Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 32 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīlakṣmīruvāca |
sarvavyāpinnantarātmannātmātmannakṣarādhipa |
svāminnārāyaṇā'rthyastvaṃ sarvaṃ pūrayasi prabho || 1 ||
[Analyze grammar]

gāvastu paśavaḥ proktāḥ kathaṃ vai tārayejjanān |
samarthastārayedanyān nā'samarthaḥ kathañcana || 2 ||
[Analyze grammar]

śrīnārāyaṇa uvāca |
pāśo bandhanamityuktaṃ bandho māyātmako mataḥ |
yatra māyā bhavet tatra sarve vai paśusaṃjñitam || 3 ||
[Analyze grammar]

śarīraṃ tu samānaṃ vai bhojanā''pānasaṃśritam |
kāmalobhātmakasvārthavyāptaṃ paśumanuṣyayoḥ || 4 ||
[Analyze grammar]

manuṃ vai bhagavanmantraṃ divyaṃ saṃyāti yo janaḥ |
sa vai manuṣya ityukto'nyathā tu paśusattamaḥ || 5 ||
[Analyze grammar]

gāvastu mama goloke sarvathā matsvarūpikāḥ |
kṛṣṇa kṛṣṇa japantyo vai modante brahmatanmayāḥ || 6 ||
[Analyze grammar]

suramyastu sadā mantraṃ nārāyaṇa iti dhruvam |
raṭantyaścā'ṭanaṃ svarge kurvanti mama mokṣadāḥ || 7 ||
[Analyze grammar]

vaikuṇṭhe'pi ca tā gāvo muktānyo'pi vasanti vai |
mama nāma bhajantyaśca sarvānandapariplutāḥ || 8 ||
[Analyze grammar]

na tā bodhyā hi paśavaḥ paśavastvajñamānavāḥ |
vṛndāvane kṛṣṇa kṛṣṇa smarantyanvahamādarāt || 9 ||
[Analyze grammar]

devyaḥ svargādiṣu yāstāḥ kṛṣṇārthaṃ stanyadā matāḥ |
samīhāpūrṇatārthaṃ vai gāvo bhūtvā vasanti tāḥ || 10 ||
[Analyze grammar]

sarvajñāḥ sarvabhāṣājñā mokṣadāḥ sarvadā matāḥ |
bhagavanmukhapiṇḍāstā amṛtā''dhānamātaraḥ || 11 ||
[Analyze grammar]

romṇi romṇi matāḥ pūjyā mamāṃgasaṃbhavā yataḥ |
ahaṃ tāsu vasāmyeva dharmo vṛṣātmakastathā || 12 ||
[Analyze grammar]

goṣu vasāmyahaṃ gopo gāvo brāhmī tanurmama |
lalāṭe tu gavāṃ brahmadhāma tatra vasāmyaham || 13 ||
[Analyze grammar]

śṛṃge me dhvajadaṇḍau sto madhye siṃhāsanaṃ mama |
netre dve mama golokavaikuṇṭhau dhāmanī mate || 14 ||
[Analyze grammar]

nāsā me'vyākṛtaṃ dhāma mukhaṃ māyātmakaṃ mama |
dantāḥ ṣoḍaśatattvāni jihvā buddhirmahaddhi tat || 15 ||
[Analyze grammar]

rāṃbhaṇaṃ praṇavastāsām oṣṭhau rajastamo mate |
śvetadvīpaviśāle tu karṇau sāsnā hiraṇmayam || 16 ||
[Analyze grammar]

tāsāṃ sadāśivaḥ kaṇṭhaḥ pādā vedacatuṣṭayam |
stanāḥ pumarthacatvāro nābhirvairājanālakam || 17 ||
[Analyze grammar]

udaraṃ tāsāṃ vairājo mahāviṣṇururo mataḥ |
jaṭharaṃ brahmatejo'gniḥ pṛṣṭhaḥ satyaṃ tu vedhasaḥ || 18 ||
[Analyze grammar]

mūtraṃ gaṃgājalaṃ divyaṃ śakṛllakṣmīḥ svayaṃ matā |
ārtavaṃ tu jalaṃ sārasvataṃ kukṣiḥ samudrakāḥ || 19 ||
[Analyze grammar]

yoniraṇḍakaṭacchidraṃ pucchamūlaṃ janādayaḥ |
pucchaṃ svargastathā guccho romṇāṃ devādimaṇḍalam || 20 ||
[Analyze grammar]

śivaviṣṇū nitambau sto brahmā odha udāhṛtaḥ |
garbhastu pārvatī devī romāṇi devayonayaḥ || 21 ||
[Analyze grammar]

asthīni pitarastāsāṃ khurāḥ pātālajātayaḥ |
ityevaṃ tu mayā piṇḍaḥ saṃkalpyaiva tadā kṛtaḥ || 22 ||
[Analyze grammar]

gāvo vibhūtayo me syuramṛtāni vasanti yat |
tadamṛtakṛtagrāsāt sarve tṛpyanti manmukhāḥ || 23 ||
[Analyze grammar]

gāvaścāhamahaṃ gāvo mātaro jagatāṃ matāḥ |
poṣaṇāttāraṇād brahmagāmanātpuṣṭimuktidāḥ || 24 ||
[Analyze grammar]

pūjanāt puṇyadāḥ proktā vṛddhidāstu tṛṇārpaṇāt |
dānānmokṣaṃ gamayati svargaṃ dadāti sevanāt || 25 ||
[Analyze grammar]

dānād dahanti pāpāni yāntyamṛtaṃ jalārpakāḥ |
daṃśānāṃ vāraṇād yāvad dāridryaṃ ghnanti sarvaśaḥ || 26 ||
[Analyze grammar]

tāsāṃ pradakṣiṇā proktā pṛthivyāstu pradakṣiṇā |
pañcagavyaṃ sadā tāsāṃ svargyaṃ bhavati dehinām || 27 ||
[Analyze grammar]

tāsāṃ pucchajalaṃ duṣṭān pavitrayati pāpinaḥ |
tāsāṃ khurarajastīrthaṃ prakṣālayati māyinaḥ || 28 ||
[Analyze grammar]

ubhayatomukhīṃ datvā sarvayajñaphalaṃ labhet |
vatsaprasavakālīnā matā hyubhayatomukhī || 29 ||
[Analyze grammar]

pretānāṃ rakṣasāṃ bhūtajanmanāmagatiṃjuṣām |
gatirbhavati godānāt pāpanāśanapūrvikā || 30 ||
[Analyze grammar]

pretasya pāpayuktasya yamavāṭagatasya ca |
vaitaraṇīprataraṇaṃ godānādbhavati dhruvam || 31 ||
[Analyze grammar]

svarge martye ca pātāle aiśvare'pi sahāyadāḥ |
pūjyā vandyā ca dātavyā bhojanīyāḥ sadā janaiḥ || 32 ||
[Analyze grammar]

sevyā bhālyā rakṣaṇīyā namyāḥ spṛśyāśca tāḥ sadā |
sadā mahāpāpī nijānprāṇān gavāṃ madhye jahāti cet || 33 ||
[Analyze grammar]

sa vai divyagatiṃ yāti dūraṃ yānti yamānugāḥ |
gavāṃ śuśruṣakastvatra pare tābhistu rakṣyate || 34 ||
[Analyze grammar]

gavāṃ prasādamāpto'tra sarvaprasādavān bhavet |
anyannaiva kṛtaṃ kiñcit gavāṃ tu sevanaṃ kṛtam || 35 ||
[Analyze grammar]

tatphalaṃ brahmalokādi tadarthaṃ śāśvataṃ bhavet |
gavāṃ prasādanaṃ caiva brahmaprasādanaṃ tathā || 36 ||
[Analyze grammar]

dvayaṃ tulyaṃ mataṃ cātra paratra hariṇā svayam |
gavāṃ nāryāśca kanyāyāḥ svasurmātastathā'tra yaḥ || 37 ||
[Analyze grammar]

prapannāyā adhīnāyā duḥkhakṛd duḥkhabhāg bhavet |
vatsaṃ vatsāṃ vṛṣaṃ gāṃ ca yo vai pālayate gṛhī || 38 ||
[Analyze grammar]

tena vai pālitā pṛthvī pṛthvīpālaphalaṃ labhet |
na dravyaṃ dhanamityāhurgodhanaṃ dhanamucyate || 39 ||
[Analyze grammar]

atra rasān vitarati paraloke sahāyakṛt |
bhakṣayanti tṛṇān bhūmau nivasanti sadā'pyadhaḥ || 40 ||
[Analyze grammar]

sahante śītatāpādi cārpayanti rasān bahūn |
poṣayanti kuṭumba svaṃ tarpayantyamarān pitṝn || 41 ||
[Analyze grammar]

tārayanti tvadhaḥpātāt gāvo devyo hareḥ smṛtāḥ |
brāhmaṇāstārakāḥ proktā vedamantrajapādibhiḥ || 42 ||
[Analyze grammar]

paraṃ pāpaparābhūtāstaranti te'pi gobalāt |
gāvaśca brāhmaṇāścaiva hyekaṃ tattvaṃ dvidhā kṛtam || 43 ||
[Analyze grammar]

mantrā hyekatra nihitā haviranyatra cārpitam |
mantreṇa haviṣā yajño yajñād vṛṣṭirbhavatyatha || 44 ||
[Analyze grammar]

vṛṣṭerannaṃ jalaṃ caiva tato dhātustataḥ prajāḥ |
prajayā prāpyate svarge svargāt saukhyaṃ samutsavaḥ || 45 ||
[Analyze grammar]

utsavādutsavaṃ yānti sevyā gāvastato'nvaham |
kiṃbahunā samuktena gāvo brahmapadaṃ hi me || 46 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne dhenumāhātmyakathananāmā |
dvātriṃśo'dhyāyaḥ || 32 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 32

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: