Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 29 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi  pravakṣyāmi cihnāni tava pādayoḥ |
yadā janma bhavelloke tadā bodhyā janaistu taiḥ || 1 ||
[Analyze grammar]

dakṣiṇe tu pade'ṅguṣṭhamūlā'dhaḥ phaṇake varam |
śaṃkhacihnaṃ tu sambodhyaṃ tathā'ṅgulyostu mūlake || 2 ||
[Analyze grammar]

vimānacihnaṃ phaṇake kaniṣṭhāmūlasannidhau |
naukācihnaṃ tathā śaṃkhā'dhogadācihnamityapi || 3 ||
[Analyze grammar]

makarākāracihnaṃ ca tato'dhaḥ śikharaṃ bhavet |
tataḥ pārṣṇau matsyarekhā madhye tāmbūlavallikā || 4 ||
[Analyze grammar]

tatra vāme'ṅguṣṭhamūle yavacihnaṃ prakīrtitam |
tadadhastu mahāṃstatra prāsādaḥ parikīrtitaḥ || 5 ||
[Analyze grammar]

tadadhastu bhavecchatram ūrdhvarekhā tu śāśvatī |
aṃgulyormūlake tatra kamalaṃ phaṇake matam || 6 ||
[Analyze grammar]

tadadhastu dhvajarekhā tatpārśveṃ'kuśamucyate |
tato'dhaḥ kumudaṃ pārśve śrīphalaṃ kalaśastathā || 7 ||
[Analyze grammar]

tato'dhaḥ sthalakamalaṃ pārṣṇau dvitīyacandramāḥ |
daśacakrāṇi pūrṇāni svarṇarekhā phaṇopari || 8 ||
[Analyze grammar]

aṃkānyetāni me lakṣmi  dṛśyante tu yadā tadā |
śrīlakṣmyākhyaṃ paraṃ brahma tadvijñeyaṃ na saṃśayaḥ || 9 ||
[Analyze grammar]

dvayaṃ vātha trayaṃ vāpi catvāri pañca vā yadā |
dṛśyante caraṇe devi  tavāṃśā mānuṣī matā || 10 ||
[Analyze grammar]

lalāṭe pauraṭo hāraḥ svarṇarekhā ca bindukaḥ |
dakṣe kapolake raktabinduścibukabindukaḥ || 11 ||
[Analyze grammar]

dakṣastane hastarekhā vāme stane tu cakrakam |
kaṃṭhe tu pauraṭo hāraścorasyahaṃ caturbhujaḥ || 12 ||
[Analyze grammar]

yonerupari sadhanuḥkāmadevasya cihnakam |
sakthnoḥ kumudayo rekhe svastiko dakṣiṇe kare || 13 ||
[Analyze grammar]

dhvajo matsyaśca vaṃśī ca dhanuścā'pyatha matsyakaḥ |
kalaśaśceti bodhyāstā nārāyaṇāṃśakanyakāḥ || 14 ||
[Analyze grammar]

ekaṃ vā'tha dvayaṃ vāpi tadadhikaṃ tu vā punaḥ |
cihnaṃ ca dṛśyate bodhyā brahmāvatārakanyakāḥ || 15 ||
[Analyze grammar]

nārāyaṇo yadā śrīmānnararūpeṇa mānavaḥ |
tadā taddakṣiṇe haste dhvajavajrābjaveṇavaḥ || 16 ||
[Analyze grammar]

svastikaśca dhanurbāṇau triśūlaṃ matsyakastathā |
padma śaṃkhastathā cakraṃ sūryo hastirmayūrakaḥ || 17 ||
[Analyze grammar]

ekaṃ dvayaṃ trayaṃ vā me'vatāre tu dhruvaṃ bhavet |
hṛdaye svarṇarekhātmalakṣmīcihna śubhaṃ bhavet || 18 ||
[Analyze grammar]

urasi carmaṇi svarṇahārarekhā śubhā bhavet |
udare trivalīrekhā lambamānā bhavennanu || 19 ||
[Analyze grammar]

liṃge kṛṣṇo bhavedbindurlalāṭe tilakaṃ bhavet |
rekhā'pyekā lalāṭasya prāntadvaya prasāriṇī || 20 ||
[Analyze grammar]

vāme sakthni bhallavekṣma pāṇḍulaṃ paṭaraṃ mahat |
dakṣajaṃghopari kṛṣṇabindustu saṃbhavet tathā || 21 ||
[Analyze grammar]

guruphatrikaṃ bhavettasya pādayostu dvayoḥ śubham |
śarīraṃ svarṇavarṇaṃ tadramyaṃ saundaryaśobhitam || 22 ||
[Analyze grammar]

rājīvapremabhṛnnetre raktaprānte dayāyute |
bhrūkuṭyāḥ sakaṭākṣe suvakrabhaṃgataraṃgake || 23 ||
[Analyze grammar]

svastikadhvajayavāṃkuśadaṇḍā aṣṭakoṇapavijaṃbukajāni |
ardhacandraghaṭagoṣpadakhāni santrikoṇaśapharendudhanūṃṣi || 24 ||
[Analyze grammar]

dakṣiṇe pattale tāni svastikādīnyatho nava |
vāne tale'rdhacandrādyā rekhāḥ sapta bhavanti vai || 25 ||
[Analyze grammar]

ekaṃ dvayaṃ trayaṃ vāpi dṛśyate yasya so'cyutaḥ |
avatāro harereva bhagavān hariraṃśajaḥ || 26 ||
[Analyze grammar]

nirlepaḥ sa tu vijñeyaḥ pāpatāpapraṇāśakaḥ |
strīdhanādimahābhoge'pyanirbādhyaḥ sa vai prabhuḥ || 27 ||
[Analyze grammar]

māyāyāṃ vartamāno'pi māyāṃ divyāṃ karoti saḥ |
svayogaṃ tu samāyātān pāvayatyatipāpinaḥ || 28 ||
[Analyze grammar]

kāmāt krodhādbhayāllobhānmatsarāttaṃ bhajanti ye |
tatpratāpāttu te sarva muktiṃ yāntyapunarbhavām || 29 ||
[Analyze grammar]

svasthadravyāṇi saṃdagdhvā vahnistiṣṭhatyalepakaḥ |
sarvakarmāṇi saṃdagdhvā kṛṣṇastiṣṭhatyalepakaḥ || 30 ||
[Analyze grammar]

vahnau malinadhātvādi nipatyā'cchaṃ bhaved yathā |
harau malinakāmādi samarpyā'cchaṃ bhavettathā || 31 ||
[Analyze grammar]

aprameyasamarthasya svabhāvā'cchasya vai hareḥ |
sambandhāttu narā nāryaḥ śuddhyantyaṃśātmakaprabhoḥ || 32 ||
[Analyze grammar]

karayormadhyāṃgulyostu śaṃkhau yasya sta uttamau |
anyāsu ṣaṭasucakrāṇi tathaivāṃguṣṭhayorapi || 33 ||
[Analyze grammar]

cakre dve prāntabhāgeṣu sa syādvai bhagavān svayam |
hastau tau padmasaṃjñau vai vāme karatale tathā || 34 ||
[Analyze grammar]

madhye lambā cordhvarekhā yasya syāt bhagavān hi saḥ |
yatra hastaṃ dadhātyeṣastvakṣayaṃ jāyate hi tat || 35 ||
[Analyze grammar]

ukta cihnānyatamādicihnayuktastu dehyayam |
nārīrūpo nararūpo gṛhī tyāgī ca vā bhavet || 36 ||
[Analyze grammar]

so'haṃ nārāyaṇaḥ sākṣānnṛnāṭyaṃ vidadhan sadā |
ajñavadvartamāno'pi sarvānuddhārayāmyaham || 37 ||
[Analyze grammar]

darśayāmi kvacit kiñcitsvalpamaiśvaryameva tat |
bhakta kāryārthamityeva na mamotkarṣasiddhaye || 38 ||
[Analyze grammar]

laukikāstu janāḥ pāpāḥ svārthasyaiva tu sādhakāḥ |
svārthaṃ saṃsādhya gacchanti dūre matto'ghakārakāḥ || 39 ||
[Analyze grammar]

darśayāmi na vai tasmāccamatkāraṃ tu kaṃcana |
satyā bhaktāstu vai camatkṛtiṃ vināpi yānti mām || 40 ||
[Analyze grammar]

śāstraproktena cihnena niścito bhagavāṃstu yaiḥ |
camatkāro na taiḥ kāṃkṣyo doṣā grāhyā na vaikṛtāḥ || 41 ||
[Analyze grammar]

aṃśāvatāraḥ kṛtasarvakāryaḥ saṃpaśyati ghrāti vihanti bhuṃkte |
nidrāti cā''śliṣyati cumbatīti sammehatīśaṃ pibatīti divyam || 4 ||
[Analyze grammar]

aṣṭacakrakaraḥ svāmī koṭistrīṇāṃ patirbhavet |
rājādhirājalakṣmyā saṃsevyate rājavaddhi saḥ || 43 ||
[Analyze grammar]

sarvajñavyāsarūpo'yaṃ sarvavidyādivāridhiḥ |
bṛhaspatyadhikaḥ sākṣād bhagavān mānavo'pi saḥ || 44 ||
[Analyze grammar]

mayā lakṣmi  kathitāni cihnānyālokya niścayāt |
nārāyaṇīṃ hariṃ vāpi jñātvā prapattimācaret || 45 ||
[Analyze grammar]

seveta sarvabhāvena sarvasvārpaṇamācaret |
bhaktyā prītyā ca ratyā ca mokṣabhāk sa drutaṃ bhavet || 46 ||
[Analyze grammar]

itiśrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne nārāyaṇāvatāranaranārīṇāṃ |
divyacihnādinirūpaṇanāmā ekonatriṃśo'dhyāyaḥ || 29 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 29

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: