannārāyaṇaparāyaṇāḥ |
nārāyaṇaprapannāste muktāviva pariplutāḥ || 36 ||
[Analyze grammar]

vasanti ca jarājanmamṛtivyādhivivarjitāḥ |
na cintā na ca vopādhirna vighno nāstyariṣṭakam || 37 ||
[Analyze grammar]

na bhāgyā''laṃbanaṃ tatrā''lambanaṃ harireva yat |
śāsturālambanaṃ naiva śāstā śrīharireva yat || 38 ||
[Analyze grammar]

ityevaṃ prathamaḥ kālaḥ samāraṃbhasya vartate |
vedhaso hi mahādivyaḥ satkālaḥ sa hi vartate || 39 ||
[Analyze grammar]

itiśrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne prajāpateḥ prathamadivasīyasarvādibrāhmaṇamātrasṛṣṭinirūpaṇanāmā saptatriṃśo'dhyāyaḥ || 37 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 37

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: