Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 27 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
athāpi śrūyatāṃ lakṣmi  mūrtayaste sanātanāḥ |
sanātanasvarūpe me sadā'bhinnā madātmikāḥ || 1 ||
[Analyze grammar]

mahālakṣmīśca lakṣmīśca ramā rādhā satī tathā |
vṛndā ca mātaraścaiva gaṃgādyāḥ kanyakāstathā || 2 ||
[Analyze grammar]

mayā madaṃgabhūtāstāḥ pṛthakkṛtvā svayaṃ dhṛtāḥ |
sarvadaitā madabhinnā madvanmokṣapradā matāḥ || 3 ||
[Analyze grammar]

manmūrtau cākṣare dhāmni śrīharau santi ṛddhayaḥ |
mahālakṣmīsvarūpāstā mayaiva prakaṭīkṛtāḥ || 4 ||
[Analyze grammar]

tathā tatraiva manmūrtau santi yāḥ smṛddhayaḥ parāḥ |
lakṣmīrūpā mayā tā vai sarvaśaḥ prakaṭī kṛtāḥ || 5 ||
[Analyze grammar]

tathā tatraiva manmūrtāvasti yā ramaṇīyatā |
mayaiva sā pṛthakkṛtvā ramāstāḥ prakaṭīkṛtāḥ || 6 ||
[Analyze grammar]

tathā tatra ca mūrtau me siddhecchāśca bhavanti yāḥ |
tāstu mayaiva manmūrteḥ rādhāstāḥ prakaṭīkṛtāḥ || 7 ||
[Analyze grammar]

tathā tatra ca manmūrtau sattā yā sārvabhaumikā |
satīrūpā mayaivetāḥ sarvāstāḥ prakaṭīkṛtāḥ || 8 ||
[Analyze grammar]

tathā mūrtau ca me tatra sāmarthyaṃ varadānakam |
tatsāmarthyaṃ pṛthakkṛtya vṛndāḥ sarvāḥ prakāśitāḥ || 9 ||
[Analyze grammar]

tathā tatra ca manmūrtau poṣikāḥ śaktayastu yāḥ |
tāḥ pṛthakkṛtya sarvā vai mātaraḥ prakaṭīkṛtāḥ || 10 ||
[Analyze grammar]

tathā mūrtau ca me tatra dravyaḥ premarasātmikāḥ |
tāḥ pṛthakkṛtya sarvā vai gaṃgādyāḥ prakaṭīkṛtāḥ || 11 ||
[Analyze grammar]

sarvā apyarajaskāstāḥ sarvāścā'kṣatamadhyamāḥ |
sarvāḥ śāśvatatanavaḥ sarvā manmūrtayaḥ smṛtāḥ || 12 ||
[Analyze grammar]

mamākṣare pare dhāmni santi muktānya eva tāḥ |
īśasṛṣṭau ca sarvatra santīśvarāṇya eva tāḥ || 13 ||
[Analyze grammar]

jīvaloke pare satye santi devyastu tāḥ striyaḥ |
tathā kāryasvarūpāstā nivasanti stare stare || 14 ||
[Analyze grammar]

mahālakṣmīḥ smṛddhirūpā lakṣmīḥ svarṇādirūpiṇī |
ramā sampatsvarūpā ca rādhā siddhistu kāryajā || 15 ||
[Analyze grammar]

vṛndā''śīrvādasāphalyaṃ tulasīrūpiṇī tathā |
satī sādhvyāḥ satsāmarthyaṃ mātaraḥ puṣṭiśaktayaḥ || 16 ||
[Analyze grammar]

gaṃgā dravajalakhyātā muktidāstā harermatāḥ |
sarāṃsi puṣkarādīni tatpremarasabindavaḥ || 17 ||
[Analyze grammar]

kṣetrāṇi tu haridvāranaimiṣāraṇyakāni ca |
harerakṣaradhāmāṃ'śaprabhavāṇi bhavanti hi || 18 ||
[Analyze grammar]

teṣu kṣetreṣu puṇyeṣu sādhvyo divyā vasanti hi |
pūryo hyakṣaradhāmasthabrahmapūryaṃśajā matāḥ || 19 ||
[Analyze grammar]

tatra sarvatra lakṣmyādyāḥ kumāryaḥ pravasanti vai |
divyadṛṣṭayā tu dṛśyante divyamuktipradāstu tāḥ || 20 ||
[Analyze grammar]

nārījanma gṛhītvā tu mahālakṣmyādayaḥ kvacit |
śreyaḥkartryaḥ kumāryastā jāyante gṛhamedhiṣu || 21 ||
[Analyze grammar]

sādhvyo bhavanti cā''bālyātkumāryo'kṣatayonayaḥ |
dīkṣitāstu bhavantyetā yoginyo yogasādhikāḥ || 22 ||
[Analyze grammar]

kāścitsanyāsamālambya sanyāsinyo bhavanti hi |
kāścidrāgavināśena vītarāgiṇya ityapi || 23 ||
[Analyze grammar]

kāścit sāṃkhyavicāreṇa brahmayogena caiva hi |
bhavanti sāṃkhyayoginyo brahmacaryaparāḥ sadā || 24 ||
[Analyze grammar]

naiṣṭhikabrahmacāriṇyaḥ sṛṣṭau bhavanti mokṣadāḥ |
śuddhāścāgnisvarūpāstā brahmāṇyastārayanti nṝn || 25 ||
[Analyze grammar]

śīlavratadharāḥ sādhvyaḥ sūryavarcasvakāntayaḥ |
candraśāntimayā''syāstāstāpatraividhyanāśikāḥ || 26 ||
[Analyze grammar]

darśanād duḥkhanāśinyaḥ sevanātsukhakārikāḥ |
vandanādviṣahāriṇyaḥ śravaṇācchuddhatāpradāḥ || 27 ||
[Analyze grammar]

kīrtanātkāmyaphaladāḥ smaraṇāt smarahārikāḥ |
arcanādarcimārgaṃ tu nayantyo muktidāśca tāḥ || 28 ||
[Analyze grammar]

dāsyād dāsatvadātryastāḥ sakhyātsakhitvalaṃbhikāḥ |
ātmanivedanād bhaktaṃ haryātmani niveśikāḥ || 29 ||
[Analyze grammar]

bhojanācchādanavastravastusāmagrikārcitāḥ |
śrīharerakṣaraṃ dhāma prāpayanti harerbalāt || 30 ||
[Analyze grammar]

pādagātrādisaṃvāhādvāhayanti hareḥ padam |
tattadiṣṭavidhānādvai bhaktaḥ sveṣṭaṃ labheta vai || 31 ||
[Analyze grammar]

kāṣāyāmbaradhāriṇyo haryarthaṃ prītibandhanāḥ |
brahmārthaṃ brahmacāriṇyo naiṣṭhikyo hariniṣṭhayā || 32 ||
[Analyze grammar]

muktānyo muktinidhanād brahmāṇyo brahmasaṃbhavāt |
mokṣāṇyo mokṣamūrtitvād brāhmo brahmasamarpaṇāt || 33 ||
[Analyze grammar]

satyaḥ satītvasaṃtatyā sādhvyaḥ sādhuguṇāśrayāt |
devyo divyadaśāprāptergurvyo jñānopadeśanāt || 34 ||
[Analyze grammar]

dāsyo dāsīsadācārāt brahmadāsyastu tā matāḥ |
īśvarāṇyastu tā bodhyā parameśvarasaṃśrayāt || 35 ||
[Analyze grammar]

patnyastāstu hareḥ pāturlābhād bodhyāḥ pativratāḥ |
patitasya paraṃ dhāma nāyanāt patnya ityapi || 36 ||
[Analyze grammar]

striyaḥ saṃtrāṇanād bodhyā nāryo nṛhariprāpaṇāt |
samrājñyo rājarājādhirājaharyaṃkaveśanāt || 37 ||
[Analyze grammar]

tyāginyastyajanātproktāḥ svāminyaḥ svīyatā'rpaṇāt |
muṇḍinyo brahmakeśānāṃ haryarthe muṇḍanāditi || 38 ||
[Analyze grammar]

ācāryāṇyaśca tāḥ proktā ācārāṇāṃ pravartanāt |
āravālyaśca tāḥ proktā hareḥ śabdasya lāpanāt || 39 ||
[Analyze grammar]

liṅginyaścāpi tāḥ proktā līnārthaharigāmanāt |
avadhūtyaśca tāḥ proktā māyāyā avadhūnanāt || 40 ||
[Analyze grammar]

bhagavatyaśca tāḥ proktāḥ ṣaḍbhagaiśvaryalaṃbhanāt |
mātaraścāpi tāḥ proktā muktermānapradāpanāt || 41 ||
[Analyze grammar]

dīkṣitāṇyaśca tāḥ proktā jñānadānā'ghasaṃkṣayāt |
abalā api tā bodhyā asya viṣṇorbalāśrayāt || 42 ||
[Analyze grammar]

ārṣyastāstu sadā bodhyāḥ ṛṣivedādisaṃśrayāt |
āryāstāstu parā bodhyā harerārāttu yāpanāt || 43 ||
[Analyze grammar]

nārāyaṇyaśca tā bodhyā nṝn nārāyaṇayāpanāt |
hariṇyaścāpi tā bodhyā hariṃ nayati cāśritān || 44 ||
[Analyze grammar]

śriyaścāpi tathaiva syuḥ śrīhareḥ śrayaṇāditi |
sāvyastāstu sadā divyāḥ prasaṃgād divyatāpradāḥ || 45 ||
[Analyze grammar]

mūrtistāsāṃ parā divyā nārāyaṇanivāsanāt |
harerdīkṣāṃ samāpannā haryaṅkakṛnniṣādanāḥ || 46 ||
[Analyze grammar]

hareḥ pratīkṣāṃ kurvantyo harerdhāma prayānti tāḥ |
nayanti sahamān jīvanāśritān bhaktimārgagān || 47 ||
[Analyze grammar]

tāstu sādhvyaḥ sadā sevyā naradeveśvarādibhiḥ |
nārībhistu sadā sevyāḥ pūjyā vandyāśca bhaktitaḥ || 48 ||
[Analyze grammar]

bhagavān śrīharirdevo rājate tanmayaḥ sadā |
sādhvīṣu tatra saṃrāje sadā'haṃ divyamūrtikaḥ || 49 ||
[Analyze grammar]

sādhvyāḥ rūpaṃ ca bhāvaṃ ca dharmaṃ cā''kṛtimeva ca |
gṛhītvā'haṃ sadā rāje sādhvīṣu mūrtimān svayam || 50 ||
[Analyze grammar]

sādhvyo matto na vai bhinnā na me nyūnā na bhūtajāḥ |
māṇikyo na ca vijñeyā mama rūpāstu tā yataḥ || 51 ||
[Analyze grammar]

aṇumātramapi tāsāṃ gātraṃ na māyikaṃ smṛtam |
tāsāṃ gātraṃ tu madgātraṃ mama mūrtaya eva tāḥ || 52 ||
[Analyze grammar]

rūpalāvaṇyasaundaryākarṣaṇāmṛtamiṣṭatāḥ |
mādhuryadṛśyatāsaumyasāntvanāśītatādayaḥ || 53 ||
[Analyze grammar]

namratā'dhīnatāsevāpraśrayāśrayatṛptatāḥ |
dainyasāralyasaujanyavātsalyamṛdutādayaḥ || 54 ||
[Analyze grammar]

ārāmasnehakauśalyasahiṣṇutvā'nugāmitāḥ |
śraddhāviśvāsasatyārthamamatārakṣaṇādayaḥ || 55 ||
[Analyze grammar]

dānapoṣaṇasarvasvārpaṇālambanamitratāḥ |
dhṛtyādhānasuhṛdvṛttisukhaduḥkhasamānatāḥ || 56 ||
[Analyze grammar]

sahanadravatābhaktisevānuvṛttikīrtayaḥ |
praśaṃsāguptigāṃbhīryaudāryalajjādayo guṇāḥ || 57 ||
[Analyze grammar]

sarve madīyā manmūrtau mayā tābhyaḥ samarpitāḥ |
ahaṃ sarvān guṇān datvā sādhvīṣveva vasāmi yat || 58 ||
[Analyze grammar]

tāsāṃ prasannatā yābhirlabdhā sā māmakī matā |
sāṃkhyayoginya evaitāḥ sādhvyaḥ sādhuguṇālayāḥ || 59 ||
[Analyze grammar]

ajñānapāpanāśinyaḥ pradāyinyo'mṛtasya ca |
śrīhareradhikāriṇyo mānyā madvat tvayā priye || 60 ||
[Analyze grammar]

itiśrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne nārāyaṇamūrtyātmakamahālakṣmyādisādhvīnāṃ bahuvidhanāmaniruktyādinirūpaṇanāmā saptaviṃśo'dhyāyaḥ || 27 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 27

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: