Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 30 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīlakṣmīruvāca |
dayālo paramānanda devadeva kṛpānidhe |
apūrvaṃ kathyate sarvaṃ brahmaṇaḥ paricāyakam || 1 ||
[Analyze grammar]

purupuṇyena kṛpayā śrotumetaddhi labhyate |
vinā tvāṃ kaḥ samarthoṃ vai devacihnavivecane || 2 ||
[Analyze grammar]

nārīrūpe nṛrūpe vā sacihnastu yadā bhavān |
prāpyate prajayā tarhi bhavettāsāṃ tu mokṣaṇam || 3 ||
[Analyze grammar]

bhāgyahīnaprajānāntu kathaṃ syāttava sannidhiḥ |
sākṣānna prāpyate yāvattāvanneyādvimokṣaṇam || 4 ||
[Analyze grammar]

santaḥ sādhvyaśca vā loke sarveṣāṃ gṛha medhinām |
vikaṭeṣu nivāseṣu kathaṃ gaccheyurādarāt || 5 ||
[Analyze grammar]

satāṃ vā susatīnāṃ ca nairapekṣyācca sarvataḥ |
gṛhasthānāṃ na lābhaḥ syātkathaṃ mokṣo bhavediti || 6 ||
[Analyze grammar]

yugabhedācca gārhasthyaṃ bahudhā vañcanāyutam |
anācārā''nṛtā'dharmakāpaṭyādipravardhitam || 7 ||
[Analyze grammar]

kuṭumbapoṣaṇā'saktaṃ lubdhaṃ durvṛttameva ca |
paraghātakaraṃ svārthasādhakaṃ malināntaram || 8 ||
[Analyze grammar]

bahvā''yāsā'lpabhogyaṃ ca prātipadikavañcanam |
apatyānnadhanavastravāhanā''varitaṃ sadā || 9 ||
[Analyze grammar]

arjanakleśasaṃghṛṣṭaṃ vyāpṛtaṃ cā'pyaharniśam |
kāmādyarthaparākṛṣṭaṃ kathaṃ muktiṃ vrajediti || 10 ||
[Analyze grammar]

sādhusaṃgavihīnaṃ tatsatkāryavidhuraṃ tathā |
yena gṛhasthakauṭumbaṃ yāyānmuktiṃ ca tadvada || 11 ||
[Analyze grammar]

śrīnārāyaṇa uvāca |
satyamuktaṃ tvayā lakṣmi  puṇyahīnanarasya tu |
prāpto'pi sādhusaṃgo vai dūre gacchatyabhāgyataḥ || 12 ||
[Analyze grammar]

sasūyā cāpyaviśvāso hyaśraddhā bhāvahīnatā |
nāstikyaṃ svīyasarvā'nyaśreṣṭhatvābhimatiḥ sadā || 13 ||
[Analyze grammar]

sarvathā sarvadā doṣamātradarśitvamapyuta |
atyarthaṃ ca mahattāsatkāramāneṣaṇāḥ sadā || 14 ||
[Analyze grammar]

ajñānitvaṃ ca mūrkhatvaṃ daṃbhitvaṃ tāmasātmatā |
nindakatvaṃ cā''suratvaṃ vairaṃ pāpacayastathā || 15 ||
[Analyze grammar]

puṇyāśīrvādahīnatvaṃ daivīsampadviyogitā |
doṣā hyete sadā svasya ghnanti sādhusamāgamam || 16 ||
[Analyze grammar]

puṇyena labhyate patnī tapasā labhyate patiḥ |
dānena labhyate putraḥ smṛddhirdakṣiṇayā''pyate || 17 ||
[Analyze grammar]

dīpena labhyate cakṣurghṛtenā''yurhi labhyate |
rasaistu labhyate dhātuḥ śāstreṇa jñānamāpyate || 18 ||
[Analyze grammar]

yatnena labhyate siddhirvidyā'bhyāsena labhyate |
yajñena labhyate svargaṃ patnyā saṃprāpyate ratiḥ || 19 ||
[Analyze grammar]

dharmeṇa prāpyate saukhyaṃ strībhirvaṃśo hyavāpyate |
satkāryeṇā''pyate kīrtirbhaktyā prasannatā''pyate || 20 ||
[Analyze grammar]

sevayā sādhyate svāmī lubdho dravyeṇa sādhyate |
kṣudhitaḥ sādhyate bhojyairmānī mānena bhajyate || 21 ||
[Analyze grammar]

śaṃsayā patyate garvī vīro vegena patyate |
tena tena kṛtenāpi nā''pyate satsamāgamaḥ || 22 ||
[Analyze grammar]

sarveṣāṃ durlabhaḥ sādhvi  satsamāgama īritaḥ |
teṣāṃ tu bhāgyahīnānāṃ svārthārthaṃ gṛhamedhinām || 23 ||
[Analyze grammar]

rakṣaṇārthaṃ ca mokṣārthaṃ paralokārthameva vā |
manmūrtisthā''tmaniveditvaṃ vai saṃkṛśya matpṛthak || 24 ||
[Analyze grammar]

pātivratyaṃ mayā sṛṣṭaṃ divyaṃ sarvārthasādhakam |
patyurnāryā kṛtā sevā pātivratyamihocyate || 25 ||
[Analyze grammar]

pātivratyātmikā sevā kanyārūpā babhūva ha |
svargamokṣau kare dhṛtvā puṇyānyādhāya pādayoḥ || 26 ||
[Analyze grammar]

devāṃstu śarīre dhṛtvā yajñān yonau viguhya ca |
pattale sarvatīrthāni sakthnostu kalpapādapāna || 27 ||
[Analyze grammar]

kucayoḥ kāmadhenūśca hṛdi cintāmaṇiṃ tathā |
puṇyavallīstu keśeṣu śaśisūryau ca netrayoḥ || 28 ||
[Analyze grammar]

dharmaṃ savaṃśaṃ manasi vāci siddhīstu yāvatīḥ |
dhṛtvā mastakakeśeṣu puruṣārthacatuṣṭayam || 29 ||
[Analyze grammar]

karṇayordikprapālāṃśca lalāṭe yāvadīśvarān |
ātmani śrīhareḥ sarvānavatārān sugṛhya ca || 30 ||
[Analyze grammar]

jihvāyāṃ satyugaṃ dhṛtvā kukṣāvānandamityapi |
oṣṭhayorarcidhūmrākhyau mārgau dhṛtvā suśobhanau || 31 ||
[Analyze grammar]

ramyā divyā suprakāśā tejaḥparidhimaṇḍitā |
vikasadyauvanastanī pūrṇā dvādaśahāyanā || 32 ||
[Analyze grammar]

ratyudbhavadaśāpannā dravā'nāptarajasvalā |
sūkṣmaromāvalīsvarṇā kāmasaundaryahāriṇī || 33 ||
[Analyze grammar]

salajjā satyavṛtyāḍhyā nārāyaṇasarūpiṇī |
akṣatā śāśvatī devī varārhā gūḍhacaṃcalā || 34 ||
[Analyze grammar]

pātivratyāhvayā sādhvī satī baddhakarāñjaliḥ |
natvā hariṃ sthitā cāgre prārthayāmāsa deśanām || 35 ||
[Analyze grammar]

ājñāpaya hare svāminnārāyaṇa jagadguro |
kimarthaṃ cā'hamutpannā kiṃ kāryaṃ ca mameṣyate || 36 ||
[Analyze grammar]

nārāyaṇo'pyahaṃ tāṃ tu yojayāmāsa sarvathā |
nārīvargeṇa sākaṃ vai tvayā stheyaṃ tu sarvadā || 37 ||
[Analyze grammar]

rādhāyāṃ ca ramāyāṃ ca lakṣmyāṃ śrīṣu satīṣu ca |
īśāsu jīvanārīṣu sādhvīṣu muktidāsu ca || 38 ||
[Analyze grammar]

nārīsṛṣṭiṣu subhage  sarvadā vasa bhāminī |
saṃvivāhitadampatyorgṛhe jāyāsu saṃvasa || 39 ||
[Analyze grammar]

tava vāsātkuṭumbaṃ tanmalinaṃ pāpakṛcca vā |
śuddhaṃ satsvargamokṣākhyān lokān yāsyatyayatnataḥ || 40 ||
[Analyze grammar]

yābhirārādhyate tvaṃ tu tatra stheyaṃ tvayā'pi ca |
sahasrayajñakṛdgehe tvayā stheyaṃ sadā'naghe || 41 ||
[Analyze grammar]

pitrostu sevino gehe tvayā stheyaṃ sadā'naghe |
brahmātmavedino gehe tvayā stheyaṃ sadā'naghe || 42 ||
[Analyze grammar]

ātmanivedibhaktasya gehestheyaṃ tvayā'naghe |
ṣaṭkarmakṛdbhūdevasya gṛhe stheyaṃ tvayā'naghe || 43 ||
[Analyze grammar]

naiṣṭhikavratasādhvyāstu tanau stheyaṃ tvayā'naghe |
dehe sadā sāṃkhyayoginīnāṃ stheyaṃ tvayā'naghe || 44 ||
[Analyze grammar]

yogārūḍhāsu sādhvīṣu dehe stheyaṃ tvayā'naghe |
yāsāṃ na sāgnikaḥ svāmī tāsāṃ patirahaṃ mataḥ || 45 ||
[Analyze grammar]

vaidhavyadharmanārīṣu sadā stheyaṃ tvayā'naghe |
tyā mama pratāpena lokā neyā pade'kṣare || 46 ||
[Analyze grammar]

omityaṅgīcakāraiṣā prārthayatpunareva tam |
prativyaktiśarīraṃ me rūpaṃ bhinnaṃ bhavediti || 47 ||
[Analyze grammar]

nānyathā mama sarvāsu sādhvīṣvāptiḥ prasaṃbhavet |
tathāstviti hariḥ prāha tato'nantasvarūpiṇī || 48 ||
[Analyze grammar]

pātivrātyā ca sā kanyā bhūtvā bhūtvā praveśitā |
yatra yatrā'rpitā''vāsā tatra sarvatra saṃgatā || 49 ||
[Analyze grammar]

naikasṛṣṭiṣu nārīṣu naikātmā sā'bhivartate |
sakāmebhyastu susvargān akāmebhyastu mokṣaṇam || 50 ||
[Analyze grammar]

dadāti śrīharerdevī nārāyaṇī gṛhe gṛhe |
yuge yuge ca lokeṣu brahmāṇḍe'dhamatāriṇī || 51 ||
[Analyze grammar]

tasmātpativratā nārī sevyā pūjyā hi me tanuḥ |
dṛśyā prabhojanīyā satkāryā namyā ca sarvadā || 52 ||
[Analyze grammar]

sāpi sādhvyeva saṃbodhyā na nyūnā māmakī tanuḥ |
adhamānāṃ samuddhārāyā'tra loke mayā kṛtāḥ || 53 ||
[Analyze grammar]

sādhvyaḥ pativratānāryo mama mūrtaya eva tāḥ |
tāsāṃ kāmo na kāmāya patyuḥ śuśrūṣaṇāya tu || 54 ||
[Analyze grammar]

tāsāṃ rāgo na rāgāya patyuḥ saṃramaṇāya tu |
tāsāṃ ratirna bhogāya patyurvaṃśakarāya tu || 55 ||
[Analyze grammar]

tāsāṃ bhogo na saukhyāya patyurānandanāya tu |
tāsāṃ sparśo na śaityārthaṃ patyuḥ śāntikarāya tu || 56 ||
[Analyze grammar]

tāsāṃ srāvo na saktyarthaṃ patyustṛptikarāya tu |
tāsāṃ garbho na duḥkhāya patyuriṣṭakarāya hi || 57 ||
[Analyze grammar]

tāsāṃ vrataṃ na naijārthaṃ patyurmuktikarāya hi |
tāsāmāyurna sṛṣṭayarthaṃ patyuḥ pāraṃgamāya hi || 58 ||
[Analyze grammar]

tāsāṃ mṛtirna śokārthaṃ patyuḥ śokaharāya tu |
tāsāmāśīrna mohāya patyurmohaharāya tu || 59 ||
[Analyze grammar]

tāsāṃ gehaṃ sarvadā puṇyapātraṃ tāsāṃ dehaḥ sarvadā devapātram |
tāsāṃ dharmaḥ sarvadā saukhyapātraṃ tāsāṃ prāptiḥ sarvadā dhāmapātram || 60 ||
[Analyze grammar]

tāsāṃ gatiścā'kṣaradhāmagāminī tāsāṃ matirbrahmasurūpayāminī |
tāsāṃ kṛtirnirguṇabhāvabhāvinī tāsāṃ dhṛtiḥ śrīharisaṃgamāpinī || 61 ||
[Analyze grammar]

iti te sādhanaṃ lakṣmi  pāpānāṃ śuddhikārakam |
gṛhasthānāṃ mayā proktaṃ kṛtaṃ cā'pyupadhāryatām || 62 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne pativratāyāḥ samudbhavasāmarthyādipradarśananāmā triṃśo'dhyāyaḥ || 30 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 30

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: