Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 25 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīlakṣmīruvāca |
nārāyaṇa pate viśvaṃbhara deva mahāprabho |
tava gītādayaḥ sarvā mūrtayo mokṣadā iti || 1 ||
[Analyze grammar]

yaduktaṃ tattathaivāsti paraṃ yatnamayaṃ hi tat |
ayatnasādhyaṃ saralaṃ kṛtameva phaled drutam || 2 ||
[Analyze grammar]

nā'nyā'pekṣaṃ paraṃ śreṣṭhaṃ sādhanaṃ yaddhi saṃbhavet |
tanme brūhi mahārāja  sarveṣāṃ hitakṛd bhavet || 3 ||
[Analyze grammar]

bālaiśca vṛddhairyuvabhiḥ striyā vā nareṇa mūrkhaṇa supaṇḍitena |
smṛddhena dāridyasuduḥkhitena yenāpi kenāpi vidhāpitena || 4 ||
[Analyze grammar]

sādhanena paro devo bhagavān puruṣottamaḥ |
prāpyate tattathā strībhiḥ samāśroyaṃ taducyatām || 5 ||
[Analyze grammar]

śrīnārāyaṇa uvāca |
gītādayo'pi sādhvyo'pi yasyā āśrayaṇād drutam |
parāṃ muktiṃ susaṃyānti tāṃ devīṃ kathayāmyaham || 6 ||
[Analyze grammar]

sarvāsu sādhvīṣu śiraḥsvarūpā hyayatnasādhyā harivallabhā yā |
āraṃbhitā drāksukhamuktidātrī bhaktistu mātā bahusammatā me |
īśasṛṣṭisamāraṃbhe vāsudevādayo hi mām |
prārthayāmāsuranujāḥ premapūritabhāvataḥ || 8 ||
[Analyze grammar]

nārāyaṇa jagaddhātarjagacchreyovidhāyaka |
asmākaṃ mūlarūpo yaḥ śrīharirdhāmni rājate || 9 ||
[Analyze grammar]

tanmūrterdivyasāmarthyā'nantakalyāṇaśaktayaḥ |
prāvirbhavanti sādhvyastāḥ kalyāṇāya tu dehinām || 10 ||
[Analyze grammar]

tāsāṃ caiva tathā'smākaṃ śrīharāvaikyasādhanam |
samāśritaṃ bhaveccheṣṭhaṃ paraṃ kiñcidbhavenna vā || 11 ||
[Analyze grammar]

iti jijñāsitaścāhaṃ na kiñcidavadaṃ tadā |
hṛdi prasphuritaṃ samyag gacchāmaḥ sannidhau hareḥ || 12 ||
[Analyze grammar]

vāsudevādayaḥ sarve bhagavantastatheśvarāḥ |
jagmuryatra hariḥ sākṣātparaṃ brahma virājate || 13 ||
[Analyze grammar]

parame'kṣaraloke tannikaṣopasthitā vayam |
natvā stutvā daṇḍavacca kṛtvopāviviśustale || 14 ||
[Analyze grammar]

svāgataṃ tena saṃpṛṣṭhamātithyaṃ ca kṛtaṃ mudā |
asmābhiḥ kuśalaṃ pṛṣṭhaṃ kṛpā jijñāsitā parā || 15 ||
[Analyze grammar]

pitrā'smākaṃ tu hārdaṃ tadvijñāya viniveditam |
yūyaṃ sarve yadarthaṃ vai cāyātāḥ santi taddhayayam || 16 ||
[Analyze grammar]

vimṛśāmi parāṃ sādhvīṃ mama mūrtimayīṃ janum |
rāmakṛṣṇavāsudevanārāyaṇaparātmanām || 17 ||
[Analyze grammar]

tatpatnīnāṃ tathā pūjyāṃ tanuṃ sṛjāmi manmayīm |
mūrtāṃ tathā hyamūrtāṃ ca mūrtāṃ tu mattanuṃ śubhām || 18 ||
[Analyze grammar]

amūrtāṃ tu tattadātmanivāsārhāṃ janiprathām |
saṃkalpyaivaṃ svayaṃ sākṣāt śrīhariḥ puruṣottamaḥ || 19 ||
[Analyze grammar]

svīyaṃ vivṛtya puṃrūpaṃ bhaktirūpo babhūva ha |
sā ca devī mahādivyā parabrahmamayī śubhā || 20 ||
[Analyze grammar]

saumyā ramyā surūpā ca sarvasadguṇabhūṣaṇā |
sarvaiśvaryasusampannā mātā sarvasukhānvitā || 21 ||
[Analyze grammar]

paraṃbrahma svayaṃ cāpi bhaktirūpo vyavartata |
tatra kā nyūnatā vā syāt kiṃ kiṃ na saṃbhavet tataḥ || 22 ||
[Analyze grammar]

yāvattadrasasaṃpūrṇā yāvatsaubhāgyaśālinī |
sarvaiśvaryasamāpūrā parabrahmamayī tanuḥ || 23 ||
[Analyze grammar]

premapūrvakasevāyā rūpaṃ śrīhariṇā dhṛtam |
sarvasvaṃ nihitaṃ tatra nā'ṇvapi nyūnatā tataḥ || 24 ||
[Analyze grammar]

sā ca mātā'vatārāṇāṃ tathā bhagavatāmapi |
īśānāṃ ca sadā mātā bhaktirmokṣakarī matā || 25 ||
[Analyze grammar]

ayatnasādhyā sarvatra bhaktirmātā tu vartate |
mānasī bhāvanārūpā premarūpā tu cetane || 26 ||
[Analyze grammar]

kriyārūpā śarīre sā divyā snehamayī smṛtā |
vividhā vividhākārā vividhārthanibandhinī || 27 ||
[Analyze grammar]

bhaktiḥ sādhvī mahādevī bahudhā paritaḥ sthitā |
bhagavanto hyavatārā īśāstatpramadādayaḥ || 28 ||
[Analyze grammar]

ṛṣayaḥ pitaro devā mānavā yakṣarākṣasāḥ |
bhūtapretapiśācāśca kūṣmāṇḍāśca vināyakāḥ || 29 ||
[Analyze grammar]

vetālā ḍākinī caiva śākinī yoginī tathā |
sūtāśca māgadhāścaiva bandino bhāṭacāraṇāḥ || 30 ||
[Analyze grammar]

vidyādharāśca sādhyāśca viśvedevāśca mārutāḥ |
nāgāḥ sarpāstathā daityā dānavā uragāśca ye || 31 ||
[Analyze grammar]

sthāvarā jaṃgamāścaiva tiryañco'pi ca ye punaḥ |
sūkṣmāḥ sthūlāśca mūrtāścā'mūrtā divyāśca kecana || 32 ||
[Analyze grammar]

sṛṣṭau jīvāḥ sadehā vā adehā lokajāśca ye |
aloke vartamānaśca yāmye dharmapure tathā || 33 ||
[Analyze grammar]

svarge vā narake divye satye vaiśvarabhūmiṣu |
ye ca kecana sṛṣṭisthāḥ pāpāḥ puṇyāśca jīvinaḥ || 34 ||
[Analyze grammar]

malināścā'malināśca pātrāṇyapātrajātayaḥ |
jñānino jñānahīnā vā vedyāvedyadhurojjhitāḥ || 35 ||
[Analyze grammar]

tebhyo bhaktirmahāsādhvī muktidā nā'tra saṃśayaḥ |
śrīharau premarūpā sā drāgeva mokṣadāyinī || 36 ||
[Analyze grammar]

sarvaiḥ kāryā sadā pūjyā mānyā sevyā hṛdi priyā |
sadā dhāryā ca dṛśyā ca drāvyā muktipradāyinī || 37 ||
[Analyze grammar]

naitādṛśī parā devī kvāpi jātā na jāyate |
janiṣyate na cānyā vai bhaktirmātā parā matā || 38 ||
[Analyze grammar]

sarveṣāṃ kevalā bhaktirbrahmasāyujyakāriṇī |
iti niścitya sarveśo sadrūpāṃ tāṃ sasarja ha || 39 ||
[Analyze grammar]

paramānandacinmūrtiḥ sundarī kṛṣṇavallabhā |
hariṃ papraccha deveśī kiṃ karomīti sāṃjaliḥ || 40 ||
[Analyze grammar]

tadā tvājñāpayad devo madbhaktān poṣayeti ca |
aṃgīkṛtaṃ tayā tadvai prasanno'bhūddharistadā || 41 ||
[Analyze grammar]

muktiṃ dāsīṃ dadau tasyai putrau jñānavirāgakau |
bhaktirgolokavaikuṇṭhākṣarāvyākṛtadhāmasu || 42 ||
[Analyze grammar]

poṣitā bhagavadrūpaiḥ pārṣadaiḥ śāśvatīkṛtā |
īśvarāṇāṃ tu lokeṣu poṣiteśvarakoṭibhiḥ || 43 ||
[Analyze grammar]

svarge bhūmau ca pātāle poṣitā nāradādibhiḥ |
muktijñānavirāgaiśca sahitā yatra saṃgatā || 44 ||
[Analyze grammar]

tatra sarvatra sā bhaktirmahānandena saṃsthitā |
satyā'satyamaye kāle dharmādharmamaye yuge || 45 ||
[Analyze grammar]

bhaktistu sarvathā divyā muktidā prabalā matā |
sṛṣṭau sadbhirvardhamānā gehe gehe jane jane || 46 ||
[Analyze grammar]

vartate muktimādāya svebhyo muktiṃ dadāti hi |
bhaktyānvitāśca ye jīvā bhaviṣyanti yuge yuge || 47 ||
[Analyze grammar]

pāpino'pi gamiṣyanti nirbhayaṃ haridhāma yat |
yeṣāṃ citte vased bhaktiḥ sarvadā premarūpiṇī || 48 ||
[Analyze grammar]

na te paśyanti kīnāśaṃ svapne'pyamalamūrtayaḥ |
na preto na piśāco vā rākṣaso vā'suro'pi vā || 49 ||
[Analyze grammar]

bhaktiyuktamanaskānāṃ darśane'pi prabhurbhavet |
ne tapobhirna vedaiśca na jñānena na karmaṇā || 50 ||
[Analyze grammar]

haristu labhyate bhaktyā bhaktirūpo yato hariḥ |
prāṇināṃ sukṛtabalād bhaktau premā vivardhate || 51 ||
[Analyze grammar]

harau bhaktirharirbhaktirbhaktyā kṛṣṇaḥ puraḥsthitaḥ |
bhaktidrohakarā ye syuste sīdanti jagattraye || 52 ||
[Analyze grammar]

alaṃ vratairalaṃ tīrthairalaṃ yogairalaṃ makhaiḥ |
alaṃ jñānakathālāpairbhaktirekaiva muktidā || 53 ||
[Analyze grammar]

itiśrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne bhaktimāhātmyakathananāmā |
pañcaviṃśo'dhyāyaḥ || 25 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 25

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: