Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 18 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
brahmaṇā yogamāsthāya samādhimadhigamya ca |
ātmānaṃ śrīharau sākṣāt pare dhāmni tadā prabhau || 1 ||
[Analyze grammar]

tādātmyena prayatnena samaikīkṛtya cārthitam |
śāntipradā yathā sṛṣṭirbhavecchāntāśca pūruṣāḥ || 2 ||
[Analyze grammar]

mokṣadāśca tathā'nyeṣāṃ brahmabhānapariplutāḥ |
sarveṣāṃ bodhakartāro nirlepā sāttvikottarāḥ || 3 ||
[Analyze grammar]

brahmarūpāḥ sadā brahmabhāvanāparisaṃbhṛtāḥ |
brahmānandaparisnātā brahmamūrtivicintakāḥ || 4 ||
[Analyze grammar]

guravo lokasṛṣṭīnāṃ dharmasampatsamāśrayāḥ |
daiveśvarasamakakṣā ābrahmā'hata sarpaṇāḥ || 5 ||
[Analyze grammar]

putrā bhaveyurme nātha yairlokā sukhinaḥ sadā |
ityabhyarthanamājñāya pareṇa brahmaṇā tadā || 6 ||
[Analyze grammar]

muktāścatvāra ājñaptāḥ putrārthaṃ parameṣṭhinaḥ |
saṃkalpajñāścaturmuktā akṣarabrahmadhāmataḥ || 7 ||
[Analyze grammar]

lokānatītya caiśāṃśca satyalokamupāgatāḥ |
brahmā'pi vyutthito yogād dṛṣṭvā muktāṃścatuḥsamān || 8 ||
[Analyze grammar]

ime me mānasāḥ putrā bhavantu mokṣahetavaḥ |
iti saṃkalpya muktāṃstān surūpān pañcahāyanān || 9 ||
[Analyze grammar]

jātamātrān brahmarūpān brahmānandamayān parān |
tejomaṇḍalakṛcchubhravastrān sthalābjasatprabhān || 10 ||
[Analyze grammar]

divyān sadaikamārnauṃścā''brahmāṇḍasthitijīvanān |
labdhvā putrāṃstu caturo bahutoṣamavāpa ha || 11 ||
[Analyze grammar]

nāmnā te mānasāḥ putrā lokakalyāṇahetavaḥ |
sanakaśca sanandaśca sanataśca sanātanaḥ || 12 ||
[Analyze grammar]

sādhavaste sādhudharmāḥ puṇyāḥ puṇyamayāḥ sadā |
darśanād doṣahartāro duḥkhaśokalayaṃkarāḥ || 13 ||
[Analyze grammar]

dayālavaḥ kṣamāśīlāḥ sarvasṛṣṭihitecchavaḥ |
titikṣavaśvā'nasūyāḥ śāntā anuditā'rayaḥ || 14 ||
[Analyze grammar]

anīrṣyavaśca nirvairā nimānāśca vimatsarāḥ |
mānyāśca mānadāḥ sarvapriyasatyagiraḥ sadā || 15 ||
[Analyze grammar]

nirmadāḥ krodhalobhādidoṣahīnā nirañjanāḥ |
ahantāgamatāśūnyā jitakāmapravartanāḥ || 16 ||
[Analyze grammar]

nirdaṃbhāḥ śucayo dāntāḥ ṛjavo mitabhāṣiṇaḥ |
nirdvandvāścā'pramattāśca dhīrāścaiva jitendriyāḥ || 17 ||
[Analyze grammar]

bodhapūrṇā ātmaniṣṭhā aparigrahaśālinaḥ |
sarvopakāriṇaḥ śraddhā''stikyabhaktiguṇāśrayāḥ || 18 ||
[Analyze grammar]

udārāśca taponiṣṭhā nirapekṣaparigrahāḥ |
paiśunyastainyarahitāḥ paraguptā'prakāśakāḥ || 19 ||
[Analyze grammar]

jitaśārīrabhāvāśca santuṣṭāḥ sthirabuddhayaḥ |
sukhaduḥkhasamāstṛṣṇārahitāstoṣaṇānvitāḥ || 20 ||
[Analyze grammar]

paranindādirahitā ātmavṛttisamāśritāḥ |
daivīsampatsamāyuktā dharmavaṃśanivāsinaḥ || 21 ||
[Analyze grammar]

harijñānamahāpūranidhayo brahmasadṛśāḥ |
harerbhaktiṃ vinā yeṣāṃ kṣaṇo yāti na niṣphalaḥ || 22 ||
[Analyze grammar]

śravaṇamanana nididhyāsanādisamāśrayāḥ |
evaṃlakṣaṇasampannāḥ santaste sanakādayaḥ || 23 ||
[Analyze grammar]

karmaṇā manasā vācā viśuddhenā'ntarātmanā |
ananyamanaso bhaktiṃ nityaṃ kurvanti vai hareḥ || 24 ||
[Analyze grammar]

prapadya parayā bhaktyā jñānayuktena tejasā |
virājanmūrtayo divyāḥ saumyabhāvasudarśanāḥ || 25 ||
[Analyze grammar]

ṛddhisiddhinidhiyogān tṛṇavad gaṇayanti te |
ātmānandamahāmagnā brahmarūpāśca mokṣadāḥ || 26 ||
[Analyze grammar]

saṃsāradāvadagdhānāṃ darśanāmṛtavarṣaṇāḥ |
bhāvijīvasamūhānāṃ guravo muktidāyakāḥ || 27 ||
[Analyze grammar]

pūrvajāḥ sādhuvaṃśānāṃ tārakā brahmaghātinām |
sṛtayo vipathagānāṃ dṛṣṭāntā brahmacāriṇām || 28 ||
[Analyze grammar]

āśrayāḥ sarvavidyānāṃ bījāni śreyasāṃ tathā |
nidhayaḥ sarvaśāstrāṇāṃ rūpāṇi sāttvanātmanām || 29 ||
[Analyze grammar]

āśrayāḥ sarvasiddhīnāṃ praśrayāḥ śaraṇārthinām |
mokṣadāstu mumukṣūṇāṃ phaladāḥ sarvakarmiṇām || 30 ||
[Analyze grammar]

sadāśiṣāṃ prerakāśca maṇḍanaṃ brahmavarcasām |
tapaḥ sākṣāt tapovatāṃ saṃyamā yamināṃ tathā || 31 ||
[Analyze grammar]

sadā divyāḥ pañcavarṣā mūrtayaḥ komalāntarāḥ |
yauvanodbhedarahitā jarāmaraṇavarjitāḥ || 32 ||
[Analyze grammar]

catvāro dehato bālā vṛddhāstu jñānato matāḥ |
pitaraṃ svamajaṃ natvā procuḥ ki karavāma śam || 33 ||
[Analyze grammar]

tadā tu brahmaṇā te vai saṃskṛtā brahmavāribhiḥ |
upanītāḥ kṛtāścātha naiṣṭhikā brahmacāriṇaḥ || 34 ||
[Analyze grammar]

sthāpitā brahmaloke te satye vyomni sumaṇḍale |
puṇye saṃkalpaje ramye vimāne kāmage pare || 35 ||
[Analyze grammar]

mahārudrapurī yatra stare vyomni suvartate |
tatra stare same teṣāṃ kṛte dhāma sukalpitam || 36 ||
[Analyze grammar]

divya sarvarddhisampannaṃ sveṣṭasaṃlabdhyupakṛtim |
saṃkalpotthaphalapuṣpamañjarīśālivṛkṣakam || 37 ||
[Analyze grammar]

puṇyatattvasamutpannasamīhāmātralabdhikam |
bhogyabhogopakaraṇakhānapānādivastukam || 38 ||
[Analyze grammar]

puṇyaṃ prakāśaṃ bhavanaṃ vanādhiṣṭhitasaurabham |
udyānopavana kṣetroṣadhirasāyanānvitam || 39 ||
[Analyze grammar]

sauvarṇastu rasastatra pāvanastṛptikārakaḥ |
rājataṃ tu jalaṃ kalpanadījanyaṃ sukhāvaham || 40 ||
[Analyze grammar]

brahmakuṇḍāḥ śītakuṇḍā vahnikuṇḍāḥ svabhāvajāḥ |
sarvadā vyayanāśādirahitā vāḍavārthadā || 41 ||
[Analyze grammar]

brahmavṛkṣamahāparṇakuṭirāṇi mahānti ca |
yogivāsasamarhāṇi tāpasārthakṛtāni ca || 42 ||
[Analyze grammar]

tatra saṃkalpajā'nantāḥ sanakādisamāḥ śubhāḥ |
jñānabhaktidhanāḍhyā vai vartante bālavigrahāḥ || 43 ||
[Analyze grammar]

tādṛśaṃ tadvimānantu dhāmodyānamayaṃ kṛtam |
vaihāyasaṃ yathākāmagatikaṃ satyasaṃgraham || 44 ||
[Analyze grammar]

śātakaumbhaṃ śatabhaumaṃ viśālaṃ lakṣayojanam |
sabhāśālāvihārāgnihomādibhinnabhūmikam || 45 ||
[Analyze grammar]

etādṛśaṃ nivāsārhaṃ dhāma nirmāya brahmaṇā |
kumārebhyaścaturbhyastadarpitaṃ vāsalipsayā || 46 ||
[Analyze grammar]

atha jñānaṃ pradātuṃ vai brahmaṇā tu vicāritam |
dhyāto hariḥ paraṃbrahma tattvajñānāya sa prabhuḥ || 47 ||
[Analyze grammar]

tāvacchrīhariṇā tatra preritā vedapūruṣāḥ |
brahmadhāmnaḥ samāgatya brahmāgre samupasthitāḥ || 48 ||
[Analyze grammar]

mūrtimantaḥ svayaṃ divyā jñānavijñānasaṃbhṛtāḥ |
pitāmahe layaṃ prāptā vidyārūpāḥ prakāśakāḥ || 49 ||
[Analyze grammar]

yatra jñānāni sarvāṇi sarvasṛṣṭikṛtāni vai |
sarvamokṣapradānyatra paratra sukhadāni ca || 50 ||
[Analyze grammar]

dharmārthakāmamokṣākhyāścatvāraḥ puruṣārthakāḥ |
santi yatra sadā varṇyāstānvedān vividhānajaḥ || 51 ||
[Analyze grammar]

tebhyo dātuṃ manaścakre vidhivatsamapāṭhayat |
catvāro brahma putrāste vedānadhītya kṛtsnaśaḥ || 52 ||
[Analyze grammar]

nityaṃ rakṣanti vijñānaṃ vaidikaṃ pāṭhayanti ca |
tattatpaṭhanayogyāṃśca koṭiśo naiṣṭhikānpunaḥ || 53 ||
[Analyze grammar]

śiṣyāṃśca mānasān cakre pañcavarṣāna sanātanān |
sanakādisamaprajñarūpatejobalādikān || 54 ||
[Analyze grammar]

sanakādisamavāsabhogyaiśvaryarddhivigrahān |
brahmacaryavrataparān divyān puṇyamayān parān || 55 ||
[Analyze grammar]

sanātanān suputrāṃśca vedavijñānavāridhīn |
tānsarvāṃstatra satye vai dhāmni sanakasaṃśrite || 56 ||
[Analyze grammar]

sataḥ sādhuguṇān sarvān vāsayāmāsa sāttvikān |
mānasānaparāmeyāṃstān sanātanavigrahān || 57 ||
[Analyze grammar]

samāvasthaguṇarūpānāśīrbhiḥ samayojayat |
ādisargādāpralayādetasyā'ṇḍasya te'ntare || 58 ||
[Analyze grammar]

vedavijñānanidhayastiṣṭhanti vedarakṣakāḥ |
iti kāryaṃ paraṃ kṛtvā brahmā toṣamagātpunaḥ || 59 ||
[Analyze grammar]

kṣaṇaṃ brahmaparaṃ dhyātvā''tmānamāśritya saṃsthitaḥ |
sṛṣṭiṃ vilokya sukhadāṃ janmasāphalyamāsthitaḥ || 60 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne sanakādimānasasṛṣṭitadguṇanivāsādivedaprākaṭyādinirūpaṇanāmā'ṣṭādaśo'dhyāyaḥ || 18 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 18

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: