Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 31 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi mahādevi tvaṃ vai pūrvaṃ prapūjaya |
pātivratyāṃ mahādevīṃ kanyāṃ divyena gandhinā || 1 ||
[Analyze grammar]

kuṃkumenā'kṣatenā'tha bhojayaināṃ subhāvataḥ |
paramānnena miṣṭena tāmbūlena phalena ca || 2 ||
[Analyze grammar]

śrīlakṣmīruvāca |
dehi dravyāṇi bhagavan  pūjāyā bhojanasya ca |
yairahaṃ pūjaye devīṃ kanyāṃ saubhāgyamaṃgalām || 3 ||
[Analyze grammar]

ityarthanāṃ samāśrutya svayaṃ śrīhariṇā svakāt |
tanoḥ śaityaṃ sugandhaśca dravarūpau prakāśitau || 4 ||
[Analyze grammar]

tadvai hiraṇmaye pātre jātaṃ sugandhi candanam |
tato nārāyaṇena svasyauṣṭhād raktaṃ prakāśitam || 5 ||
[Analyze grammar]

dravaścūrṇe pariṇataḥ kuṃkumaṃ divyamadbhutam |
dhṛtaṃ tadrājate pātre lakṣmyāḥ pūjārthameva yat || 6 ||
[Analyze grammar]

tato nārāyaṇenā''syādamṛtaṃ prakaṭīkṛtam |
dhṛtaṃ tatsanmaṇipātre jātāstasmātkaṇā'kṣatāḥ || 7 ||
[Analyze grammar]

labdhvā dravyāṇi tānyeva lakṣmyā tu pūjanaṃ kṛtam |
pātivratyātmakanyāyā bhojyārthaṃ ca mano dadhe || 8 ||
[Analyze grammar]

tadā nārāyaṇenāpi svatāloramṛtaṃ kṛtam |
tadamṛtaṃ paraṃ divyaṃ śvetaṃ yāvadbahirgatam || 9 ||
[Analyze grammar]

tasya piṇḍastu tatraiva sañjāto vai tadicchayā |
piṇḍādardhāt surūpā vai sudogdhrī gaurajāyata || 10 ||
[Analyze grammar]

śvetā sarvāṃgasampannā catuṣpādā trihāyanā |
kalyāṇī surabhiṃ lakṣmīrdudoha paramādarāt || 11 ||
[Analyze grammar]

dugdhaṃ tu madhuraṃ labdhvā kiṃ karomītyacintayat |
nārāyaṇena netrātsvāt tāvadagniḥ prakāśitaḥ || 12 ||
[Analyze grammar]

agninā phāṇite dugdhe kaṇān cikṣepa sā''jñayā |
tataḥ kimiti kāryaṃ me yadā cintayati svayam || 13 ||
[Analyze grammar]

tāvacchrīhariṇā svasya jihvāgrādamṛtaṃ kṛtam |
rasarūpaṃ samudbhūtaṃ śubhraṃ miṣṭaṃ paraṃ ca tat || 14 ||
[Analyze grammar]

śarkarārūpatāṃ prāptaṃ taccikṣepa harīcchayā |
saṃyuktaṃ ca trayaṃ pakvaṃ kvathitaṃ kuśalaṃ yadā || 15 ||
[Analyze grammar]

paramānnaṃ tu tajjātaṃ dugdhapākaḥ sa kathyate |
tatrā'nyasaurabhārthāya dakṣiṇāttu nasastataḥ || 16 ||
[Analyze grammar]

elāḥ prakāśitāḥ sūkṣmāḥ sugandhā''svādasañjitāḥ |
vāmāccaiva nasastena jātīphalamatho kṛtam || 17 ||
[Analyze grammar]

vāyukopaprahārāya tadvai śoṣaṇakaṃ matam |
svarṇaraṃgaprakāśārthaṃ punaḥ śrīhariṇā svakāt || 18 ||
[Analyze grammar]

hiraṇyaśmaśrubhāgādvai kesaraṃ prakaṭīkṛtam |
tadvai sarvaṃ yathāyogyaṃ nihitaṃ paramānnake || 19 ||
[Analyze grammar]

miśritaṃ susamāpanno dugdhapākaḥ suśarkaraḥ |
harīcchayā'tha dugdhasya dadhyarthaṃ tanmano dadhe || 20 ||
[Analyze grammar]

madhurāmblātmakaṃ takraṃ cā'mṛtaṃ tadvilakṣaṇam |
svakrakāṭātkṛtaṃ tena nikṣiptaṃ dugdhabhājane || 21 ||
[Analyze grammar]

tadyogāttu dadhi ramyaṃ niṣpannaṃ madhurāmblakam |
tatra harīcchayā pakvaṃ navanītaṃ prakāśitam || 22 ||
[Analyze grammar]

tato ghṛtaṃ kṛtaṃ devyā lakṣmyā nārāyaṇājñayā |
sugandhaṃ ca paraṃ divyaṃ kathaṃ syādaupayogikam || 23 ||
[Analyze grammar]

vicārayati yāvatsā tāvannārāyaṇena tu |
avaśiṣṭātpādapiṇḍād godhūmāḥ kaṇiśāḥ kṛtāḥ || 24 ||
[Analyze grammar]

tataḥ śrīhariṇā svasya bhrūkuṭyorbhramamātrataḥ |
cakradvayaṃ kṛtaṃ ramyaṃ peṣaṇī sā matā śubhā || 25 ||
[Analyze grammar]

tadeva kālacakrasya svarūpamabhavatpunaḥ |
kālacakraṃ sadā jīvān cūrṇayatyativegataḥ || 26 ||
[Analyze grammar]

vikarālabhrūkuṭestu cūrṇikā pramadā kṛtā |
cūrṇikā'pyabhavatsṛṣṭau vipattināmadhāriṇī || 27 ||
[Analyze grammar]

vipattyā jantavaḥ sarve cūrṇāyante kṣaṇe kṣaṇe |
tayā cūrṇikayā piṣṭaṃ godhūmānāṃ kṛtaṃ mṛdu || 28 ||
[Analyze grammar]

tasmāttu polikā lakṣmyā ghṛtenā''ktā kṛtā śubhā |
lakṣmyā pativratādevyai bhojanaṃ kāritaṃ śubham || 29 ||
[Analyze grammar]

śeṣeṇa piṇḍapādena brāhmaṇaḥ puruṣaḥ kṛtaḥ |
sa vai brahmatanuḥ proktastatra mantrā dhṛtāḥ sadā || 30 ||
[Analyze grammar]

goṣu haviḥ samādhattaṃ tena yajñaḥ prajāyate |
brāhmaṇāya pradattā sā gauḥ sadā yajñalabdhaye || 31 ||
[Analyze grammar]

brāhmaṇāt sarvalokeṣu brahmavaṃśāḥ prakāśitāḥ |
prathamaṃ brāhmaṇāḥ sarve'pyāsan brahmajanitvataḥ || 32 ||
[Analyze grammar]

surabhestu hareḥ sṛṣṭau gavāṃ vaṃśāḥ prakāśitāḥ |
pātivratyākhyadevyāstu pativratāḥ prakāśitāḥ || 33 ||
[Analyze grammar]

kesarāt kesaragulmā jāyante sma sadā tviha |
jātiphalāttu tadvṛkṣā jātā iha tathāphalāḥ || 34 ||
[Analyze grammar]

elābījāttadelānāṃ svalpagulmāḥ kṛtā iti |
śarkarārasato loke dīrghā daṇḍā sadikṣavaḥ || 35 ||
[Analyze grammar]

jātāḥ sarvatra sṛṣṭau vai hyamṛtaṃ ca taducyate |
agneḥ sakāśāt pākānāmagnayo bahavo matāḥ || 36 ||
[Analyze grammar]

akṣatebhyo hyajāyanta taṇḍulā vrīhayaḥ khalu |
hareroṣṭhadravājjātā haridrā raktavarṇajā || 37 ||
[Analyze grammar]

piśaṃgā ca tato lokaiḥ kuṃkumaṃ sādhyate sadā |
amṛtāccandanarasād vṛkṣāścandanaśītalāḥ || 38 ||
[Analyze grammar]

ajāyanta tato bodhyāḥ śrīharerudbhavā iti |
atha miṣṭaṃ jalaṃ tatra harerāsyātprakāśitam || 39 ||
[Analyze grammar]

jalaṃ pītvā culukaṃ ca kṛtvā tiṣṭhati yāvatā |
tāvalakṣmīścintayati kiṃ deyāni phalāni tu || 40 ||
[Analyze grammar]

śrīhariṇā tataḥ svā''syādamṛtaṃ prakaṭīkṛtam |
tasmānmiṣṭaphalā vṛkṣā āmradāḍimasanturāḥ || 41 ||
[Analyze grammar]

nārīkelā'ṅgudīrāmaphalā'nānasaśārkarāḥ |
navaraṃgā'mṛtajambujambīradrākṣakhārikāḥ || 42 ||
[Analyze grammar]

saphalāṃjanakadalapuṣpapanasakharjurāḥ |
jātāstatphalabāhulyaṃ samādāyā'rpitaṃ tataḥ || 43 ||
[Analyze grammar]

tānyattvā saṃsthitāyai tu kiṃ deyaṃ mukhaśodhakam |
yāvaccintayate lakṣmīstāvacchrīhariṇā'mṛtāt || 44 ||
[Analyze grammar]

nāgavallī sapatrā ca sugandhottejanā śubhā |
kṛtā tatpakvapātre tu śaityārthaṃ gaṇḍataḥ svakāt || 45 ||
[Analyze grammar]

cūrṇaṃ khādiramāraktaṃ samutpāditameva ca |
dantebhyaḥ śvetacūrṇaṃ sottejanaṃ ca kṛtaṃ tathā || 46 ||
[Analyze grammar]

patre liptvā ca nikṣipya cūrṇaṃ tāmbūlamādadhat |
bhrūkuṭeḥ śrīharestāvatsvedabinduḥ papāta ha || 47 ||
[Analyze grammar]

sa vai pūgīphalaṃ jātaṃ drāgevā''syasya śodhakam |
varīyasītṛṇaṃ jātaṃ mukhasyā'mṛtabindutaḥ || 48 ||
[Analyze grammar]

gṛhītvā taddvayaṃ tatra tāmbūlaṃ suvinirmitam |
tasmāccā'parabindostu tvaklavaṃge kṛte kaṭū || 49 ||
[Analyze grammar]

te sūkṣme tatra tāmbūle pothite ca tataḥ punaḥ |
svarṇapatrikayā liptaṃ tāmbūlaṃ cārpitaṃ śubham || 50 ||
[Analyze grammar]

carvitaṃ ca tayā pātivratyayā kanyayā ca tat |
lakṣmyā cāpi tathā nārāyaṇenāpi kṛtaṃ param || 51 ||
[Analyze grammar]

grastaṃ carvitamāsye tat rasastāmbūlajaḥ paraḥ |
gaṇḍuṣaḥ sarvalokeṣu nikṣiptaḥ sa raso mahān || 52 ||
[Analyze grammar]

bahudhā bhedamāpanno loke sṛṣṭau sthito hi saḥ |
pakvakāle phale miṣṭo yo rakto rasa eva saḥ || 53 ||
[Analyze grammar]

phalānāṃ raktatā yā yā sā sā'pi rasa eva saḥ |
dhātūnāṃ raktatā yā yā gairikāṇāṃ ca raṅgiṇām || 54 ||
[Analyze grammar]

sandhyāyā raktatā cāgneḥ śarīrāṇāṃ ca raktatā |
oṣṭhayorgaṇḍoyoścaiva puṣpāṇām ṛtubhāginām || 55 ||
[Analyze grammar]

yā yā tu raktatā ramyā miṣṭā cāpi rasasya sā |
ratirdevī rasāttatmāt udbhūtā ramaṇapriyā || 56 ||
[Analyze grammar]

raktā raktarasopetā sarvaraktaguṇāśrayā |
kanyā ratiḥ surūpā sā prāptanavīnayauvanā || 57 ||
[Analyze grammar]

pūrṇaraktabharā svarṇavarṇā sarvāṃgasundarī |
ājñayā śrīhareḥ sā tu ratiḥ pativratā tathā || 58 ||
[Analyze grammar]

āgate te'tra sarvatra loke sthite pṛthak pṛthak |
tābhyāmāgatya loke'tra tajjñānaṃ ca prasāritam || 59 ||
[Analyze grammar]

khadiraḥ kathako jātaḥ pūgī tu tṛṇarājakaḥ |
tṛṇāni yāni cānyāni jātāni tadrasāttathā || 60 ||
[Analyze grammar]

ityevaṃ śrīharermūrterutpannāḥ sārasaurabhāḥ |
tatra gāvo brāhmaṇāśca prottamā māmakī tanuḥ || 61 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne |
kuṃkumādidravyā'kṣatādidhānya tāmbūlādivallī nārīkelā'mrādiphalaraktagairikādiratiprabhṛtirasādyutpatti |
varṇananāmā ekatriṃśo'dhyāyaḥ || 31 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 31

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: